________________
पाभिणियोहियणाण
(२८२) अभिधानराजेन्द्रः।
माभिषिबोहियणाण
परिकुण्ठितं-जडीभूतं सर्वथा अवस्तुनिश्चयरूपतामापन, केचनापि व्याख्यातारः अपायनम्-अपनयनम् अपाय इति किंबहुना ? 'सेय इथे' त्यादि, शेत इव-स्वपितीव सर्वा- | व्युत्पत्यर्थविभ्रमितमनस्का इति भावः । अवधारणं धारा
मना न किंचित् चेतयते वस्त्वमतिपत्तिरूपत्यात् तदेव- इति च व्युत्पत्यर्थभ्रमितास्ते धारणा वते । कि तत् ?, विध चित्त-संशय उच्यते इत्यर्थः, तशा ऽशानं वस्त्ववबोध- इत्याह-सद्भूतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षित प्रदेशे रहितत्वादिति । यत्पुनस्तदेव चेतो-वक्ष्यमाणस्वरूपं तदी- विद्यमानः स्थाण्यादिरविशेषस्तस्य स्थाणुरेवायम् इत्यहेति संबन्धः । कथंभूतं सद् ? इत्याह-'भूयाऽभूये' वधारणं सद्भूतार्थविशेषावधारणमिति समासः । इति त्यादि, भूतः कचिद् विवक्षितप्रदेशे स्थाण्यादिपर्थः, अभूत- गाथार्थः। स्तत्राविद्यमानः पुरुषादिस्तावेव पदार्थान्तरेभ्यो विशिष्य
तदेतद्पयितुमाहमाणत्वात् विशेषी, तयोरादानत्यागाभिमुखं भूतार्थविशेपोपादानस्याभिमुखम् , अभूतार्थत्यागस्याभिमुखमिति य
कासह तयत्रवइरे-गमेत्तमोऽवगमणं भवे भृए । थासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह-सदर्थहेतूप- सन्भूयसममयो, तदुभयो कासइ न दोसो ॥१८६।। पत्तिव्याशरतत्परं हेतुद्वारेणेदं विशेषणं-सदर्थहेतूपपत्ति- ‘भूए' त्ति-तत्र विवक्षितप्रदेश भूते विद्यमानेऽथे स्थाव्यापारतत्परत्वाद् भूताऽभूतविशेषादानत्यागाभिमुखमिति एवादी 'कासद' त्ति-कस्यचित् प्रतिपत्तुस्तदन्यब्यतिरेभावः तत्र हेतुः-साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , कमात्रादवगमन-निश्चयो भवति-तस्मात्स्थारचाया उभ्यः उपपत्तिः-संभवघटन; वियक्षितार्थस्य संभवव्यवस्थापनम् । पुरुषादिरर्थस्तस्य व्यतिरेकः स एव च तदन्यव्यतिरेकततश्च हेतुश्चोपपत्तिश्व हेतूपपत्ती सदर्थस्य विवक्षित
मात्रं तस्मात्स्थाएवाद्यर्थनिश्चयो भवतीत्यर्थः। तद्यथा-यतो प्रवेश अरण्यादौ विद्यमानस्य स्थायवादेरर्थस्य हेतूपपत्ती
नेह शिरःकण्डूयनादयः पुरुषधा दृश्यन्ते; ततः स्थासदर्थहेतूपपत्ती तद्विषयो व्यापारो घटनं-चेटनं सदर्थहेतू
गुरेवायमिति । कस्यापि सद्भूतसमन्वयतः सद्भूतस्तत्र पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति समासः। अत एव
प्रदेशे विद्यमानः स्थाएवादिरथस्तस्य समन्वयतः-अन्ययअमोघम्-अर्थचलायातलेन अविफलम्-अमिथ्यास्वरूपं,
धर्मघटनात् भूतेऽर्थेऽवगमनं निश्चयो भवेत् , यथा स्थाणुरेतदेवंभूतं चेतः ईहा इति संबन्धः कृत एव; इदमुक्तं भवति
वायं बल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहान्वयादिति। केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाश- कस्यचित्पुनस्तदुभयाद्-अन्वयव्यतिरेकोभयात् तत्र भूतेमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धस्ततोऽस्य वि
थेऽवगमनं भवेत् । तद्यथा-यस्मात्पुरुपधर्माः शिरःकण्डूयनामशः समुत्पन्नः-किमयं स्थाणुः, पुरुषो था? इति । अयं
दयोऽत्र न दृश्यन्ते, वल्रयत्सर्पणादयस्तु स्थाणुधर्माः समीच संशयत्वात् अज्ञानम् । ततोऽनेन तस्मिन् स्थाणी दृष्ट्या
क्ष्यन्ते, तस्मात् स्थाणुरेवायमिति । न चैवमन्वयात् व्यतिवल्ल्यारोहणं, प्रविलोक्य काककारण्डवकादम्बक्रौञ्चकीर
रेकात् , उभयाद्वा निश्वये जायमाने कश्विद् दोषः , शकुन्तकुलनिलयन, कृतश्वेतसि हेतुव्यापारः, यथा-स्था
परव्याख्याने तु वक्ष्यमाणन्यायेन दोष इति भावः । इति गुरयं, वल्ल्युत्सर्पणकाकादिनिलयनोपलम्भात् । तथा
गाथार्थः । संभवपर्यालोचनं च व्यधायि, तद्यथा-अस्ताचलान्तरिते
कथं पुनस्तद्व्याख्याने न दोषः ? इत्याहसवितरि, प्रसरति चेषत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, शिरःकण्डूयनकरग्रीवाचलनादेस्तद्
सब्यो वि य सोऽवामो भए वा हति पंच वत्थणि । व्ययस्थापकतोरभावाद्। ईरो च प्रदेशेऽस्यां वेलायां आहेवं चिय चउहा, मई तिहा अन्नहा होइ ।। १८७॥ प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनाऽत्र सहतेन भाव्यः | यस्माद् व्यतिरेकाद् , अन्वयाद् , उभयाद्वा भूतार्थविन पुरुषण । तदुक्रम्-" अरण्यमेतत् सवितास्तमागतो, न
शेषावधारणं कुर्वतो योऽध्ययसायः स सर्वोऽप्यपाय:चाधुना संभवतीह मानवः । प्रायस्तदनेन स्वगादिभाजा, |
प्रस्तुतस्थायवादिवस्तुनिश्चयः, नतु सद्भूतार्थविशेषावधारणं भाव्यं स्मरारातिसमाननाम्ना ॥१॥" एतच्चेदृशं चित्तं |
धारणेति भावः, तस्मान्न दोषः ॥ श्राह ननु यथा ईदा इत्युच्यते, निश्चयाभिमुखत्येन संशयादुत्तीर्णत्वात् , मया व्याख्यायते-सद्भतार्थविशेषाऽवधारण धारणा, मर्वथा निश्चये ऽपायत्यप्रसनेन निश्चयादधोयत्तित्वाति तथा किं कश्चिद्दोषः समुपजायते, येनात्मीयव्याख्यासंशयहयोः प्रतिविशेषः । इति गाथाद्वयार्थः ।
नपक्ष इदमित्थमभिधीयते न दोष इति ? । एतदाअथापायधारणागतविप्रतिपत्तिनिराचिकर्षिया परमतमु
शधाह-भेए वा' इत्यादि, वाशब्दः पातनायां ঘৰহঘন্ধা
गतार्थः, व्यतिरेकः-अपायः, अम्बयस्तु धारणा, इत्येवं के तयएणविमेसा-वणयणमेतं अवायमिच्छति ।
मतिमानतृतीयभेदस्यापायस्य भेदेऽभ्युपगम्यमाने पञ्च
वस्तूनि-पञ्च भेदा भवन्ति; आभिनिबोधिकमानस्येति सम्भृयत्थविसेसाऽ-वधारणं धारणं विति ।। १८५ ॥ गम्यते; तथा हि-अवग्रहेहाऽपायधारणालक्षणाश्चत्वारो तच्छब्दास्पानन्तरगाथोऽतो भूतोऽर्थः संबध्यते, तस्मा- भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणः सत्र भूतात् विद्यमानात् स्थाबादेयोऽन्यः तत्पतियोगी प्राप्नोति-अविच्युतेः स्वसमानकालभाविन्यपायेऽन्तर्भूततत्राविद्यमानः पुरुषादिस्तद्विशेषाः शिरःकण्डूयनचलनस्प- स्वाद, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात रमतेदनादयः तेषां पुरोवर्तिनि सद्भतेऽर्थेऽपनयन-निषेधनं | रनन्यशरणत्वान्मतेः पञ्चमो भेदः प्रसज्यत इति भावः ॥ तदम्पषिशेषापनमनं तदेव तम्मात्रम् , अपायमिच्छन्ति, 'आहे' त्यादि, पुनरप्याह परः-ननु यथैव मया व्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org