________________
(२८३) भाभिणियोहियणाण अभिधानराजेन्द्रः।
भाभिणियोहियणाण स्यायने व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु | ज्युतिः प्रथमप्रवृत्तापायाभ्यधिकेति तिर्धारणा मामेधारणा इस्येवमेव चतुर्बा-चतुर्विधा मतिर्भवति-युकिलो ति । एवमविच्युतियासनास्मृतिरूपा धारणा त्रिधा सिखा घटते। अन्यथा तु-व्याख्यायमाने-अन्बय-व्यतिरेकयोईयो
भवति । रप्यपायत्वेऽभ्युपगम्यमाने इत्यर्थः । किम् ?, इत्याह-त्रिधा- अत्राह कश्चित्-नम्पषिष्युति-स्मृतिलक्षणो शानभेदी ग्रही. अवग्रह-हापायभेदतत्रिभेवा मतिर्भवति. न पुनश्चतुर्दा,
तसाहित्याच प्रमाणं, द्वितीयादिवाराप्रवृत्तापायसाध्यस्य धारणाया मघटमानकत्वादिति भावः । इनि गाथार्थः ।
वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवाराप्रवत्तापायमेव . कथं पुनर्धारणाभावः ?, इत्याह
साधितस्थात् । नव निष्पादितक्रिये कर्मणि तत्साधकाऽणुवमोगम्मि धिई, पुणोवोगेय सा जमोऽवानो।
नायैव प्रवर्तमानं साधनं शोमा विभर्ति, भतिप्रसत्रात्तो नऽस्थि धिई भाइ, इदं तदेवेति जा बुद्धी ॥ १८८॥
कुठारादिभिः कृतच्छेदनादिक्रियेष्वपि वृक्षादिषु पुनस्त
साधनाय तेषां प्रवृत्त्याप्तः । स्मृटेरपि पूर्वोत्तरकालभाषिनणु सावायम्भहिया, जमो य सा वासणाविसेसामो । शानद्वयगृहीत एव वस्तुनि प्रवर्तमानतया कुतः प्रामाण्यं, जा य प्रवायाणन्तर-मविच्चुई सा घिई नाम ।।१८६॥ नव बक्रम्य पूर्वोत्तरदर्शनद्वयानधिगतस्य बस्त्वेकरवस्य अनुपयोगे-उपयोगोपरमे सति का प्रति:-का नाम था
प्रहणात् स्मृतिः प्रमाणं, पूर्वोत्तरकालरष्टस्य वस्तुनः कारणा, न काचिदित्यर्थः । इदमुक्तं भवति-वह तावनि
लादिभेदेन भिन्नत्वाद् , एकत्वस्यैवासिद्धत्वादिति । बाभयोऽपायमुखेन घटादिके वस्तुनि अवग्रहापायरूपतया
सना तु किं रूण? इति वाच्यम्। संस्काररूपेति चेत् । ऽन्तर्मुह प्रमाण पयोपयागो जायते । तत्र चापाये जाते ।
कोऽयं नाम संस्कारः१, स्मृतिज्ञानाधरणक्षयोपशमो था, या उपयोगसातस्यलक्षणा भविष्युतिर्भवताऽभ्युपगम्पते ,
तज्ज्ञानजननशक्तिर्वा, तस्तुधिकरूपो वा ? इति प्रयोगतिः । सा अपाय एवाऽन्तर्भूता। इति न ततो व्यतिरिका । या
सत्राचपक्षद्वयमयुक्तम् , ज्ञानरूपत्याभावात् तदेवानां वह तु तस्मिन् घटाधुपयोगे उपरते सति संख्येयमसंख्येयं
विचार्यत्वेन प्रस्तुतत्वात् । तीयपक्षोऽप्ययुक्त एय संकालं वासनाभ्युपगम्यते, 'इदं तंदव' इति लक्षणा स्मृति
ज्येयमसंख्येयं वा कालं बासनाया इयत्वाद् एतायन्तं च भाजीक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युप
कालं तस्तुविकायोगात् तदेवमविध्युतिस्मृनिवासयोगस्य प्रागेयोपरतत्वात् । पुनरपि कालान्तरोपयोगे धा
नारूपायाचित्रविधाया अपि धारणाया अघटमानत्वात् , . रणा भविष्यतीति चेद, इत्याह-'पुणो' इत्यादि, काला
विधैव मतिः प्राप्नोति, न चतुर्खा ॥ उन्तरे पुनर्जायमानोपयोगेऽपि या ऽम्बयमुखोपजायमाना
अत्रोच्यते-यत्ताबद् गृहीतग्राहित्वादविध्युतेरप्रामाण्यमुबधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवता
च्यते, तदयुक्तम् . गृहीतग्राहित्यलक्षणस्य हेनोरसिखस्थात् , भ्युपगम्यते । 'सम्वो विय सोयाभो' इत्यादिवचनात् ।
अन्यकालविशिएं हि वस्तु प्रथमप्रवृत्तापायेन गृह्यते, सतस्तत्रापि नाऽस्ति प्रतिर्धारणा, पुनरप्युपयोगोपरमेऽपि
अपरकालविशिषच द्वितीयादिवाराप्रवृत्तापायेन । किच
स्प-स्पतर-स्पष्टतमभिन्नधर्मकपासनाजनकत्वावण्यथिपूर्वोक्तयुक्त्यैव तदभावः, तस्मादुपयोगकालेऽन्बय मुखाव
च्युतिप्रवृत्तद्वितीयाधपायविषयं वस्तु भित्रधर्मकमेवेति धारणरूपाया धारयायास्त्वयाऽनभ्युपगमात् उपयोगोपरमे
कथमधिकयुतगृहीतग्राहिता ? । स्मृतिरपि पूर्वोत्तरवर्शनव मत्युपयोगाभावात् , तदेशरूपाया धारणाया अघटमानकत्वास्त्रिधैव भवभिप्रायेण मतिः प्राप्नोति, न चतु
दयानधिगतं वस्त्वकत्वं गृहाना न गृहीतग्राहिणी। मच
वक्तव्य कालादिभेदेन भिन्नत्वात् वस्तुनो नैकत्वं, कालार्खा, इति पूर्वपक्षाभिप्रायः ।
दिभिर्मिनस्वेऽपि सस्थ-प्रमेयस्वसंस्थानरूपादिभिरेकस्यात् । प्रमोसरमाह-' भएणई' त्यादि, भगवतेऽत्र प्रतिषि- बासनाऽपि स्मृतिविज्ञानाधरणकर्मक्षयोपशमरूपा तधिकाधानम् । किम् ?, इत्याह-'इदं वस्तु तदेव यत् प्रागुपलब्ध मजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानभया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुपमायते स्वरूपा न भयति, तथापि पूर्वप्रवृत्ताविष्युतिलक्षणशानमस्विहसा पूर्वप्रवृतामयानिर्विवादमभ्यधिकैन.पूर्वप्रवृत्ता- कार्यस्वाद, उत्तरकालभाधिस्मृतिकंपळानकारणत्वाधोपउपायकाले तस्या प्रभावात् सांप्रतापायस्य तु वस्तुमिश्व- चारतो ज्ञानरूपाउभ्युपगम्यते । तस्तुविकरुपयक्षस्वनभ्युथमात्रफलस्वेन पूर्वापरदर्शनानुमंधानायोगात् । ततश्च सा. पगमादेष निरस्तः तस्मादविच्युतिस्मृतिषासनारूपाया थाउनम्यरूपस्यात् भूनिर्धारण नामेति पर्यन्ते संबन्धः ।
रणायाः स्थितत्वात् न मतेस्त्रैविध्य, किंतु चतुर्वा सेति यतश्व यस्माष वासनाधिशेषात्-पूर्वोपलब्धवस्वाहितसं- स्थितम् । इति गाथाद्वयार्थः । स्कारलक्षणात्। तद्विज्ञानावरणक्षयोपशमसानिमादित्यर्थः,
प्रयता स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याहसाइनं तदेवेति लक्षणा स्मृतिर्भवति । साऽपि वासनाs
तं इच्छंतस्म तुई. बत्थूणि य पंच मेच्छमागास्स । पायावभ्यधिकेतिकृत्वा पृति म इतीहापि संबन्धः । 'जा याऽयाय' इत्यादि, या च अपायादनन्तरमयिच्युतिः प्रत्र
किं होउ सा अभावो, भावो नाणं व तं कयरं? ॥१६॥ तते साऽपि वृति म । इवमुक्तं भवति-यस्मिन् समये अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तां धारणामिछ'स्थाणुरेवाय' मित्यादिनिधयस्वरूपोऽपायः प्रवृत्ता, ततः तस्तव पञ्च वस्तुनि-पचाभियोधिकशानमेवाः प्राप्नुवन्ति, समयापूर्वमपि 'स्थाणुरेषाऽयं, स्थाणुरेवायमि' त्यधि- अपायस्यैकस्यापि भेवदयपताभ्युपगमेन भेदचतुपयस्य ब्युता याऽस्त क्वचिवणायप्रवृत्तिः साऽप्युपायाऽवि- स्वयाऽपि पूरितस्थात् , पश्चमस्य तु मदुतस्य धारणाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org