________________
भाषाह अभिधानराजेन्द्रः।
भाभास भये वा" (५६६x)| पाबाधं नाम-मानसी पीडा । वृ०१ उ०३ | कृते, "श्राभरणविभूसियाणि वा " ( सूत्र-१४५ + ) । प्रक० । स्त्रीच्ये टाप् । तत्र मनःशरीराबाधकराणि शल्या- श्राचा०२ श्रु०५ १०१ उ०। नि । सुश्रु० नास्ति बाधा यस्य । पीडाशून्पे, त्रि०। चाच०।
श्राभव-भव-अव्य० । आजन्मेत्यर्थे, प्रासंसारमित्यर्थे, भाभंकर-भाभकर-पुं० । स्वनामख्याते महाग्रद्दे, सू० प्र०
च । " तब्धयणसेवणा श्राभवमखंडा" ॥ ३४॥ तद्वचन२० पाहु. ७ गाथा १०७ सूत्र । कल्प० । चं० प्र०।
सेवना-गुरुवचनसेवा, पाभवम्-श्रासंसारम् । पञ्चा०४ दो आभंकरा । (सूत्र-६०+)
विव०। श्राभवमखएडा-आजन्म, आसंसारं वा सम्पर्णा ।
ल।" विसुज्झमाणे श्राभवं भावकिरियमाराहे" (सूत्रस्था०२ ठा० ३ उ० । स्वनामख्याते विमानभेदे च । स०
४४)। श्राभवम्-श्राजन्म, श्रासंसार या भावधियं निर्वा३ सम०३ सूत्र।
णसाधकमाराधयति । पं० सू०। भाभरण-आभरण-न० । श्रा-भृ कर्मणि ल्युत् । भूषणे,
पाभवंताहिगार-पाभवदधिकार-पुं० । व्यवहारभेदे, पं० स्था०८ ठा०३ उ० । सू० प्र०। श्रा०म०। श्री।' ललि
भा०।" पवहारो होइ दुधिहो, पच्छित्ते पाभवंते य" पं० यकयाऽऽभरणे' ( सूत्र-+ )। ललितानि-शोभमानानि
भा०१कल्प । व्यवहर्तव्यभेदे च । व्य० । " अाभवते य कृतानि भ्यस्तान्याभरणानि-सारभूषणानि यस्य स तथा ।
पच्छित्ते, वहरियध्वं समासतो दुविहं" ॥ ५६ + । व्य० तं० । “प्राभरणभूसणधिराइयमंगुबंग" ( सूत्र +) । १० उ०। (श्रामवद्व्यवहारः क्षत्रविषयः उवसंपया.' शब्देपाभरणानि-अङ्गपारधेयानि प्रैवेयककङ्कणादीनि । कल्प०
ऽस्मिन्नेव भागे वक्ष्यते) आभवद्व्यवहाराधिकारे, व्य० । १अधि०२क्षण । “ आभरणहि विभूसिनो " ॥ ६ ॥ प्राभरणः-कुण्डलमुकुटहारादिभिः। उत्त०२२ १०।“धे.
भाभवंताऽहिगारे उ, वटुंते तप्पसंगया। चूणाभरणाई" (७२+)। श्राभरणानि-वस्त्राणि । व्य. भाभवंता इमे अप्ले, सुहसीलादि माहिआ ।। ४३७ ।। ५ उ०। "पाण्डयानां सभामध्ये, दुर्योधन उपागतः । तस्मै प्राभवदधिकारे वर्तमाने तत्प्रसाद-भाभवदधिकारप्रगाश्च हिरण्यं च, सर्वारयाभरणानि च" | १ । वाच । श्रा- सङ्गादिमे-बश्यमाणा अन्ये भाभवन्तः-सुखशीलादयस्तु भरणप्रधाने च । “ प्राभरणाणि चा" (सूत्र० १४५ + )। सुखशीलादिप्रयुक्ता श्राख्याताः । व्य०४ उ० । श्राभरणानि-श्राभरणप्रधानानि । प्राचा०२ श्रु०१चू०५ अ०१ उ० । भावे ल्युट् । सम्यक् पोषण च । वाच०। ।
आभब्ध-आभाव्य-त्रि०। समंताद्भवितुं योग्ये, व्य० । पते
ते-अनन्तरोदिताः चिन्हं विमार्गयन्तः सन्तः अभिधारयन्तं भाभरणचित्त-पाभरणचित्र-त्रि० । आभरणैश्चित्राणि
| यान्ति-अभिधारयत प्राभाव्या भवन्ति, शेषषु पुनरनभिविचित्राण्याभरणचित्राणि । आभरणैर्विचित्रे, जी०३ प्रतिक
धारयत्सु श्राचार्यः-श्रुतगुरुस्वामी भवति । शेषा अन२ उ० १४७ सूत्र।
भिधारयन्तः श्रुतगुरोराभाव्या भवन्ति इत्यर्थः । उक्तं चभाभरणजहवाणविविहपरिहाण--श्राभरणयथास्थानवि-1 "जइ ते अभिधारती, पडिन्छने पडिच्छगस्सेव । अह विधपरिधान-न०। आभरणानां यथास्थानं विविधरूपेण | नो अभिधारंती, सुयगुरुपो तो उ अाभवा " ॥ १ ॥ परिधानलक्षणे द्वाषष्टितमे कलाभेदे, करप० १ ० ७
व्य०४ उ०। (अस्थ बहुवक्तव्यता ' चरियापवि? ' शब्द
तृतीयभागे ११६४ पृष्ठे वक्ष्यते) क्षण २११ सूत्र।
आभा-याभा-खी । प्रा-भा-अङ् । प्रभायाम् , प्रश्न.४ पाभरणप्पिय-श्राभरणप्रिय-पुं० । पुरुषभेदे, पृ०।
आश्र० द्वार १५ सूत्रटी०। दीप्तौ, वाचा छायायाम् , जी०३ पाभरणपिए जाणसु,अलंकरिते उ केसमादीणि ।४२५४
प्रति०१ उ०२१४- सूत्र । शोभायाम् , कान्ती, उपमाने, वाचा केशादीनि माल्यादिभिरलङ्कारैरलार्यतः पुरुषान् श्राभ- आभास-श्राभास-पुं०। प्राभासते आ-भास अच् । उपारणप्रियान् जानीहि । वृ० १ उ० ३ प्रक० ।
धितुल्यतया भासमान प्रतिविम्बे, दुएहत्वादी, चाच. । पाभरणविचित्त-आभरणविचित्र-त्रि० । श्राभरणविभूषिते,
| "प्रमाणस्य स्वरूपादि चतुष्पयाद्विपरीतं नदाभासम्" इति प्राचा० । "प्राभरणविचित्तानि घा" (सूत्र-१४५४)। भाभ- | ॥२३॥(रक्षा०) तद्वदाभासते इति । रत्ना०६ परिका(अस्यसूत्ररणविचित्राणि-गिरिविडकादिविभूषितानि । प्राचा० २ | स्यार्थः ‘पमाणाभास' शब्दे पश्चमभागे विस्तरतो बयते) श्रु०१ चू०५०१ उ०।
(हेत्वाभासाश्व पञ्चधा) भाषा. “सव्याभिचारविरुद्धभाभरणविधि भाभरणविधि -पुं० । पाभरणं-कटकादि | प्रकरणमसाध्यसमातीतकाला हेत्वाभासाः" गीतमसूत्र। तस्य विधिः-भेदाः प्राभरणविधिः। श्राभरणप्रकारेषु, पृ.
पक्ष सत्यसपक्षसत्वविपक्षासत्वाबाधितत्वासत्प्रतिपक्षत्वोप१उ०३ प्रक० ३२६ गाथा । कलाभेद, निच० उ०६४
पन्नो हेतुर्गमकः स इयाभासत इति हेत्वाभासस्तेन तद्भिगाथा । स० । शा० । जं० । “ आभरणविहिपरिमाणं क.
प्रत्ये सति तद्धर्मवत्वम् पञ्चरूपोपपन्नत्वाभाचे सति तरेह" उपा०१०। ( सूत्रम्-' आणंद ' शब्नेऽस्मिन्नेय
पेग्णाभासमानत्वं हेत्वाभासत्वमिति फलितार्थः "हेत्वाभा
साश्च यथोक्काः" गौ० सूत्र० । एवं प्रमाणाभासो युक्तधाभागे गतम्)
भास पागमाभास इत्यादावपि प्रामाण्याचभावयस्वे सति भाभरणविभूसिय-आभरणविभूषित-त्रि० । प्राभरणालं- प्रमाणादिरूपेणाभासमानत्यमर्थः । “एवं बहयो विप्रतिपमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org