________________
(२७३) मापत्तिसत्त अभिधानराजेन्द्रः।
मापुच्छणा एजा अपलिउंचियं पालोएमाणस्स पंचमासियं पलि-। त्तभरहे वासे बहवे भावाडा णाम चिलाता परिषसंति उचिभं भालोएमाणस्स छम्मासियं तेण परं पलिउंचियं | त्ति" । मा० चू०१० चा अपलिउंचियं वा पालोएमाणस्स ते चेव छम्मासा मापा (वा) य-आपात-पुं० । हठात्-अविवेकात् कारणा॥ १० ॥ नि० चू० २० उ० ।
म्तरसाचिव्याभावेऽपि आगत्य पातः । अतर्कितागमने,
"गाडापातविश्लिष्ट-मेघनादात्रबन्धनः" रघुः "तदानिसीहस्स पच्छिमे उद्देसगेनिधिहमेवा सुत्ता, सब्वे तीसं
पातभयात् पथि " कुमा०। आपतत्यत्राधारे घम् । उपक्रमे, सुत्ता तरथ भावत्तिसुत्ता जे दस तेसिं चउरो सुत्तेणेष
" आपातरम्या विषयाः पय॑न्तपरितापिनः " किरा० भणिता, इसे अत्यतो छ जाणियब्वा, सं जहा-सातिरेगसुतं
" आपातरम्या:-तत्कालरमणीयाः" मल्लि । उपक्रमे च १, बहुसमातिरेगसुतं २, सातिरेगसंजोगसुतं ३, बहु- " मध्यापात इति मनुः । मध्यापातो मधुरोपक्रमः " ससातिरेगसंजोगसुत्तं ४, सबमं सगलस्स सातिरेगस्स कुल्लू । पाच० । “पापातभद्दते " (सूत्र-२५५४) । य संजोगसुतं ५, दसम बासस्स बहुससारेगस्स संजोगे
प्रापतनमापातः । प्रथममीलके,। स्था० ४ ठा०१ उ० । सुतं ६, पवं पतेसु दससु श्रावत्तिसुसेसु सणिपसु पते तत्प्रथमतया संसर्गे, भ.।। व विहिणा दस मालोयणासुत्ता भाषियव्वा । नि०
तस्स भोयणस्स आवाए भदए भवह तो पच्छा परिचू० २० उ०। इमे अत्थर'ति-प्रों-व्याख्या-भाष्यादिकं तस्मात् षद्
णममाणे परिणममाणे दुरूबचाए दुग्गंधचाए जहा महबोजव्यानि. "तं आहे" स्थादि, जे भिक्खू मासारंग
स्सवए जाव भुजओ भुजो परिणमई । (सूत्र-३०६+) योमासियमि" (१) स्यादि, सातिरेकसंयोगसूत्रम्-"जे प्रापातः-तत्प्रथमतया संसर्गः। भ० ७ श० १० उ० । भिक्खू बहुसोसातिरेगमासिय, बहुसोसाइरेगदोमासियं प्राभिमुस्येन समवाये, “आवाए सम्यवाण" ॥२६३४॥ (२) इत्यादि । बहुससातिरेकसंयोगसूत्रम् , “जे सर्वेषामपि जीयादिद्रव्याणामापाते-आभिमुख्येन समवाये भिक्खू मासियं सातिरेकमासियं (३)" | "जे भिक्खू दु- निष्पचते इति शेषः। विशे० । अभ्यागमे, अणावायमासियं सातिरेकदुमासियं चे (४) " स्यादि, सकलस्य मसलोए" ( २६६४) । न आपातः-अम्बागमः, स्वसातिरेकस्य च संयोगसूत्रम् , "जे भिक्खू बहुसो मा- पक्षपरपक्षयोर्यस्मिन् स्थगिडले तदनापासः । श्रोघ०।०। सियं बहुसो सातिरेकमासियं च " (५)। “जे भिक्खू "तत्थाऽऽवार्य दुयि" (२६७+)। तत्र-आपातं-स्थगिडलं गहुसो तुमासियं, बहुसो सातिरेकदुमासिय चे " (६) द्विविधम्-द्विप्रकारम् । श्रोधः । वृ०। (अस्य बहुभेदाः श्यादि। बहुससातिरेगस्स य संजोगसुतं इस्येषमापत्ति-| 'डिल' शब्दे चतुथैभागे वक्ष्यते ) "अणावायमसंलोए सूत्राणि दश कथितानि । निवृ०२० २० ।
चिट्टेजा" (सत्र-२६+)1 अनापाते-विजने, असलोके व भाप (व) य-मापद-वि०। आपदं ददातीत्यापहः । रो- सन्तिष्ठत् । प्राचा०२ धु०१ चू०१ १०५ उ० । प्राप्ती, गादिके, पुरुषादिके च । प्रातु।
आपातः-विषयप्राप्तिः पाचू०१०। भाप (पि) खव-आसव-पुं०।बा-प्सु-घ-भावे । पक्ष- प्रापाद-पुं० श्रा-पद-घम् । फललामे, आमतौ च । पादअप् । स्थाने, जलानां सर्वतः समुच्छलने, ल्युट्-श्रामवनं | पर्यन्तम् । अव्यः । पादपर्यन्ते, अन्य० । वाच । तत्रैव । नावाचा खात् ॥ ८।२।२०६॥ इति हैम- आपा (वा) यभय-पापातभद्रक-पुं०। आपातनमापात:प्राकृतसूत्रण लकारात् पूर्वे इकारः। प्रा०।
प्रथममीलकस्तत्र भद्रको-भद्रकारी दर्शनाऽऽलापादिना सुभाप (य) सरीरमणवखवत्तिया-भारमशरीरानवका- खकरत्वादापातभद्रकः । प्रथममीलके दर्शनाऽऽलापादिना इन्चाप्रत्यया-सी० । अबवकालाप्रत्ययक्रियाभेदे, स्था। त- सुखकर, स्था० "आवायभइए णाममेगे, णो संवासभदए त्रात्मशरीरानवकालाप्रत्यया सा स्वशरीरक्षतिकारिक- (सूत्र-२५५४ )। स्था०४ ठा०१ उ०।
आणि कुर्वतः क्रिया भवति । स्था०२ ठा०१ उ०६० श्रापायावच्च-पाप्राजापत्य-न० । अहोरात्रभवे एकोनविंशसूत्रटी
तितमे स्वनामख्याते मुहूर्ते, कल्प० १ अधि० ६ क्षण । भापहल्लिय-माघृणित-पि० । आधुम्मिय ' शम्दाथै,
भापुच्छणा-पाप्रच्छना-खी० । आपृच्छायाः करणमानप्रा०४ पाद।
च्छना । पश्चा० १२ विव० २६ गाथाटी०। प्रश्नकरणे, पश्चा० भापा (वा)य (य)-पाक-पुं० । समन्तात्परिवेष्टय
१२ विध०२ गाथाटी० । भ० "आपुच्छणा उवाइयं दोहला" गच्यतेऽत्र मा-पन् । प्राधारे घम् । कुम्भकारस्य मृण्मय- (सूत्र-२६+)'मापुच्छण'त्ति-भर्नुरापृच्छा-"इच्छामि गं पात्रपचनस्थाने, वाचा तथा च-"कुंभकाराऽऽवाएर षा तुम्मेहिं अभएनाया" इत्यादिकां । विपा० ८ ० । कवेल्लुवावापा वा हाऽऽयापावा" (सूत्र-५६७+)। पा-मादया तथाविधविनयलक्षणया, अभिविधिना था कुम्भकारस्यापाको-भाण्डपचनस्थानम् , कल्लुकानि प्र- सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं गुरोः प्रश्नकरणमा तौनानि तेषामापाकः प्रतीत एव । स्था०८ ठा०३७० ।। प्रच्छमा । पञ्चा० १२ विव०२ गाथाटी० । सामाचारीभदे, भावे घम् । चित्पाके, सम्यक पाके, पुटपाके च । वाच।। मथ० १०१द्वार ७६८ गाथाटी। सा च कर्तुमभीष्टे कार्य प्र. भाबाज-भावाड-पुं०। स्थनामण्याते चिलातजातो, "उ- समानेन गुरोः काया-भगवन् ! अहमिदं करोमीति । प्रष०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org