________________
अभिग्गहिय
को जनकपिकादिः ०१०२०१ ३०१४ माथाडी० । अभिग्गाहियकाल अभिग्रहिककाल पुं० [अभिय पूजनमकृत्वा मया न भोक्तव्यं न वा स्वप्तव्यमित्यादिरूपो नियम: प्रयोजनमस्येत्याभिग्रहिकः स चासौ काल श्राभिग्रहिककालः | अभिप्रयोजन के काले, पञ्चा० ।
तासिं विरोहेणं, अभिग्गहि इहं मत्रो कालो । तत्थावोच्छिणो जं, णिचं तकरणभावो ति ॥ ८ ॥ पञ्चा० ४ विव० । ( श्रभिग्रहिककालस्य व्याख्या 'चेइय' शब्दे तृतीयभाये करिष्यते। ) माभिग्गहियमिच्छन- अभिग्रहिकमिध्यात्व-२० मिथ्यास्वमेवाभिप्रदिकं पाणिनां स्वशास्त्रनियन्त्रितविवेकालोकानां परपद्मप्रतिक्षेपक्षाणां जैमानां वम्मी
1
या परीक्षापूर्व तस्पमाकलय्य स्वागतार्थ - हवानानां परपक्ष नाभिहित्यम् स्वशास्त्रनियन्त्रितत्वाद्विवैकालोकस्य । यस्तु नास्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते तस्याभिग्रहि कल्पमेय, सम्यग्रहोपरीक्षित पक्षपातित्यागात्तदुकं हरिभद्रसूरिभिः पक्षपात न मे वीरेन कपिला दिषु युक्रिम पस्य तस्य कार्यः परिग्रहः ॥ १ ॥ " इति गीतार्थनिश्रितानां माषतुषादिकल्पानां तु प्रशापाटवाभावाद्विवेकरहितानामपि गुणवत्पारतन्त्र्यान्न दोष इति भाषः । तच्च नास्त्यात्मेत्यादिविकल्पः पधिम्। ध० २ अधि० २२ श्लोकडी० ।
(२७८) अभिधानराजेन्द्रः ।
आभिणियोहिपणास अभिनियोधिकज्ञान न०पानिपतोऽरूपत्वाद् बोधःसं
भनिबोधः स एव स्पार्थिके कत्ययोपादानादामि freोधिकम् ज्ञातिशयते अनेनेति वा ज्ञानम् आमिनिबोधिक तज्ज्ञानं चेत्याभिनिवोधिकज्ञानम् इन्द्रियाननिमित्त बोध इति ज्ञानभेदेभ०० २०३१ सूत्रटी० | स्था० ।
विषय सूचना
(१) अभिनियोधिकज्ञानरादन्युत्पत्तिः । (२) मेरा नियोधिनस्थ
(३) अवप्रहाचा ( प ) धारणानां स्वरूपम् । (४) अवग्रहप्ररूपणा ।
(५)
महादीनां क्रमोपन्यासे प्रयोजनम् ।
(६) अवग्रहस्य मलकदृष्टान्तेन प्ररूपणा | (७) अधिनिधिकम् । (८) बहुतरभेदत्वं मतेः ।
(६) अथादीनां संशयादित्यपोहः । (१०)
Jain Education International
मिनिकधितः कालो
भावतः ।
( ११ ) श्रवग्रहादीनां कालमानम् । (१२) द्वादीनां संहादीनां विनियोधि (१३) पद्मरूपतामिनिनियोधिकज्ञानस्य रू
पणम् ।
अभिषियिणाच
(१) श्रभिनिबोधिकज्ञानशब्दव्युत्पत्तिःअभि इति श्रभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तु योग्यदेशाखामा नियमनः समाधित्य स्वरूपविषयापेक्षी बोधनं बोधः अभिनिबोधः स एवाऽभिनियोधिकम् । ("विनयादिभ्यः" || ७|२| १६६॥ इति) विनयादेशक गणत्वादिकण्प्रत्ययः, अभिनिबुध्यत इत्यभिनिबोध इति कर्त्तरि लिहादि (५ । १ । ५० ) त्वादच् वा, बद्वा अभिनियुध्यते श्रात्मना स इत्यभिनिबोध इति कर्मणि घन् स एवाभिनियोधिकमिति तथैव भिनियोधि
चाभिनियोधिज्ञानम् कर्म० १ कर्म० अभिनियो वा भवं तेन निर्वृत्तं तन्मयं वा तत्प्रयोजनं वेत्याभिनियोधिकम्, अभिनिवुध्यते वा तत् कर्मभूतमित्याभिनिबोधिकम्, अयग्रहादिरूपं मतिज्ञानमेव तस्य स्वसंविद मेदोपचारादित्यर्थः अभिनय या घनेनास्मादस्मि
3
1
त्याभिनियोधिकम् सावरकर्मक्षयोपशम इति मावार्थः । आत्मैव या अभिनिषधोपयोगपरामानस्यत्वादमिनिपत याभिनियोधिकम् तच तज्ज्ञानं बेयाभिनिबोधिकज्ञानमिति । स्था० ५ ठा० ३ उ० ४६३ सूत्रटी० अभिमुखम् योग्यदेशावस्थितं नियतमर्थमिन्द्रयमनोद्वारेणात्मा येन परिणामविशेषेणावबुध्यते स परिणामविशेष ज्ञानापरपर्यायः आभिनियोधिकम् आ० म० १ श्र० १ गाथाटी० । अर्थाभिमुखो नियतः - प्रतिनियतस्त्ररूपो बोध-बोधविशेषोऽभिनिषोधः अभिनिबोध एवाऽऽभिनियोधिकम अनिनियोधशब्दस्य विनयादिपाठाभ्युपगमात् विनय ७२ १६६ ॥ इत्यनेन स्वार्थे इकण् प्रत्ययः । " अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानि " इति वचनात्तत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, श्रथ वा श्रभिनिबुध्यते श्रस्मादस्मिम्येति अभिनिबोधः तदावरकोपले निर्वृतमाभिनिबोधकम् तच तज्ज्ञानं वामिनिष धिकज्ञानम् स च इन्द्रियमनोनिमित्तो योग्यप्रदेशावतिवस्तुविषयः स्फुट प्रतिभासो घोषविशेषथेः । प्रज्ञा० २६ पद ३१३ सूत्रटी० । श्रभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्य देशावस्थानापेक्षी नियत इन्द्रियाराधित्य स्वस्वविषणी बोधोऽभिनि योधः इति भावसाधनः स्थार्थिकतडितोत्पादास पयाभिनिबोधिकम्, अभिनिबुध्यते श्रात्मना स इत्यभिनिबांध इति कर्मसाधनो या, अभिनियुध्यते वरवसायित्यभिनिबोध इति कर्तुसाधनो या, व एवाभिनियोधिकमिति तथैव भिनियोधिनं चाभिनियोधिकज्ञानम् इन्द्रियपञ्चकमनोनिमस बोध इत्यर्थः । अनु० १ सूत्र
अभिनिवोधिकशानदायें दर्शा
-
-
1
For Private & Personal Use Only
r
अत्थाभिमुनियो, बोहो जो सो मो अभिनिबोहो । सोचेवाऽभिनिबोहिय-महव जहाजोगमाउञ्जं ॥ ८० ॥ बोधनं बोधः ' ॠ' गतौ, अर्यते गम्यते; ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः - अर्थबलाया तत्वेन तथान्तरीयोद्भव इत्यर्थः अपम मिशब्दस्यायों दर्शितः एवंभूतध बोधः क्षयोपशमापादये निश्चयात्मकोऽपि स्यात
,
www.jainelibrary.org