SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भाभिणियोहियणाण अमिधानराजेन्द्रः। भाभिणियोहियणाण विषयसंबन्धस्य प्रथमसमयादारभ्य व्यञ्जनावग्रहसंबन्धिनो मये । ततश्चार्थावग्रहसमयात् पूर्वसमयेषु तदेव मानमतीउसंख्येयान् समयान् यावत्प्रतिसमयं पुष्टिमाबिभ्रतीक्षा- याम्फुट व्यञ्जमावग्रह उच्यते ? । चरमसमये तु तदेव नमात्री काश्चिदपि नेच्छसि तहि चरमसमयशब्दादिवि- किञ्चित् स्फुटतरावस्थामापनमायग्रहः इति व्यपदिषयद्रष्यसंबन्धेन संपूर्णे समुदायेऽपि कर्य तामिच्छसि ?- श्यते । अतो यद्यपि सुप्तमत्तमूर्छितादिज्ञानस्येव व्यवं चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्यु - तथाविधं व्यञ्जनावग्रहशानसाधकं लिङ्गं नास्ति तथाऽपि पगम्यते, सदपि प्रत्येकमसचरमसिकताकसे तैलबन्न प्रा- | यथोनयुक्तिो व्यञ्जनावग्रहे सिद्धं बानम् । इति गाथार्थः । नोतीति भावः । तस्मात्तिलेषु तैलवस्सर्वेष्यपि समयेषु तत्त्वमेदपर्यायैाक्या, तत्र तथं व्यअनावग्रहस्य स्वप्रत्येकं यत्र यावच्च कानमस्तीति प्रतिपत्तम्यम् । इति रूपमुक्क्रम् । अथ तस्व भेदानिरूपयितुमाहगाशार्थः। नयणमणोवजिदिय-भेमाभो वंजणोग्गहो चउहा । (२०४+) समुदाये जइहाणं, देखणे समुदए कहं मऽस्थि । सच व्यञ्जनावग्रहश्चतुर्दा भवति । कुतः १, इत्याहसमुदाये पाऽभूयं, कह देसे होज तं सयलं ।। २०२।। नयनमनोवजेंन्द्रियमेदात् । इदमुक्कं भवति-विषयस्य : न्द्रियस्य च यः परस्परं संबन्धः-प्रथममुपश्लेषमात्रं तवसमुदायबामवादिन् ? यदि विषयव्यसंबन्धसमयानाम व्यअनावग्रहस्य विषयः । स च विषयेण सहोपश्लेषः संख्येयानां समुदाय कानमर्थावप्रहलक्षणमभ्युपगम्यते । प्राप्यकारिष्येव स्पर्शन-रसनघ्राण-श्रोत्र लक्षणेषु चतुर्विसाह चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये न्द्रियेषु भवति, न तु नयनमनसोः । अतस्ते वर्जयित्वा घरमैकसमयो नैव्यसंख्यातेषु समयध्वित्यर्थः, तत्कथं शेषस्पर्शनादीन्द्रियचतुष्टयभेदात् चतुर्विघ एव व्यन्जनानास्ति , समस्त्येव, प्रमाणोपपनत्वात् ?, तथाहि-सर्ये घग्रहो भवति । विशे० । (भेदान् . इंदिय' शब्देऽस्मिन्नेव यपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजा भागे वक्ष्यामि। ('मण' शब्दे च षष्ठे भागे) ( व्यवस्थितम् मीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदे अप्राप्यकारित्वं नयनमनसोः) ततश्च-स्पर्शन-रसन घ्राणशत्याविति हेतुः, अर्थायग्रहसमयवदिति दृष्टान्तः । अत्राह श्रोत्रभेवात् चतुर्विध एव व्यञ्जनावग्रहः । विशे। मनु शम्दादिविषयोपादानसमयसमुदाये ज्ञान केनाभ्यु (४) अपग्रहप्ररूपणामाह। प्रतिबोधक-मल्लक-राम्नापगम्यते, येन समुदायैकदेशवात्प्रथमाविसमयेषु सर्वेष्वपि भ्याश्च प्ररूपणां सहोपात्तत्वात्प्ररूपणया सदैव व्युत्क्रमेतत् प्रतिज्ञायते । मया शेकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने बानप्रसव इष्यते, इत्याशझ्याह-'समुदाये घा ऽभूयमि' स्यावि. चशब्दो याशब्दो चा पातनायां सा च तत्थोग्गहो दुभेश्रो, उग्गणं जं होइ वंजणऽत्थाणं । कतैव । तत्र यधेकस्मिय चरमसमये हानमभ्युपगम्यते । बंजणो य जमत्थो, तेणाईए तयं वोच्छं । १६३॥ सदाऽसौ सबसमयसमुदायापेक्षया तायदेकदेश एव । त (अम्या गाथाया व्याख्या : उग्गह' शब्देऽम्मिनेष भामे मचाऽनेनैकवेशनोने शेषसमयसमुदाय यद्भूतं ज्ञानं त यच्यते) इत्यादिना प्रन्थेन प्रतिज्ञानव्य जनावग्रहस्वरूपकथं हन्त चरमसमयलक्षणे देशे अकस्मादेव सकलम प्रतिपादनं चेह प्रकृतम् । तस्य च व्यजनावग्रहस्य स्वखगई भवेद् अप्रमाणोपपन्नत्वात्। तथाहि-नकस्मिश्वर रूपं नन्द्यध्यबनागमसूत्रे प्रतियोधकमलकोदाहरणाभ्यां प्रमशब्दाविद्रव्योपादानसये ज्ञानमुपजायते, एकसयमात्रश तिपादितम् , तद्यथादादिद्रव्योपादानात् . व्यञ्जनायग्रहाद्यसमययदिति । स्या "जगुग्गहस्स परूवरणं करिस्सामि पडियोहगविट्ठलेणं, देतत् , बरमसंमयेऽर्धायग्रहझानमनुभवप्रत्यक्षणाऽप्यनुभूय मल्लगविटुंतेण य । से किं तं पडियोहगस्ट्रिवेणं ? पहिते, ततः प्रत्यक्षविरोधिनीयं प्रतिक्षा । तदयुक्तम् चग्मसमय एवं समनं ज्ञानमुत्पद्यते इति भवत्प्रतिज्ञात बोहगदिटुंतेणं से-जहानामए को पुरिसे कचि पुरिसं सुतं म्यैव प्रत्यक्षविरोधात्, चम्मतन्तौ समस्तण्टोत्पादयच पडियोहिजा अमुग! अमुग! त्ति । मत्य चोयो पराणभवत् । तचा, सर्वेष्यपि शब्दाविद्रव्यसंबन्धसमयेषु झा बग एवं पयासी-कि एगसमयपयिट्ठा पुग्गला गहणमागममस्तीत्यादिपूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य । इति च्छत्ति, दुसमयपविट्ठा पुग्गला गहणमागच्छति जाव गाथार्थः। यससमयपबिट्टा पुग्गला गहरामागच्छति. संखिजसमय पचिट्ठा पुग्गल। गहमागच्छंति असंखिजसमयपषिट्ठा पुतस्मात्किमिह स्थितम् , हत्याह गला गहणमागच्छति ?, एवं यदन्तं चोयगं परगावए एवं तंतू पडोवगारी, न समत्तपडो य समुदिया ते उ। घयासी-नो एगलमयपविष्टा पुग्गला गहणमागच्छति, नो सो सम्मत्तपडो, तह नाणं सव्वसमयेसु ॥२०३॥ दुसमयपचिट्ठा पुग्गला गहणमागच्छंति जाय नो वसयथा एकरतन्तुः पटोपकारी वर्तते, तमन्तरेणापि सम समयपविट्ठा पुग्गला गहणमागच्छति नो संखिज समयप्रभ्य तस्याऽभावात् न चासो तन्तुरेतायता समस्तः पटो पचिट्ठा पुग्गला गहणमागच्छति, प्रसंखिज्जसमयपविटा भवति, पटैकदेशत्यात् तस्य, समुदिताः पुनस्ते तन्तवः पुग्गला गहणमागच्छति, से (सं) तं पडियोहगदिटुंतणं ॥ सर्वे समस्तपटम्मपदेशभाजो भवन्ति । तथाऽत्रापि स- से किं तं मलगदिटुंलेणं ? मागविटुसेणं से जहानामए केर बस्यपि समुदितेषु ममयेषुशान भवति, नैकस्मिश्चरमस-| भावागसीसाम्रो मझगं गहाय तस्थेग उदगवितुं पक्खि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy