________________
पापमपरिहार अभिधानराजेन्द्रः।
मापत्तिमुत्त या पायच्छित्तं श्रापरणो। नि० चू० २० उ० । यत् मा
| य लहुमासे पुरिमई । गुरुमासे एक्कासणयं । चउरो य सिकं यावत् पारमासिकं वा प्रायश्चित्तमापनं तत श्रा- छच्च मासा सम्बज्झन्ति । तत्थ लहुचउमासे पायाम । पत्र अपरिभोगेऽपि वर्तते, परिहियते इति परिहारः,
चउगुरुमासे चउत्थं । छल्लहुमासे छटुं । छगुरुमासे अट्ठमं । कर्मणि घम्. आपत्रमेव परिहारः श्रापनपरिहार इति एवं सुत्तनिहिट्ठाऽऽवत्ति जहावराहं जाणिऊण जीपण निव्युत्पत्तः, तथाचाह-'मासादी श्रावन्ने' इति-मासादिकं बिइयाइ-अट्ठमभत्तन्तं तवं देजा। यत् प्रायश्चित्तस्थानमापन्नं तत् श्रापन्ने-आपनपरिहारे इय सव्वाऽऽवत्तीयो, तवसो नाउं जह-कम समए । द्रष्टव्यं, मासादिकं यत् प्रायश्चित्तस्थानमापनं तत् पापन्न जीएण देज निव्वी-इगाइ दाणं जहाऽभिहियं ।। ६२ ।। परिहार इति भावः । अथ वा-परिहरणं परिहार इति भावे 'इय सव्वाऽऽवत्तीओ' इच्चाइ । 'इय' एवं-एपण पगारेण घ, श्रापन्नेन-प्रायश्चित्तस्थानेन परिहारो वर्जनं साधो
'सब्बाऽऽवत्तीओ'सव्वतबट्टाणाई ।'जहक्कम'-पायच्छित्ताणुरिति गम्यते । आपन्नपरिहारः । तथा हि-स प्रायश्चित्ती
लोभेण । समए-सिद्धते । 'जीएण देजा। निविड्याइयं दाण अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत्प्रायश्चित्तप्रति
जह जह भणिय तहा तहा 'देज' त्ति-भणियं हो। ( इति पस्या न शुद्धो भवति तावत् परिहियते, इह तेन
चूर्णिः)। जीत०। इह-जीतव्यवहारे अपराधमुद्दिश्य यद्यत्मामापनपरिहारेण प्रकृतमधिकारो न शेषैः परिहारैः । व्य.
यश्चित्तेन भणितं तस्याऽप्यापत्तिविशेषेण दानसंक्षेपं बच्चये १ उ० २६ गाथाटी।
आपत्तिश्च-अमुकातिचारेऽमुकस्य तपसः प्राप्तिरिति, सा भाप (व) मसत्ता-मापनसवा-स्त्री०। आपन-उत्पन्नः
च निशीथ-कल्प-व्यवहारादिषु विस्तरेणाभिहिता । जीता सत्वो-जीवो गर्ने यस्याः सा । शा०१ श्रु०२ १०३७ सूत्र- व्याप्ती, भ०१ श०६ उ०५० सूत्रटी। उद्भूती, विशे०६६ टी०। गर्भिण्या स्त्रियाम् , “ सममापनसत्वाला रेजुरा- गाथाटी। अनिष्टप्रसङ्गे च । स च व्याप्यस्याहार्थ्यारोपात् पारादुरत्विशः" । रघु० । वाच०।
व्यापकस्याहार्यारोपः यदि नितिः स्यानि—भः स्यापाप (ब)ति-आपत्ति-स्त्री० । श्रा-पद्-क्लिन् । श्रापदि,
दित्यवं रूपः । वाच०। आपच्च-रोगाद्यभिभूतावस्था सम्यग् वर्तनोपायानुपलम्म
आप (व)त्तिसुत्त-मापत्तिसूत्र-न० । शिष्यगतप्रतिसवथा वाच०। आपादने, व्य०। आपत्तिः-प्रायश्चित्तस्याऽs- नाद्वारेणापत्रमार्याश्चत्तामिधायिनि सूत्रे, नि००। प्रपादनम् । व्य०१ उ०१ प्रक० १६७ गाथाटी०। प्राप्ती, तिसेवनायां सत्यां प्रागश्चित्तापत्तिः स्यात् इत्यापत्तिसू"संवेगात् समरसापत्या । ८x" आपत्तिश्च प्राप्तिः। षो.
प्राण्युच्यन्ते-जे भिक्खू बहुसो मासियं पडिसेवित्ता प्रा६ विव० ८श्लोकटी।
लोइजा (१) बहुसो बि, बहुसो, वि बहुसो पंच पडिसेजन भणियमिहयं, तस्सावत्तीए दाणसंखे ।
वित्ता आलोहज्जा (२) इति प्रत्येकबहुससूत्रम् , जे भिक्खू
मासियं वा दो मासियं, तेमासियं, च (३) इत्यादि सकलभिन्माइया य वुच्छं, छम्मासं ताय जपिणं ॥६॥
संयोगसूत्रम् , जे भिक्खू बहुसो मासियं बहुसो दो मा'जे जमिचाइ'। इह जीयववहारे जं जं पच्छित्तं न | सिय बहुसो तेमासियम् (४) इत्यादि बहुस्त्रयोगसूत्रम् , भणियं अबराहमुहिसिऊण तस्सावि श्रावत्तियिसेसेण 1 एतत्सूत्रचतुएय मेतावता अन्थेन सूत्रोपात्तं व्याख्यानम् । दाणसंखवं भणामि । आवत्ती-पायच्छित्तट्टाणसंपत्ती । सा नि चू०२० उ० । श्रावतीए अहिगो दिजाति, नि०.२० य-निसीह-का-ववहाराभिहिया। सुत्तो, अत्थो य ।। उ०५ सूत्र-व्याख्याने । प्राणाप्रणवत्थमिच्छत्तविराहणा सवित्थरा । तवसो य
(संपूर्णसूत्रपाठस्त्वेवम् )सो य तबो पणगादी छम्मासपजवसाणो अणेगाऽऽधत्ति- जे भिक्खू बहुसोमासियं परिहारट्ठाणं परिसेवित्ता प्रादाणविरयणालक्खणो तेसु सम्वेसु गंथेसु । इह पुण
लोएजा अपलिउंचियं आलोएमाणस्स मासियं पलिजीयववहारे संखेवेणं प्रावतीदाणं निरूविजह ॥ ६०॥
उचियं आलोएमाणस्स दोमासियं ॥६॥जे भिक्ख मिनो अविसिट्रो श्चिय,मासो चउरो य छच्च लहु-गुरुया।
बहसोवि दोमासियं परिहारद्वाणं परिसेवित्ता पालोनिम्वियगाई अट्ठम-भत्तऽन्तं दाणमेएसिं ।। ६१ ॥
एजा अपलिउंचियं आलोएमाणस्स दोमासिभं पलि‘भिन्नो अविसिट्ट' इचाइ । भिन्न' इति-ससमयसन्ना;
उचिनं श्रालोएमाणस्स तिमासियं ॥ ७॥ जे भिक्ख पंचवीसं २० दिवसा भिन्नस हेण घेप्पन्ति । सोय अविसिट्ठी एको चेव । अविसिट्रगहणाश्रो य सव्यपणगाई मेया
बहसो तिमासिकं परिहारट्ठाणं परिसेवित्ता पालोएञ्जा घेप्पन्ति । पणगं-लहुगं, गुरुगं च, दसगं-लहुगं गुरुगं च;
अपलिउंचिअं आलोएमाणस्म तिमासियं पलिउंचियं पारसगं-लहुगं, गुरु च, वीसग-लहुगं, गुरुगं च; पं- पालोएमाणस्स चाउम्मासियं ॥८॥जे भिक्खू बहपीसगं-लहुगं, गुरुगं च । एस भिन्नमासो बहुमेप्रो वि सोवि चाउम्मासियं परिहारंडाणं परिसेवित्ता आलोपको चेव घेण्पद । एसो य सुयवहारो जेसु जेसु अव
एजा अपलिउंचियं पालोएमाणस्स चाउम्मासियं पराहसु भणिश्रो तेसु तेसु चेय अबराहेसु जीएण सब्यस्था निधिगई । भित्रो अविसिट्रो च्चिय एवं वस्खाणियं ।।
लिउंचियं मालोएमाणस्स पंचमासियं ॥ ॥ जे भिक्ख याणि मासो'ति-सोय लामातो, गुरुमासो या पत्थ' बहुमोवि पंचमासियं परिहारहाणं परिसेवित्ता भालो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org