________________
( २८० ) अभिधानराजेन्द्रः ।
आभिणिबोहियाण
विज्ञानं तत् तावत्पुनः सर्वथा शासंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथाअवस्थित वस्तुसंस्पर्श मतिज्ञानम् उपजायते तत् श्रुतनिभितम् श्रौत्पत्ति क्यादि, तथा वाह भाष्यकृत्
'पुसुयपरिकमिय-सुपाई । नियिमिव पुरा, अस्यिं महच
॥१६६॥
(अस्या विशेषाय श्यकभाष्यगाथायाः विस्तरतो व्याख्या 'साख' शब्दे चतुर्थभागे १६५६ पृष्ठे करिष्यते ) आह-पतिपादिकमप्ययमहादिरूपमेव तत् कोमयोविंशेष उच्यते महादिरूपमेव परं शाखानुसार मन्तरेोत्पद्यते इति मेनोपन्यस्तम्स्वात् प्रथममथुतनिश्चितमतिज्ञानप्रतिपादनायाह
से किं तं अस्यनिस्सियं है, अस्यनिस्सियं चम्पई तं तं जहा
"उष्पत्तिया, वेश्या, कम्मया, पारिणामिया । बुद्धी चउत्रिहा बुत्ता, पंचमा नोबलम्भइ ॥ ५६ ॥ " (सूत्र० २६)
7
किसे कितनचितं सूरिराह-अभूतनिधितं चतुर्विधम् तद्यथा उपनिया गाड़ा उत्पत्तिरेव न शाखाभ्यासकम्मपरिशीलनादिकं प्रयोजनं कारणं यस्याः सात्पत्तिकी, तदस्य प्रयोजनम्"। इसीका ननु सर्वस्याः बुजे कार क्षयोपशमः तत्कथम् ?, उच्यते- उत्पत्तिरेव प्रयोजनमस्या इति ?, उच्यते क्षयोपशमः सर्व्वबुद्धिसाधारणः, ततो माऽसौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुजयन्तराहू मेरेन प्रतिस्पर्य व्यपदेशान्तरं कर्तुमारब्धं तत्र उपपदे निमितमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोस्पतिरिति सेच साक्षानिर्दिष्टा । तथा विमयो- गुरुशुश्रूषा सा प्रयोजनमस्या इति चैनविकी तथा अनाचार्यकं कर्म्मः साचार्यकं शिल्पम् । अथ या कादाचिकं शिवं सर्वकालिकं कर्म को जाता कर्मजा तथा परि-समम्ताश्रममं परिणामः सुदीर्घकाल पूर्वापरपर्यालोचनजन्य श्रात्मनो धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी। वुध्यते ऽनयेति बुद्धिः सा चतुविधा उक्का तीर्थंकरमधरैः किमिति यस्मात्पञ्चमी केपि नोपलभ्यते सर्वस्याप्यतनिधितमतिथिशेषस्योत्पतिपादिबुद्धिमनुष्य एवान्तर्भावात् नं० २० ( श्रपतिकी बुद्धिविषयः सदृष्टान्तः 'उत्पत्तिया' शब्दे ऽस्मि भागे यथयते ) ( वैनयिक्याः बुद्धेः सर्वे रहस्यं 'येलइया' शब्दे षष्ठे भागे स्पष्टुं भविष्यति ) ( कर्मजबुद्धेः विषयःकमया शब्दे तृतीयभागे 'दे रातो विषयः ५ भागे
·
यते)
ते
Jain Education International
tr
तथा च
महसूयनासविसेसो, भगिओ लक्खलाइमेएस | पुवं प्रभिशियोषिदि तं परूविस्सं । १७६ ।। मतिश्रुतज्ञानयोर्विशेषो भेदो भलितः, केनेत्याह-ताल
आमिथिमोहिया
लादिमिर्भेदः अथ वा-सवासी अनन्तरोकोलाविभेदश्व तज्ञक्षणाविभेदः तेन । सांप्रतं स्वाभिनियोधिकपयिष्ये विस्तरतो व्याख्यास्यामि द परिहारेण किमित्याभिनियोधिकं प्रथमं प्राहयस्माज्ज्ञानपके पूर्वमादी तदुपदिष्टमुपन्यस्तं तस्मात् यथोद्देशं निर्देशः इति कृत्वा तत् प्रथमं व्याक्यास्थामि । इति गाथार्थः ।
95
66
तस्यभेदपर्यायैश्च व्याक्या, तत्र तस्वं लक्षणं तक प्रागेघोक्रम् अथनिरूपणार्थमाह
इंदियमयोनिमित्तं तं सुयनिस्मियमहेषरं च पृयो । तत्थेकिकं च उभे-महोप्पनियाईये ॥ १७७ ॥ इन्द्रियममोनिमित्तं यत्प्रागुक्रमाभिनिवोधिकज्ञानं. तत् द्विभेदं भवति श्रुतनिश्चितम् इतरच अश्रुतनिश्रितम् । 'अथ शब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभाषी परोपदेश, भुनप्रथध पूर्व नेम परिकर्मिमयहारकाले तयनपेक्षमेव यदुत्पद्यते तत् तु
6
>
परिमिते सहजमुपजायते तव। तत्र त्योः- धुतनिश्रिताऽथुन निश्चितयोर्मध्ये एकैकं चतुविधे कथम् इत्याह-यथासंयमय महादिकं श्रीपति? क्यादिपादाविधम् श्रीपतिकी, वैनयिकी, कर्मजा, पारिणामिकी, मेवा अनितिं चतुमित्यर्थः यद्य तु येऽप्यथाविद्यन्ते तथाऽपि "पुण्यममिसुरामदेवराव सुद्धा" इत्यादिवश्यमाणवचनात् परोपदेशाद्यनपेक्षत्वा निधि ता न भवन्ति शेपास्त्यपमहादयः पूर्वे श्रुतपरिमेारेन संपदादिकाभिलापस्य परोपदेशान्तरेसाप्युपपतेति उच्यते पतिक्यादिषु स्वीद्दाद्यभिलापस्य तथाविधकर्मक्षयोपशम जत्वात् परोपदेशाद्यन्तरेापपत्तेरिति भाषः इति गाथार्थ (३) तत्र श्रुतनिभितानयग्रहास्तव नियुहिक प्रा उग्गहो ईह अवाओ, य धारणा एव होति चत्तारि । आभिणिबोहियनाथ - स्स भयवत्थू समासेणं ॥ १७८॥ रूपरसादिमीर निर्देश्यस्याप्यकस्वरूपस्य सामान्यार्थस्याग्रहणं परिच्छेदनमवग्रहः । तेनावगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमीहा, तथा ईहितस्यैवार्थस्य व्यवसायस्तद्विशेषनियोऽयायः शकयमहादीनां पृथक पृथक भवति
9
.
"
अपमहादेहादयः पर्याय न भवन्ति पृथ्याक स्थादिति । निश्चितस्यैव वस्तुनोऽधिष्युत्पादिरूपण भार धारणा । एवकारः क्रमद्योतनपरः प्रयग्रादीनामुपन्यासस्यायमेव क्रमो नाभ्यः अवगृहीतस्यैबेहनाद् ईहितस्यैव निश्रयात् निश्चितस्य धारणादिति पथमेनाभ्यामिनिबोधिहानस्य ४ [चत्यार्थमेव समासेन संक्षेपेण भयन्ति विस्तरतकायादित्यादि यत इति भायः तत्र भिद्यन्ते परस्परमिति मेदाविशेषात प वस्तुति मेदनीति समासः इति गाथार्थ
For Private & Personal Use Only
www
www.jainelibrary.org