________________
आपुच्छणा
66
(r
आपु
१०१ द्वार ७७३ गाथाटी० प्रा० चू०| जीत० | ग० । अनु० । "श्रापृच्छा" घ० ३ अधि० । श्रयं भावः यत्कार्य साक्षादाय विशेषप्रयोजनं च तत्र साक्षादाच्छा, यनु मुहुर्मुहः सम्मतिया डुमशक्यं तत्रापि बहुवेलसंदेशकति घ० ३ अधि । 'पुच्छ्वा य सइया " । (२४) । तृतीया श्रपृच्छना यतो हि श्वासांअपरं सर्वे कार्य गुरोः पृचान कार्यम् तस्मादेषा आप्रच्छना । उत्त० २६ अ० । छ सयंकरणे" ( ५+ ) | स्वयम् श्रात्मना कार्याणां करणे गुरोः आपढ़ना कर्मण्या न च गुरी सति स्वचैव गुरुम् अनापृच्छ्य कार्य कर्तव्यमिति भावः । उत्त० २६ श्र० श्राङिति सकलकृत्याभिव्याच्या प्रच्छना, प्रच्छना- इद महं कुर्यान वे त्वेवंरूपा तां स्वयमित्यात्मनः करणं कस्यविविक्षितकारणम्नमिन् उत्त पाई २६ अ० उच्छ्वासनिःश्वासी विहाय सर्वकायपि स्वसंवन्धिषु गुरवः पुण्याः अतः सर्वमपि प्रथमतः प्रच्नमापृच्छेत्युच्यते तथा च निहिता सामान्येनैवाभिहितम्-" श्रपुच्छणा उ करने " ति । उत्त०
"
।
२६० आ० म० ।
( २७४ ) अभिधानराजेन्द्रः । आवाह कीर्तितानिष्पादने ततश्व तज्ञानात् गुरोः सकाशात् यत् ज्ञानं तस्मात् सुशानं कार्ये भवति सुशानाच्च प्रतिपत्तिः- सम्यक् क्रियाभ्युपगमः सा च शुभो भावः शेषं तथैव इति गाथार्थः । पञ्चा० १२ विव० । श्रपुच्छा पृच्छा श्री० पृष्ठाला जिशासायाम्, आभाषणे गतागतकाले शुभे, प्रश्ने, श्रनन्दने च । वाच० | “आपुच्छणा य कज्जे" ( ६६७ ) आपृच्छ नमापृच्छा | समाचारीभेदे सा च कर्तुमभीष्टे का प्रयमानेन गुरो: काममिदं करोमीति ० ० ० (पतद्बहुव्यता 'श्रपुच्छा' शब्देऽनुपदमेव गता ) । श्रपुच्छ णिज - श्राप्रच्छनीय त्रि० । पृष्टव्ये भ० १८ श० २ ४० ६१७ सूत्र सकृत्पुच्ये "पुच्हज्जे (सूत्र-७४) आप्रच्छनीयः - सकृद् पृष्टव्यः । शा० १ ० १ ० । अापुच्छिता श्रपृच्छय आपृच्छु पप् जिलाश्रापृच्छय-श्रव्य० । स्यप् सित्वेत्यर्थे, बा० "आता तिसङ्काये" (४४६+)। पृष्यत्यागुरुमिति ००२
|
तथा ---
उच्छा उ कजे, गुरु गुरुसम्मयस्त या विमा । एवं सु त सेयं जायति सति गिजराहेऊ ।। २६ ।। व्याख्या-आपृच्छायाः करणम् आपृच्छना, तुशब्दः पुनरर्थः, तत आपृच्छना पुनः कार्ये ज्ञानादिसाधने प्रयोजने सति कार्येति शेषः, कस्येत्याह-गुरो रत्नाधिकस्य तत्संमतस्य बा गुरुबहुमतस्य वा स्थविरादेः वाशब्दो विकल्पार्थो, नि. यमात् अवश्यंभावेन, अथ कस्मादेषा विधेयेत्याह एवं '' एवमेव सुर्याद्यापृच्छापूर्वकमित्यर्थः, तत्कार्य श्रेयोऽतिशयेन प्रशस्यं जायते भवति सत्सदा निर्जरानुकम्पका रणमिति कृत्वेति गाथार्थः ।
अथ कथमापृच्छाविषयभूतं कार्य श्रेयः स्यादित्यतासो विहिना या तस्सा - हम्मि तजागा सुखायति । सत्राणा पडिवती, सुहभावो मंगलं तत्थ || २७ ॥ व्यासेोचितेनुमतो या, विधिज्ञाता चिकीर्षितकार्यस्य वस्त्रधावनादे विधानस्य दात गीतार्थस्यात् ततश्व तरसाधने अहमिदं कार्य करोमीत्यविधिज्ञाद्गुरुनियेने अथ वा-विधिप्रतिपादने सति स हि पृच्छ्यमानो विधित्वाचिकीर्षि कार्यविधि साधयति यथा अच्छा न धुबे धोए पयावं न करे" इत्यादि ' तज्जाण' त्ति-विधिज्ञानं पृष्छुकस्य भवति, ततश्च - ' सुनाये ' ति-" अहो गुरुणा जिनेन या सुष्ठु शांत सफलसश्यानुपघात करन मुमुक्षाश्चापप्राद्दकत्वेन निपुणमिदं दृष्टं नवं दर्शनान्तरीवैरिति एवं विधात् स्वज्ञानात् स्यात् स काशात् प्रतिपत्तिसुंदरेय जिन एप्स इत्येताि भवति सा च शुभभावः - प्रशस्ताध्यवसायों वर्त्तते, सच म विधिपातकं वस्तु तत्र कार्ये प्रवर्तमानस्येति शयः । अथ वा स गुरुः विधिज्ञाता उपायशः तत्साधने चि
1
39
"
.
Jain Education International
"
64
35
"
द्वार ।
आपूविय आपूषिक
कर्मशमे उदाहरणमेदे अपूपकर्त्तरि स चामित्याध्यपूपानां दलस्य मान जानाति "पूयइ" १० (सूत्र - ६८x ) नं० । प्रापूरिय आपूरित-न० म्रापूर-क-यस्यापूरणं कृतम् । तस्मिन् पदेवदुद्दिनिनायाऽऽपरियदामंडल "ति श्रा० म० १ ० ३४३ गाथाटी० । अभिव्याप्ते च । वाच० । "पूरियं ( २५१'' पू भूतं चालितमित्यर्थः । विशे० ।
99
-
..
आपूरिमाण आपूरयत् त्रिपूरणं कुर्यति "संतसे समनापूरेगा" ( सूत्र ) शब्देन तान् प्रत्यासन्नान् संत-समत-विदिषु पूर ति शत्रन्तस्य साविदं रूपम् । रा० । जी० । आपूर्यमाण- त्रि० । श्र - पूर- कर्मणि शानच् । सम्यक पूर्यमाणे, वाच० । प्रश्न० ३ श्राश्र० द्वार ११ सूत्रटी० । समवारयते " आपूर्य्यमाणमचलप्रतिष्ठं, समुद्रमापः प्रविशन्ति यत् " गीता आधारे शान सूर्यकिर पूर्यमाणन्द्राधारे पते वाय आफोडिय आस्फोटित ५० करास्फोट, प्रश्न० "फो डिसीनाया" (सू २१४) आस्फोटिते-कास्फोटक
"
पम् । प्रश्न० ३ श्राश्र० द्वार । आबबहुल- आपबहुल - काण्डे, स० ।
इमीसे णं भंते! रयणप्पभाए पुढवीए आप ( ब ) बहुले कण्डे केवतियं बाहल्लेणं पसते, गोयमा ! श्रसीतिजोयसहस्साई वाले पछते (सूत्र ७२) । जी० ३
प्रति० १ ३० ।
For Private & Personal Use Only
- न० । रत्नप्रभायाः पृथिव्या अप्बहुले
आवाह आबाधन०
.
बाघमा पीडायाम् तापत्रये क्लेशे च । वाच० मानसपीडायाम् " आवाहे ब
2
www.jainelibrary.org