________________
भाभास अभिधानराजेन्द्रः।
माभियोगता युक्तिवाक्यतदाभाससमाश्रयाः सन्तः" ॥ शा० भा० ॥ तथा
अथ फलाभासमाहवयवाचकपदोत्तरमाभासशब्दः प्रयुज्यते तस्य तुष्टत्वं तेन अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासगम्यते । रसाऽऽभासादावपि तिर्यग्योन्यादिगतत्वेन परना
मिति || ८७॥ यकगतत्वेन च दुएत्यासाऽभासत्वम् । पुनरुक्तयदाभासादी
अभिनमेव प्रमाणात्फलं बौद्धानां, भिम्नमेव मैयायिकाच न दुष्टत्वम् , किन्तु-पुनरुक्तभिन्नत्वेनाऽऽभासमानत्वात्
दीनां, तस्य प्रमाणस्य तदाभासं फलाऽऽभासं यथा फलस्य वस्तुतोऽपुनरुतत्वमेव गम्यते इत्येव तत्र विशेषः । “ रस्यत
भेदाभेदैकान्तावकान्तावेव तथा सूत्रत एवं प्रागुपपादितइति रस इति व्युत्पत्तिदर्शनात् भावतदाभासादयोऽपि गृह्य
मिति । रत्ना० ६ परि० । ( नयाभासस्वरूपभेदा न्ते" । सा०३०॥ तत्र रसाऽऽभासः “मधुद्धिरेफः कुसुमै
बहवः, ते च ‘णया 55भास' शब्ने चतुर्थभाग दर्शयिष्यन्ते) कपात्रे" इत्यादि । “अत्र हि सम्भोगङ्गारस्य तिर्य
आभासिय-प्राभाषिक-पुं० । म्लेच्छजातिभेदे, प्रशा०१ पद । विषयत्वासाsभासत्वम्" । सा०६० । "आपाततो यदर्थस्य पुनरुकावभासमानम् । पुनरुक्रवदाभासः "
दाभा, प्रश्न । ॥ सा० १०॥ भाये घञ् । ३ तुल्यप्रकाशे, आभास्यते
प्राभाषित-त्रि० । परस्परकथिते, नि.श्रु० ३ वर्ग ३ अ० ऽनेन मा-भास-णिच् करणे अच् । प्रस्थावतारणार्थ प्रस्था- प्राभासिय-माभापि (सि) क-पुं० । आभाषि (सि) कढीभिप्रायवर्णने ग्याख्यानांशभेदे च । पाच० । ( प्रत्यक्षा पज मनुष्ये, जी० ३ प्रति० ३ अधि०१ उ० । स्था० । प्र55भासं 'पशवाऽभास' शब्दे पश्चमभागे वक्ष्यते) (प्र- म्तरद्वीपिकमनुष्यनीभेदे च । टाप् । जी० २ प्रति त्यभिज्ञाऽऽभासम् ‘पञ्चभिमाssभास' शम्ने पञ्चमभाग दर्श
आभासियदीव-आभाषि (सि) कद्वीप-पुं० । अन्तरद्वीपभेदे, यिष्यामि) (तांभासम् 'तक्काऽऽभास' शब्ने चतुर्थभागे दर्श
प्रशासच हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वयिष्यामि) (पक्षाऽऽभासम् 'पक्खाभास' शब्ने पञ्चमभागे निरूपयिष्यामि । अस्य बहवः प्रकारास्तान् तत्रैव
स्यां दिशि त्रीणि योननशतानि लवणसमुद्रमवगाध द्विती
यदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा वर्शयिष्यामि) (हेत्याssभासखरूपं तदाश्च उप्राभास' शब्दे सप्तमे भागे द्रष्टव्याः) (द्रष्टान्ताऽभासाः 'विट्ठन्ता
द्वीपो धर्तते । प्रज्ञा० १ पद । कर्म । स्था० । नं० । भास' शब्ने चतुर्थे भागे बिस्तरतो विलोकनीयाः) ( उप- कहिणं भंते ! दाहिणिलाणं आभासियमणुयाणं श्रामयाभासस्वरूपम् ' उवणयाभास ' शम्मेऽस्मिन्नेव भासियदीवे नाम दीवे पत्ते ? । सूत्र (१११४)जी. ३ भाग द्रष्टव्यम्) (निगमनाभासः 'णिगमण' शब्बे चतु.
| प्रति० ३ अधि० १ उ०। ( ' अंतरदीव ' शब्दे प्रथमभाग वर्शयिष्यमाणः ) (भागमाऽऽभासः 'भागमा35शम्नेऽस्मिन्नेव भागे दर्शितः)
भागे ९५ पृष्ठे संपूर्ण सूत्रं गतम् ।)
आभासी-आभाषी-स्त्री० । आभाषि (सि) कंहीपजे, मनु. संप्रति संख्याऽऽभासमाण्यान्ति
व्यस्त्रीमदे, जी० ३ प्रति० ३ अधि० १ उ० ११२ सूत्र । प्रत्यक्षमेचैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याऽऽ-श्रामित्रोग-प्राभियोग्य-पुं० । श्रा-समन्ताद् युज्यन्ते-प्रेमासमिति ॥ ८५॥
ज्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः। ३ अधि०१ प्रत्यक्षपरोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् । तद्वैपरीत्पेन
श्लोक । अभियोग-व्यापारणमहन्तीत्याभियोग्याः स्था०४ प्रत्यक्षमेव, प्रत्यक्षानुमाने एव , प्रत्यक्षानुमानागमा एव |
ठा०४ उ० । भा-समन्तात् श्राभिमुस्येन युज्यन्ते-प्रेष्यकप्रमाणमित्यादिकं चार्वाकवैशेषिकसौगतसांख्यादितीर्था
मसु व्यापार्यन्त इत्याभियोग्या भाभियोगिकाः । रा०। स्तरीयाणां संख्यान, तस्य प्रमाणस्य संख्याभासम् ।।
किंकरे, किंकरस्थानीये देवविशेष च । स्था०४ ठा०४ उ० । प्रमाणसंख्याभ्युपगमश्च परेषामितोऽवसेयः
रा० । “श्राभियोगाणं देवाणं अंतिए एयम, सोचा"
(सूत्र- +) रा०। अभिमुखं कर्मणि युज्यते-व्यापार्वते "चाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द,
इत्याभियोग्यस्तस्य भावः कर्म वा श्राभियोग्यम् । व्यञ्जनात सदद्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाऽक्षपादः ।
पश्चमान्तस्थायाः सरूप वा" ॥१।३।४७॥ इत्येकयकारअर्थाऽऽपस्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् ।
स्य लोपः। जी. ३ प्रति०४ अधि०२ उ०१४७ सूत्रटी। साभावं हे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥"।
अमियोग श्राक्षाप्रदानल क्षणोऽस्यास्तीत्यामियोगी तद्भावः अथ विषयाऽभास प्रकाशयम्ति
श्राभियोग्यम् । दश अ०२ उ० । कर्मकरभावे, दश ६
अ०२ उ०१० गाथा । कर्मकरकर्मणि च। जी०३ प्रति०४ सामान्यमेव, विशेष एव, तद् द्वयं वा स्वतन्त्रमित्या
अधि०२ उ०१४७ सूत्रटी।'आभिप्रोगमुवट्टिया'। श्रादिस्तस्य विषयाऽऽभासः इति ॥८६॥
मियोग्यं कर्मकरभावमित्यर्थः, उपस्थिताः-प्राप्ताः। दश १ सामान्यमा सत्ताद्वैतवादिनो, विशेषमात्रं सौगतस्य, अ०२ उ०५ गाधाटी। हदुमयं च स्वतन्त्रं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमा- | श्राभियोगता-भाभियोग्यता-स्त्री०। अभियोग-व्यापारमसस्य विषयाऽऽभासः । श्रादिशब्दानित्यमेयाऽनित्यमेय महन्तीत्याभियोग्या:-किंकरदेवविशेपास्तद्धावस्तत्ता। किंसवयं पा परस्परमिरपेक्षमित्यायेकान्तपरिग्रहः । करस्थानीयदेषविशेषत्वे, स्था० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org