________________
आभिणियोद्दिपणाच
पत्र ज्ञानमुपजायते, तज्ज्ञानं दृष्टं, यथार्थावग्रहपर्यन्ते तज्यवादात डासङ्गावादर्थासह ज्ञानं जायते नावप्रस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात्तत एवातस्माद् पनाहो ज्ञानम् इति गाथार्थः।
(२८५) अभिधानराजेन्द्रः ।
तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नाऽनुभूयते, तथाऽपि ज्ञानकारणत्वादसी ज्ञानम् इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्रम् | सांप्रतं कानामापोऽपि तथाऽसिय एवेति दर्शयन्नाह -
"
वकालम्म विनायं तत्थऽस्थि तनुंति तो तमम्वतं । बहिराई पुख सो, भयाणं तदुभया भावा ।। १६६ ।। सरकालेऽपि तस्य व्यजनसंबन्धस्य कालेऽपि तत्रानुपइने नाव ज्ञानमस्ति केवलमेकतेजोऽश्वप्रकाशवत् तनु अतीवाल्पमिति; अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । यद्यव्यक्तं कथं तदस्तीति ज्ञायते ? इति चेत् । मा त्वरिष्ठा, "जामिसंचे जसम सद्दादम्बसम्भाषे " इत्यादिनाऽनन्तरमेव तदस्तित्वयुक्ते
44
मात्र अप्रतिपतिरिति 'वपचा-बधिराऽऽदीनाम् श्रादिशब्दादुपमाखादीन्द्रियाणां पुनः स व्यखनाषमहोऽज्ञानं ज्ञानं न भवतीत्यत्राऽविप्रतिपत्तिरेव । कुतः ?, इत्याह- तच तदुभयं च तदुभयं तस्याभावात् ज्ञानकारणत्वाभावात् श्रव्यक्तस्यापि व ज्ञानस्याभावात् । इति गाथार्थः ।
-
Jain Education International
अथ पुनरप्याक्षेपं, परिहारं चाऽभिधित्सुराह कहमन्वचं नाणं च सुतमसाइसुहमोहो व्य । सुचादओ सयं विय, विषाणं नावज्झति ॥१६७॥ परः साऽसूयमाह - मनु कथं ज्ञानम् 'अव्यक्तं च' इत्युच्यते ? तमः प्रकाशापभिधानयत्रं युज्यत इति भावः । अत्रोचरमनन्तरमेवोम् एकते जो पयवकाशत्सूक्ष्मत्वादव्यकम् । श्रथ पुनरप्युच्यते-सुप्तमत्तमूर्हितादीनां सूक्ष्मबोध ज्ञानमुच्यत इति न दोषः सु सादीनां तदात्मीयज्ञानं स्वसंविदितं भविष्यतीति चेत् न एतदेयमित्याह सुखाच्यः स्वयमपि तदात्मीयविज्ञानं नावयुध्यन्तेन संवेदयन्ति अतिसूक्ष्मत्वात् । इति गाथार्थः ।
यदि तैरपि तादात्मज्ञानेन संबंध, ततिपामस्तीत्येतत्कर्थयते इत्याद लक्खितं सिमिगा- यमाणवयणदागाह चेाहिं । जं नामहपुरुवायो, विज्यंते वयचेट्टायो । १६८ ।। तत्सुतादीनां ज्ञानमस्तित्वेन लक्ष्यते । कुतः ?, स्वप्नायमान बचनामादिभ्यः सुतादयोऽपि हि मायमानाद्यवस्था यो केचित्किमपि भाषमाणा दृश्यन्ते शब्दिताश्वतो बाचं प्रयच्छन्ति, संकोचत्रिको चाङ्गभङ्गजृम्मितकूजितक
यदि कुर्वन्ति न च तास्ते तवेदयन्ते । नापि च प्रबुद्धाः स्मरन्ति, तर्हि कथं तचेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते ?, इत्याह-' जमि ' त्यादि, यत्-यस्मात्कारणाद् गाऽमतिपूर्यास्ता वचनादिष्टा विद्यन्ते किं - तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् ।
હર
आभिणिबोहिया अतस्ताभ्यस्त तेषामस्तीति लक्ष्यत पच धूमावि इति गाथार्थः ।
शाह ननु आमीमा बेटि किं कश्चि जानाति येन सुतादीनां वचेष्टितासंपते, इत्याशङ्कवादजगतो वि न जाणइ छउमत्थो हिययगोचरं सव्वं । जं तज्झवसाणाई, जमसंखिजाइँ दिवसेयं ॥ १६६ ॥ हृदयम्- मनोगोचरस्थानं यस्य तत् हृदयगोचरम् अध्यबसायनिकुरम्बम् इति गम्यते, तज्जाप्रदपि खद्मस्थः सर्वम् अपरिशेषं न जानाति न संवेदयते, भारतां तायस्पुनः सुप्तः कुत ? इत्याह-अध्यवसानानि श्रध्यवसायस्थानरूपाणि केवलिगम्यानि सूक्ष्माणि । यत् एकेनाप्यतर्मुहूर्तेना संख्येयानि यान्ति प्रतिक्रामन्ति, किं पुनः सखापि दिवसेन । न वैतानि समस्यः सर्वापि संवेदयते । ततश्च यथैतानि पद्मस्थैरसंवेद्यमानान्यपिकेवलिष्टत्वात्सत्वेनाभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहशाम मपि । इति गाथार्थः ।
चाहनु सुतादीनां ज्ञानं पथनादिवेशयोगत्युक्तं तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतासम लिन किंचित अपत्यासो ज्ञानमिति ब्रूमः इत्याशङ्कयाह
जवाणमसंखे- असमइसद्दाइदव्वसम्भावे । किह चरमसमयसा - इदव्वविणायसामत्थं ॥ २०० ॥ वाशब्दः पातना सूचकः, सा च कृतैव । ततश्च हन्त ! यदि अज्ञानं व्यञ्जनाय ग्रहः क सति ?, इत्याह- असंख्येयसमयशब्दादिसङ्गावेऽपि सति इत्यपिशब्दो गम्यते । कथं तर्हि वरमसमयशब्दादिद्रव्याणां विज्ञानजननसाम
न कथंचिदित्यर्थः । इदमुकं भवति व्यञ्जनाप तावस्मतिसमय संख्येयान् समयान् यावच्ोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते ततश्च यद्यसं स्पेयसमयान् यावन्ोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्यसंबन्धसङ्गावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते कर्मता चरमसमये धोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यते इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आदि समयादेवारभ्य ज्ञानमात्रा काचित्प्रतिसमयमाविर्भवन्ती नाऽभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेषा न युज्यते तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदयप्रसङ्गः । इति गाथार्थः ।
तथाहि
जं सव्वहा न वीसुं, सव्वेसु वि तन्न रेणुतिल्लं व । पत्तेयमणिच्छंतो, कहमिच्छसि समुदये नाणं ॥ २०१ || यस्तु सर्वथा सर्वप्रकारविंध्यक-पृथक मारत तत् समु दायेऽपि नाभ्युपगन्तव्यं यथा रेणुकएनिकरे प्रतिरेणुकविद्यमाने तेलम् एवं सहि स्वमपि प्रत्येकमविण्छन् कथं समुदाये ज्ञानि
,
For Private & Personal Use Only
www.jainelibrary.org