SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्राभिशिबहिणाब यस्य प्रसङ्गादिति भावः । अथाऽस्मदभ्युपगता धारणा स्वया नेष्यते, " तर्हि ' नेच्छमाणस्स किं होउ इत्यादि, तां मदभ्युपगतां धारणामनिच्छुतो ऽप्रतिपद्यमानस्य तव सा मदभ्युपगता धारण किं भवतु श्रभावः श्रवस्तु श्राहोस्विजावो वस्तु इति विकल्पयम्। किन पदभावः भवत्वेनानुभूयमानत्वात् न च तचानुभूयमानस्याभावत्वमाधातुं शक्यते अतिप्रसङ्गात् घटादिष्वपि तथात्वप्राप्तेः तेऽपि ह्यनुभववशेनैव भावरूपा व्यवस्थाव्यन्ते । यदि व अनुभवोऽप्यप्रमाणं तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ, सर्दि क्लव्यं ज्ञानम् अशानं या न सायदज्ञानं विपतथाऽनुभूयमानत्वात् अथवा मतिता धिमनः पर्यायकेवले यो ज्ञानान्तरस्याभावात्तेषां मध्ये कतमत् ? इति वाच्यम् । न तावत् श्रुतादिचतुष्ट्यरूपम्, अनभ्युपगमात् ज्ञाऽयोगाच मतिज्ञानं चेत् ति मायापायरूपे संभवात् न सावायम्भ हिया' इत्यादि, नाऽपायाभ्यधिकत्वेन साधितत्वाश्च । तस्मादन्ययगरेकाभ्यां निवमः सर्पोऽप्यपायः, अत्रियुतिस्मृतिवासनारूपा तु पारिशेष्यद्वारेणैवेति स्थितम् । इति गाथार्थः । , 3 Jain Education International (२४) अभिधानराजेन्द्रः | 3 तदेवं निरुसरीकृतोऽप्यविलक्षिततयाऽन्येन प्रकारेणाद्दतुझं बहुयरभेया, भगह मई होइ विचाओ । भाइ न जाइ भेश्रो, इट्ठो मज्भं जहा तुज्यं ॥ १६१ ॥ अब प्रेरको भगति कम है, इत्यादि इत्थमाचार्य ! तब बहुतरभेदा मतिर्भवति कुतः ? इत्याह धरणाया बहुत्वात् बहुभेदत्वादित्यर्थः धारणाया एकस्याप्यवियुतिपासनास्मृति लक्षयमेवत्रयत्वादवमहाउपायैः सह पदमेदा मतिः प्राप्नोतीति भावः । अत्र प्रतिविधानवाद - भगवद इत्यादि भएयतेोत्तरम् जातेर्भेदो जातिभेदो; व्यक्तिपक्ष इत्यर्थः । स इद्द धारणाविचारे मम नेष्ट्रो - नाभिप्रेतः । किं तु धारणा सामान्यरूपा जातिरेव ममाभिप्रेता । कस्य यथा ?, इत्याह-यथा तवाsameविषये इति शेषः । इदमुक्तं भवति - यथाऽवग्रहो व्यञ्जनार्थायग्रभेदादुभयरूपोऽवसामान्यादेकत्वया:पीष्टः, अन्यथा मतेः पञ्चविधत्वप्रसङ्गात् तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैयः इति चतुर्विधेव मतिर्न बहुतरनेदा इति गाथार्थः । एतदेव भावयन्नाह - साभिन्नलक्खणा व हु, धिइसाममेण धारणा होइ । जह उग्गहो दुरूचो, उग्गहसामलओ एको । १६२ ।। सा धारणा, अविच्युति-वासना-स्मृतीनां स्वरूपत्वेनापि सभी धारणा सामान्याम्यतिरेकादेय अर्थात यथा व्यञ्जनार्थाय ममेदाद्विरूपोऽध्य असामान्याव्यतिरेकादेकः परस्याऽपि सिद्धेः, अन्यथा मतेः पञ्चविधत्वापत्तेः । इति गाथार्थः । तदेवमादिभेदचतुष्टयविषयण निराकृताः सर्वा अधि परायप्रतिपत्तयचिराकर मानतो द्विरूपः आभिणिबोहियणाप प्रोक्तः स च कथं द्विरूपो भवति इत्याशङ्कष तद्विरूपसाकथनव्याजेन पूर्व याम्याभिनियोधिकहानस्यायनदादीनि चत्वारि मेरा तेथे मध्ययमहं तावद्द्, विशे० । ( 'उग्गद्द' शब्देऽस्मिन्नेव भागे वक्ष्यते ) रात्र व्यञ्जनं तावत्किमुतेत्यादिबंजिअ जेणरथो, पडो व्व दीवेग पंजणं तं च । उवगरणिं दिसद्दा- इपरिणयदन्व संबंधो ।। १६४ ॥ अपश्यते प्रकीपितेऽर्थो येन दीपेनेच घटस्तत् व्यञ्जनं, किं पुनस्तदित्याह - ' तं चेत्यादि । तच्च व्यञ्जनम् उपकरणेन्द्रियादिपरितद्रव्यसंबन्ध मइन्द्रियम् भावे च विशेत्र विस्तरः 'इंडिय शब्देऽस्मिन्नेव भागे वक्ष्यते ) तत्र निर्वृत्युपकरणे द्रव्येन्द्रियं लब्ध्यु-पयोगी भावेन्द्रियं निर्वृत्तिश्च द्विधा - अकुला भागादिमाना कदम्यकुसुमगोलकधान्यमसुकाइलासुरप्राकारमांसगोलकरूपा, शरीराकारा शादीन्द्रियायां पञ्चानामपि यचासं रूपमन्तः कश फुलिकादिरूपातु बहिर्निर्वृतिः । तत्र कदम्यकुसुमगोलफाकारमािदिरूपाया अन्तर्निवृतेः शब्दादिविवयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियं शब्दाविश्व श्रोषादीन्द्रियायां विषयः आदि 3 परिसा परिणानि च तानि भाषावादबन्धीनि यानि च शब्दादिपरिस्नद्रव्याणि उपकरणेद्रियं च शब्दादिपरिपाणि च तेषां परस्परं संस्था उपकरखेन्द्रियशब्दादिपरिग्यसंबन्धः एष तावद् व्य अनमुच्यत । अपरं च इन्द्रिये रहा उयर्थस्य पश्यमानत्वात्तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्यमपि व्यज्यमानत्वां व्यज्जनमभिधीयते इति । एवमुपलक्षण्व्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमत्रमन्तव्यम् ततश्येन्द्रियलक्षणेन जनेन शब्दादिपरितद्रव्यसंबन्धस्वरूपस्य व्यञ्जनस्याऽयग्रहो व्यञ्जनावग्रहः, अथ वा तेनैव व्यञ्जनेन शब्दादिपरितद्रव्यात्मकानां व्यअनानामयग्रहो व्यञ्जनावग्रहः इत्युभया उत्येकस्य ध्व अनशब्दस्य लोपं कृत्वा समासः । इति गाथार्थः । अाक्षेप परिहार बाधिसुराह , ६ अण्णासो बहिराई व तकालमवलंभाउ । न वदते तचो थिय, उवलंभाओ तो नाहं ॥ १६५॥ सव्यञ्जनावग्रहो ऽज्ञानं ज्ञानं न भवति, तस्य उपकरणे - पदादिपरिज्यसंबन्धस्य कालकालग नस्यानुपलम्भात् स्वसंवेदना संवेद्यमानस्याद् बधिरादीनामिव यथा हि बधिरादीनामुपकरन्द्रियस्य शमादिविषयद्रव्यैः कालेन किमपि ज्ञानमनुभूयते अन नुभूयमानत्वाश्च तन्नाऽस्ति तथेहापीति भावः । श्रत्रोत्तरमाह - न तदंते' इत्यादि, नाऽसौ जडरूपतया ज्ञानरूपेणामनुभूयमानत्वाज्ञानं, किं तर्हि स कोऽसौ व्यञ्जनावग्रहो - ज्ञानमेव । कुतः, तदन्ते तस्य व्यञ्जनावग्रहस्यान्ते तत एव ज्ञानात्मकस्याऽथवाहोपलम्भस्य भा यात् तथाहि यस्य ज्ञानस्याऽन्ते तज्ज्ञेय वस्तूपादानात्तत For Private & Personal Use Only " www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy