________________
आभिणियोहियषाण
निपतो निश्चित इति निविशिष्यते रसायन रूपमेवेदम् इत्येव धारणात्मक इत्यर्थः । उक्कं च " एवमचोप निश्वितमयगृहात कार्य "अन्य थावग्रहका भूत पायोऽपि निश्वयात्मको न स्यादिति भावः । श्राह ननु नियतोऽर्थाभिमुख एव भवति ततो नियतत्वविशेषणमेवास्तु किमाभिमुखविशेषणेन ? । तदयुक्रं द्विचन्द्रशानस्य तैमिरिकं प्रति तत्सत्यपर्धाभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर नाममिनियधो मतः-भिप्रेतः ।' सो चेवाभिणिबोहियमिति ' स एवा श्रभिनिबोध एवाभिनिवोधिकं विनयादिपाठादभिनिबोधशब्दस्य विनयादिभ्यष्ठक् " ( पा०-५ । ४ । ३४ ) इत्यनेन स्वार्थ ठेक्यो यथा विनय एष धर्नाविकमिति ! 'अब जहाजमा तिने स्वार्थिकप्रत्ययविधीते कंतु-पथायोगं यथासंवन्धमा योजनीयम् घटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथाअभिमुखे नियते बोधे भयम् अभिनियोधि पा निर्वृतं तम्मर्थ था, तत्प्रयोजनं या आभिनियोधिकं तच तज्ज्ञानं च अभिनिवोधिकज्ञानम् । इति गाथार्थः । तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथ वा-ज्ञानं क्षयोपशमः आत्मा वा तद्वाच्य इति दर्शयन्नाह -
"
"
तं तेण ततमिव सो वाऽऽभिनिबुज्झए तथो वा तं ॥ ८१ ॥
1
''ति-निमुन निश्चितत्वेन असंवेद श्रात्मा तदित्यभिनिबोधः - श्रवग्रहादिज्ञानं, स एवाभिनिबोधिकम् अथवा श्रारमा प्रस्तुत क्षयोपशमेन या करवभूतेन घटादिवमिति स्माद्या प्रकृतज्ञानात् पोपशमाद पाि तस्मिन्ाधिकृताने योपशमे वा सत्यभिनिष्यते श्रवगच्छतीत्यभिनिबोधः- ज्ञानं क्षयोपशमो वा ।' सो वा निझिरसिया अभिनिवुध्यते यस्तु-अवग नीति अभिनिबोधः अलापारमैय ज्ञानानिनीः कथं चिदव्यतिरेकादिति । स एवाभिनिवोधिकम् 'तम्रो या तमिति न केवलं ' प्रस्थाभिमुद्दो नियओ' इत्यादिव्युत्पश्या ग्राभिनिबोधिकमुक्लं; किन्तु यतः - 'तं ते तो तमित्यादित्यस्यम्वरमस्ति ततोऽपि कारणादा मिनिवोधिकमुध्यत इत्यर्थः नन्यात्मोपमपरामि नियोधिपरले हानेन सह कपे समानाधिकर खुता स्यात् ? । सत्यं, किं तु ज्ञानस्यात्माश्रयत्वात् क्षयपशमस्य च ज्ञानकारणत्वादुपचारतो ऽत्रापि पक्षे श्राभिनिदिने वर्तते तवामिनियधिकं च तज्ज्ञानं चानिनियोधनमिति समानाधिकरसमासः दोषविशेष।
आभिणियोहिपणाच
(२७६) अभिधानराजेन्द्रः । प्रत्यक्षम् इन्द्रियविषयका यदर्थमूहित्य निर्दिशति निषपुरस्सरं ते भूत अर्थ इति तदर्थे प्रति श्रभिमुखं यथार्थविषयमाभिनियोधिकं न विपरीतं नाऽनर्थाभिमुखं तस्य यथार्थतया मिश्यारूपत्वात् तच्च द्विधा- इन्द्रियनिधितम् अनिन्द्रियनिश्रितं च । वृ० १ उ० १ प्रक० ।
(२) अनिनियोधिकज्ञानभेदाः-
9
Jain Education International
श्रभिनिबोधिक ज्ञानस्य स्वरूपं परोक्षं ज्ञानमधिकृत्यपच्च परोक्खं वा, जं अर्थ ऊहिऊ निद्दिसह । वं होइ अभिणिबोहं, अभिमुहमत्थं न विवरीयं || ३६ ||
१-" उरयेकः " ॥ इत्यनेन ठस्य इकाऽऽदेशः ।
जत्थ श्राभिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुानाणं तत्थाऽऽभिविहिणार्थ, दो वियाई श्रमगवाई तह त्रिपुरा इत्थ आयरिया नागचंप पर्यति अभिभई चि अभिविदिवं सुि सुयं । (सूत्र - २४x )
9
'यंत्र' पुरुषे श्रभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि तथा पत्र भूतानं तत्रैवाभिनिथे चिकसानम् ग्राहयत्राभिनियोधिकज्ञानं तत्र तज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव ततः किमनेनोलनेति ?, उच्यते, नियमतो न गम्यते, ततो नियमावधारसार्थइत्यदोषः नियमावधारणमेव स्पष्टयति-द्वे अप्येते- श्राभिनिबोधिकधुते अन्योऽन्यानुगते - परस्परप्रतिबद्धे, स्यादेतद्-अनयोर्यदि परस्परमनुगमस्तर्हि अभेद एव प्राप्नोति कथं भेदेन व्यवहारः १ तत श्राह 'तह वी ' त्यादि, तथापि - परस्परमनुगमेऽपि पुनरत्र - श्राभिनियोचिकोराचार्याः पूर्वसूनानारूपयति कथमिति चेत् उत्व परस्परमनुम तयोरपि मेरा दो यथेकाकाशस्थ धमकाया उधमस्तिकाययोः तथाहि धर्माधर्मास्तिकायी परस्पर लोलीमा येस्माकारादेशे ध्यस्थिती, तथापि योगतिपरिणामपरिणत योर्जीवपुलयोर्गत्युपष्टम्भ हेतुर्जलमिव म त्स्यस्य स खलु धर्माऽस्तिकायो, यः पुनः स्थिति परिणामपरिणतयो जीवपुद्गलयोरेव स्थित्युपष्टम्भ हेतुः क्षितिरिव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाद्भेदो भयति एयमाभिनिबधिको लक्षणमेवेदि तस्य सक्षमेमेय दर्शयति-अमिनित्यादि अभिमुखं योग्यदेशेनमिन्द्रियमनोद्वारे बुध्यते परति आत्मा न परिमादिशेषे म परिणामविशेषज्ञानापरपर्याय अनिनिधि तथा गोति-वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थ परिच्छिनत्यात्मा येन परिणामविशेषेण स परिसामविशेषः श्रुतम् । नं० (घुतज्ञानस्य सर्वावस्पता 'सु' शब्दे सप्तने मागे करिष्यने)
से किं से आभिनिवोहियना १ अभिशिबोहियनाथ विहं सं सं जदा सुनिस्यिं च अस्सुपनिस्तिर्य सूत्र २६+ )
'से किं तं इत्यादि श्रथ किं तद् ? श्रभिनिबोधिकशानं, सूरिराह-अभिनिबोधिकज्ञानं द्विविध प्रज्ञप्तं तद्यथा श्रुत निश्चिते अनितिं तत्र शास्त्रपरि उत्पादकाले शास्त्रार्थयनमनश्व
जायते म
For Private & Personal Use Only
"
www.jainelibrary.org