________________
(२७७) भाभियोगता अभिधानराजेन्द्रः।
माभिग्गहिय तत्कारणं दर्शितं यथा
एवं प्राणाराहण-जोगामो भाभियोगियक्खभो ति चउहि ठाणेहि जीवा प्राभिभोगत्ताए कम्मं पगरेंति ।। ॥७॥ तं जहा-मणुकोसेणं, परपरिवाएणं, भृहकम्मेणं को- एवम्-उक्तविषयेणच्छाकारप्रयोगविधिना प्रामाराधनयोउयकरणणं । ( सूत्र-३४५ +)
गाद्-श्राप्तोपदेशपालनसम्बन्धात् : पराभियोगपरमार्थात्
अभियोगः प्रयोजनमस्येत्याभियोगिकं-परतन्त्रताफलं कर्म अभियोग-व्यापारणमहन्तीत्याभियोग्याः-किङ्करदेवषिशे
तस्य क्षयो-बिनाश आभियोगिकक्षयो भवति । पञ्चा० पास्तदाबस्तत्ता तस्यै तया घेति मात्मोत्कर्षेण-प्रारमगुणा
१२ विवः । भिमानेन, परपरिवादेन-परदोषपरिकीर्तनेन, भूतिकर्मणाज्वरितादीनां भूत्यादिभी रक्षादिकरणेन, कौतुककरणेन-सौ.
भाभियोगियभावणा-पाभियोगिकभावना-स्त्री० । माभाग्यादिनिमित्तं; परस्तपनकादिकरणेनेति, इयमध्येवम
समन्तात् युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोन्यत्र-“ कोउयभूईकम्मे, पसिणपसिणे निमित्तमाजीवी ।
ग्याः, किंकरस्थानीया देवविशेषाः, तेषामियमाभियोगिकी। बहिरससायगरुनो, अभिजोगं भाषणं कुणह" ॥ १ ॥
ध० ३ अधि०८१ श्लोक । सैथ भावना-भाभियोगिकइति । स्था० ४ ठा०४ उ०।
भावना । भावनामेदे, ग०। (अस्याः भाषमायाः स्वरूप
'भावणा' शब्दे पञ्चमे भागे वक्ष्यते)। भाभियोगपत्ति-माभियोगप्रज्ञप्ति-स्त्री० । विद्याधरसम्ब
"मंता जोगं काउं, भूकम्मं च जे पउंअंति। म्धिनि विद्याभेदे, “ संकामणि(अप्राभिश्रोगपराणलिगम
सायरसइहिउं, अभिप्रोगं भावणं कुण॥२॥" ग्पीचभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्मयजस" (सूत्र-१२२)। शा०१ ध्रु०१६ १०।
(अस्या व्याख्या)-मन्त्राणामायोगो-व्यापारो मन्त्रयोगस्त
म, यदि वा-मन्त्राश्च योगश्च तथाविधद्रव्यसंयोगाः । सूत्रभाभियोगि। न)-प्राभियोगिन-पुं० । अभियोग-पाक्षा
स्वान्मन्त्रयोगं तत् कृत्वा-विधाय, व्यापार्य का,भूत्या-भस्मप्रदानलक्षणोऽस्यास्तीत्याभियोगी। कर्मकरे. दश० १ ०। ना उपलक्षणत्वाम्मृदा सूत्रेण कर्मरक्षार्थ वसत्यादिपरिवेष्टनं माभियोगिय-आभियोगिक-पुं० । प्राभिमुख्येन योजनम्- भूतिकर्म चशदात्-कौतुकादि च यः प्रयुझे किमर्थे सातअभियोगः प्रेष्यकर्मसु व्यापार्यमाणत्वम् । अभियोगेन
सुम्ब रसा माधुर्यादयः शुद्धिः-उपकरणादिसंपत् पते हैजीवन्तीत्याभियोगिकाः, "चेतनादेर्जीवति " । इकए
तयो यस्मिन् प्रयोजने तत्सातरसर्धिहेतुको भाषः सातार्थ प्रत्ययः । कर्मकरे, रा०। “श्राभिश्रोगिएहि " (सूत्र
मन्त्रयोगादि प्रयु एवमाभियोगी भावनां करोति, रह च
सातादिहेतोरभिधानं निस्पृहस्याऽपवादत एतत् प्रयोगःप्र२४ + ) । भाभियोगः-पारवश्यं प्रयोजनं येषां ते श्रा
त्युत गुणः इति ल्यापनार्थम् । ग०२ अधि०८२ गाथारी। मियोगिकाः । विपा०१ श्रु. २० । अभियोगः प्रयोजनमस्पेस्याभियोगिकम् । परतन्त्रताफले कर्मणि, प
(आभियोगिकीभावनाफलम् )मा० १२ विव०७ गाथा। विद्यामन्त्रादौ च । “ आभि- एयाणि गारवट्ठा, कुणमाणो प्राभित्रोगियं बंधह। प्रोगेहि य आभियोगिता" (सूत्र-१४४)। अभियोगश्च |
वीयं गारवरहिनो, कुव्वं पाराहगत्तं च ॥ ४८४ ।। धा। (सच' अभियोग ' शब्दे प्रथमभागे बिस्तरतः प्रतिपादितः) विपा०१६०२०। पराभिभवहेतो, चू
वृ०१ उ. २ प्रक०। दिक च । “ प्राभिोगिए या " ( सूत्र-tt x ) ।। (अस्याः गाथायाः व्याख्या 'अभिभोगी' शब्दे प्रथम'प्राभिभोगिए' ति-पराभिभवहेतुरिति । शा०१ श्रु०१४ भागे गता) माअभियोजनमभियोगः प्रेष्यकर्मणि व्यापार्यमाणत्य- भाभिग्गहिय-प्राभिग्रहिक-त्रि०। अभिगृह्यत इत्यभिग्रहः मिति भावः । अभियोगे नियुक्ता भाभियोगिकाः । देव
अभिप्रहेण निर्वृत्त भाभिप्रहिक:-कायोत्सर्गस्तव्यतिरेविशेषे, “भाभिमोगिए देवे सहावेति, प्राभिोगिए देवे
कात्तस्क प्याभिहिकः। अभिग्रहनिवृत्ते कायोत्सर्गादो, सहावेत्ता एवं पयासी" (सूत्र-१४१ +) | भाभियो
अभिग्रहनिर्वृत्तकायोत्सर्गादिकारिणि च । प्राय।" उगिकान् देवान् शनायन्ते-आकारयन्ति शम्पाययित्वा च
स्सासं न निरंभइ, भाभिग्गहिरो वि किमुभ चिट्ठामो " तानेवमेवादिषुः । जी०३ प्रति०४ अधि०२ उ०। रा०।
॥ १५१०४ ॥ ऊर्य प्रबलः श्वास उच्छासःतं 'न निरंभा' प्राभिभोगिय-माभियोगित-त्रि० । वशीकरणयन्त्रमन्त्रा- सिं-न निरुणद्धि, 'आभिग्गहिमो वि' अभिगृह्यत इस्यभिसंस्कृते, माघ । “प्राभिोगिए गहिए"। ७३ + ॥
भिग्रहः अभिप्रहेण निवृत्त प्राभिनहिकः-कायोत्सर्गस्तनभाभियोगिते-घशीकरणाय मन्त्राभिसंस्कृते गृहीते सति ।
व्यतिरेकास्कीप्याभिहिको मान्यते, असायच्याऽभिन
हिककायोत्सर्गकार्यपौत्यर्थः । किमुत बेट्टानो' सिभाष०४०।
किं पुनश-कायोत्सर्गकारी स तु सुतरां म निरुणखीमाभिभोगियक्खय-भाभियोगिकक्षय-पुं० । अभियोगः
स्यर्थः । भाष०५५०। अभिग्रहः-चैत्यपूजनमकत्वा मया प्रयोजनमस्येत्याभियोगिकम्-परतन्त्रताफलं कर्म तस्य | म भोक्तव्यं म वा स्वप्तब्यमित्यादिरूपो नियमः-प्रयोजनक्षयो-विनाश भाभियोगिकक्षयः । परतन्त्रताफलकर्मणो | मस्येत्याभिप्रहिकः । अभिग्रहप्रयोजनके सपञ्चा.. विनाश, पश्चा।
| विष०८ गावाटी । जिनकहितकादी, पुं० । भाभिग्रहि
७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org