________________
अभिषिमोहियचाय
अथ नियुक्रिकार एवाऽयमदान व्याख्यानपवाहअत्थायं उग्गहणं, अवग्गहं तह विद्यालयं ईदं । ववसायं च अवायं, घरणं पुरा धारणं विंति ॥ १७६ ॥ अर्थादीनामरूपादीनां प्रथमं दर्शनानन्तरमेवापममहंत इति संबन्धः । तथा विचारणं पर्यालोचनम् अर्थानामिति वर्तते, ईहनमीहा तां बुधते इदमुक्तं भवति
माय पायात्पूर्व सद्भूतार्थविशेषोपादान्यभिमु खोऽसनार्थविशेषत्यागसंमुखश्च प्रायः काकनिखनादयः खाणुधर्मात्रीयते नतु शिकण्या पुरुषधर्मा इति मतिथिशेष रहेति विशिष्टोऽवसायो साय:- निश्चयस्तं व्यवसायम्
4
(२१)
अभिधानराजेन्द्रः ।
अर्था
"
अवायम् अपार्थ था यते भवति वासुरेवायमित्यवधारयात्मकः प्रत्ययः - अवायः, अपायो वेति चशब्द एव कारार्थः, व्यवसायमेव अत्रायम् अपायं वा ब्रुवत इत्यर्थः । धृतिर्धरणम्, 'अर्थानाम्' इति वर्तते, अपायेन विनिचितस्यैव वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणमेव धारणां यत इत्यर्थः पुनःशब्दस्यावधारणात् शुपत इत्यनेन शास्त्रस्य पारतन्त्र्यमुक्तम् इत्थं तीकरगणधरा त इति । अन्ये स्वयं पठन्ति-" अत्था उग्गहणम्मि उग्गहो" इत्यादि, तत्र अर्थानामवग्रहणे सत्य
"
प्रो नाम मतिमेव इत्येवं ब्रुवते, एवमादिष्वपि योज्यम् भावार्थस्तु पूर्ववदेव अथ पार्थया विभकिविपरिणाम इति सप्तमी द्वितीयार्थे । इति गाथार्थः । विशे० नं० । 1
,
Jain Education International
-
अयेतदेष अब्रहादिस्यरूपं भाष्यकारो विवाहसामत्थावग्गह-ण मुग्गहो भेषमग्गहण महेहा । तस्सावमोवायो, अविच्चुई धारणा तस्स ॥ १८० ॥ अन्तर्भूताशेषविशेषस्य केनाऽपि रूपेणानिर्देश्यस्य सामान्यार्थस्यैकसामयिकमवग्रहं सामान्यार्थावग्रहणम्, अथ वा- सामान्येन - सामान्य रूपेणार्थस्यावग्रह सामाम्यार्था मोतियः अथा अन्तरमहा प्रवर्तते कथंभूतेऽयम् इत्याह-मामेव वस्तुनो धर्मास्वेषां मार्गतम् अन्वेषणं विचारणं प्रायः काकनिलयनादयः स्थाणुधर्माः अत्र वीषयन्ते, न तु शिरः कण्डूयमादयः पुरुषधर्मा इत्येवं वस्तु धर्मविचारणमाहेत्यर्थः । तस्यैवेया ईहितस्य वस्तुनस्तदनन्तरमवगमनमवगमःस्थाणुरेवायमित्यादिरूपो निश्वयः अपायः अपायो बेति तस्यैष निश्चितस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं घर धारणा सूत्रे अधिपत्यात् इति गाथार्थः । अत्र वावग्रहादारभ्य परैः सह विप्रतिपत्तयः सन्ति इत्यविषय तो तानिराकर्तुमाहसामाविस वि, केई उग्गहसमुग्गदं वेति ।
जं मइरिदंतति च तं नो बहुदोसभावाओ ।। १८१ ॥ सामान्यं चासौ विशेषश्ध सामान्यविशेषः तस्यापि न केवलं सामान्यार्थस्य इत्यपिशब्दः अपग्रह केचन व्याख्यातारः अवग्रहं ब्रुवते, किं कारणम् ? इत्याह
७१
अभिविवोहियणाच
मनि ति ' ति यत् यस्मात्कारणात् अतः शब्दादिलचणसामान्यविशेषमाह कायमदादनन्तरम् इवंतदिति चेति विमर्शलक्षणा मतिरनुधावति ईहा प्रवर्तत इत्य थे, यदनन्तरं चेद्दादिप्रवृत्तिः सोऽवग्रह एव यथा व्यनाथमहागन्तरभावी अम्पक्लानिर्देश्यसामान्यमात्राही अवग्रहः, प्रवर्तते च शब्दादिसामान्यविशेषग्राहकाव हानन्तरमदादिः तस्मादपग्रह दवार्थ तथाहि दूराच्छ ज्ञादिसंयधिनि राज्ये सामान्यविशेषात्मके रूपादियो पार्थ विमर्शः किमर्थ शाङ्ग शाह, शब्दात् किमपि
"
था? महिषीसंभवत् किं प्रसूतमहिषीङ्गसंभवः असून महिषीङ्ग समुद्भूता इत्यादितानरमित्थं विमर्शेनेाप्रवृत्तिर्न भवति, अन्तप्राप्तेः क्षयोपशमाभावाद्वा स पुनरपाय | तदेतत्परोकं दूषयितुमाह-"तं मोइत्यादि, तदेव नकुखः इत्याह-बहव ते दोणस तेषां भाव उपनिपातस्तस्मात् एवं हिस युषाप्यपाय प्रवृत्तिर्न स्यात् यथोक्तविमर्श प्रवृत्तेरनुष्ठितस्वात् । न वं पूर्वमनी हिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसौ श्रवग्रहः, किं त्वपाय - त्यादि सर्व पुरस्ताद्वस्यते इति मायार्थः ।
,
,
यांतिपद्यन्ते तम्मतमुपन्यस्य धूपपसाईहासंशयमेवं, केई न तयं तच जमभाणं । मनासा चहा, कदमचायं तई जुनं १ । १८२ ॥ किमयं स्थाणुः आहोश्वित्पुरुषः ? इत्यनिश्चयात्मकं सं शयमा यदुत्पद्यते इति केचित् प्रतिपद्यते तदेत घटते । कुतः ? इत्याह-यद् - यस्मात्कारणात् 'तो' तिअसी संशयानम् भवतु तज्ञानमपि देति वेदस्यामत्यादि मतिज्ञानांश्च मतिज्ञानमेवश्वेा वज्ञानभेदस्याज्ञानरूपता युभ्यते, तदेवाह
"
कहमि त्यादि, कथम् केन प्रकारेण ज्ञानं युकं न कथंचिदित्यर्थः । केमिखाह ई इति असी मतिज्ञानशरूपा ईडा, संचयस्य वस्त्वप्रतिपत्तिरूपत्वेनानात्मकत्यादीहायास्तु ज्ञानभेदत्वेन ज्ञानस्वभावत्वात् ज्ञानाउडानयोश्च परस्परपरिहारेण स्थितत्वाचाऽज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेारूपत्वं युक्तमिति भाषा इति गाथार्थः ।
6
"
5
आह-गनु संशयेद्दयोः किं कश्विद्विशेषोऽस्ति येनेहारूपत्वं संशयस्य निषिध्यते तयोः स्वरूपभेदमुपदर्शयन्नाह
जमणे गत्थालंबण - मपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्यपयच तं संख्यरूपमभागं ॥ १८३ ॥ तं चि सयत्थऊ - ववत्तिवावारतप्परममोहं ।
भूयाऽ- भूयविसेसा - पालथा याभिसुमीहा ॥ १८४ ॥ पश्चिम अनेकार्यालम्बनम् अनेकार्थप्रतिभासादोलितम् एव पर्युदसमं वदासोनिषेधो न तथा पर्युदासोनिषेधन तथा उपलक्षयत्वादविधिना च
For Private & Personal Use Only
www.jainelibrary.org