________________
(२६६) प्राधाकम्म अभिधानराजेन्द्रः।
प्राधिदेषिय तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं ।
षयै-र्याप्त्याऽऽधारश्चतुर्विधः" इति "सामीप्यसम्बन्धेनाश्राहाकम्मेहि गच्छंतो, सो पच्छा परितप्पड़ ॥ १३ ॥
प्याधारतेत्या" । तच्चिन्त्यम् , गङ्गायां घोषो वसतीत्यादी
विषयलक्षणयव गङ्गासमीपतीरस्योपस्थितौ न तस्य षितत्रेति-नरकेषु उपपाते भवमोपपातिकं स्थान-स्थिति
क्लयर्थत्वमिति पाणिनीयाः । शस्यसंपादनाथै जलरोधना) यथा-येन प्रकारेण; भवतीति शेषः । मे' मया तत्-इति- बन्धने वृक्षलेकार्थे जलधारणार्थे श्रालवाले च । "माधाअनन्तरोकपरामर्शेऽनुश्रुतम्-अवधारितं गुरुभिरुच्यमान- रबन्धप्रमुखेः प्रयत्नैः” रघु० । वाच० । आधारस्य भावः मिति शेषः (उत्त०) औषपातिकमिति च अवतोऽस्यायमा
तल् श्राधारता संबन्धविशेषेण पदार्थविशेषस्याऽऽधेयताशयः, यदि गर्मजत्वं भवेत्-भवेदपि तदपि तदवस्थायां
सम्पादक धर्मविशेषे, तथा च तयोः परस्परनिरूप्यनिछेदभेवादिनारकदुःखान्तरम् , औपपातिकत्वे स्वन्तर्मुह
रूपकभावः । प्राधारताया अनतिरिक्तवृत्तिर्धर्म प्राधातानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसंभवः ?,
रतावच्छेदकः । एवमाधेयताया अनतिरिक्तवृत्तिर्धर्म प्रातथा च-'आहाकम्भेहि 'ति-प्राधानम्-आधाकरणमा- धेयतावच्छेदकः यथा संयोगेन घटाधारे भूतले भूतलत्वत्मनेति गम्यते, तदुपलक्षितानि काण्याधाकर्माणि तै- माधारताबच्छेदकं भूतलाधेये घटे च घटत्वमाधेयताबराधाकर्मभिः-स्वकृतकर्मभिः, यद्वा-मार्षत्त्वात्-'आहे' ति- च्छेकम् तयोश्चाबच्छेदकत्वात् । ताभ्यामाधारताऽऽधेयता प्राधाय-कृत्या काणीति गम्यते, ततस्तैरेव कर्मभि
चाऽवच्छिचते यथा घटत्वावच्छिन्ना घटनिष्ठाऽधेयता र्गच्छन्-यान् , प्रक्रमात् नरकं, यद्वा-यथा कर्मभिर्गमिष्य- तथा भूतलवावच्छिन्ना भूतलनिष्ठाऽऽधारता इति नव्यमाणगत्यनुरूपैस्तीव्रतीव्रतरायनुभावान्वितैर्गच्छस्तदनुरूप- नैयायिकानां रीतिः । प्राधारत्वात्तदर्थे, न० । वाच । मेव स्थान 'स' इति-बालः पश्चादिति-आयुषि हीयमाने ख-घ-थ-ध-भाम् ॥८।१।१८७॥ इति हैमप्राकृतसूत्रेण धस्य परितप्यते-यथा-धिग्मामसदनुष्ठायिनं, किमिदानी मन्द- बाहुल्येन हः। प्रा०ा"श्राहारो०" ॥१४०६४॥ द्रव्यम्-माधारो भाग्यः करोमीत्यादि शोचते इति सूत्रार्थः । उत्त०५०। भवति । विशे० । भाधा (हा) कम्मिय-प्राधाकम्मिक-त्रि० । साधूनामेवा- प्राधि(हि)-प्राधि-पुं० । प्राधीयते-अभिनिवेश्यते प्रर्धाय कारिते भक्कादौ, ६०१ उ०।
तीकाराय मनोऽनेन । भा-धा-कि। मानसव्यथाभेदे, प्राधा(हा)ण-माधान-न० । आ-धा-भावे ल्यु संस्का
वाच। प्राधीनाम्-मनःपीडानाम्। भ० १ ० १ उ.
१ सूत्रटी० । शरीरमानसे पीडाविशेष च । “भाधीनां रपूर्वकं वहयादेः स्थापने, अग्न्याधाने, गर्भाधाने च । वाचा स्थाने, भाव । “
परमौषधम् " ॥३४॥ आधीनां-शरीरमानसपीडाषिशेसव्यगुणाऽऽहाणं ॥१०५४॥" सर्व
पाणां परमौषधं-प्रधानौषधकल्पम् । षो० १५ धियः । गुणाधानम्-अशेषगुणस्थानम् । श्राव०४ मा स्थापने, पोन
षत् अधिक्रियते उत्तमोऽत्र । प्रा-पदर्थे, धा-अधि"कुलयोग्यादीनामिह, तन्मूलाऽऽधानयुक्तानाम्" मूला55
कारार्थे, आधारे कि, आधीयते ऋणशोधनार्थम् मा-धाधानं-मूलस्थापनं-बीजन्यासस्तद्युक्तानाम् । षो० १३ विवा
कर्मणि-कि-बा । ऋणशोधनार्थ प्रतिभूस्थानीयतया बव्यवस्थापने, पाण्याने, व्याख्याने च । वाच।।
म्धकत्वेन उत्तमर्णसमीपे अधमणेनाऽऽधीयमाने उत्तमर्णस्य अविरई पहुच्च बाले, पाहिजइ, विरई पडुच्च पंडिए आ
ईषत् स्वत्वहेतुभूतव्यापारविशिष्टे, वाच । हिजइ, विरयाऽविरई पहुच बालपंडिए आहिजइ ॥३६४||
पाहि (हि)क-माधिक्य-न०। अधिकस्य भावः व्यम् ।
अधिकतायाम् , अतिशयितायाम् , “ यदावगच्छेदायआधीयते व्यवस्थाप्यते, आख्शयते वा, तथा-विरर्ति
त्या-माधिक्यं धृवमात्मनः" । मनु । युग्मायामपि रात्री याश्रित्य-प्रतीस्य पापाद् डीमः पण्डितः-परमार्थको ये
चेत् , शोणितं प्रचुरं तदा । कन्या च पुंवत् भवति, शुक्रास्येवमाधीयते-व्याख्यायते । सूत्र०२ थु०२०।
धिक्ये पुमान् भवेत् ॥१॥ ज्योतिस्तस्वम् । प्रातिपदिकमात्र भाधा (हा) य-श्राधाय-श्रव्य० । प्रा-धा-स्यप् । रुत्वे- लिङ्गमात्राद्याधिक्ये, सि. कौ० "एवमेतद् गुणाधिक्यं, त्यय, उत्त०५१० । स्थापयित्वेत्यर्थे; आधानं कृत्वेत्यर्थे, द्रव्ये द्रव्ये व्यवस्थितम् " सुश्रु०। वाच आधिक्यभाये-घम् । प्राधाने, पुं०। वाच०।
स्थैर्यसिद्धयर्थम्" ॥२६॥ प्राधिक्यं सजातीयपरिमाधा (हा) र-भाधार-पा--प्राधारे-घम् । आश्रये,
णामप्राचुर्यम् । द्वा०१७ द्वा०। "अपामियाधारमनुत्तरम्" कुमा० । “चराचराणां भूतानां,
माधि (हि) गरणिया-माधिकरणिकी-स्त्री० । अधिक्रिकुक्षिताधारतां गतः" । कुमा०। "वाधारस्नहयोगाथा
यते प्रात्मा नरकादिषु येन तदधिकरणं, तेन निवृत्ता श्रादीपस्य संस्थितिः" या० स्मृ। " व्याकरणप्रसिद्ध औप- धिकरणिकी, पश्चक्रिया मध्ये तृतीये क्रियाविशेषे, साच ग्लेषिकवैषयिकाभिव्यापकाल्ये अधिकरणकारके," आधारो
द्विधा चक्ररथपशुबन्धमन्त्रतन्त्राविप्रबर्सिनी सहगादिनिऽधिकरणम् " । पाणिनिः । अधिकरणश्च परम्परया चर्तिनी चेति । ध०३ अधि०। क्रियाश्रयः तथ त्रिविधिम् श्रीपश्लेषिक-वैषयिका-5- माधि (हि)देविय-प्राधिदैविक-त्रि० । मधिदेयं भवः भिव्यापकभेदात् । तत्र औपश्लेषिक एकदेशसम्बन्धः, यथा- देवान्-वातादीन् अधिकृत्य प्रवृत्ते या ठम् । अनुशतिकादिकटे भास्ते । वैषयिका-मोक्षे इच्छास्ति । अभिव्यापकः-ति- त्याद् द्विपदवृद्धिः। देवाधिकारेण प्रवृते शाले, वातादिलेषु तैलमस्ति । मुग्धयोधकारस्तु“सामीप्या-5ऽश्लेप-वि- निबन्धने, दुःख्ने च । दुःख हि त्रिविधम्-माध्यात्मिकादिमे
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org