________________
(२७०) प्राधिदेविय अभिधानराजेन्द्रः।
प्राप दात् । पाच । प्राधिदैविकम् -यक्षराक्षसग्रहाद्यावेश हेतु- 'आहोहिय' त्ति-नियतक्षेत्रविषयावधिशानिनस्तेषां कम् । स्या० १५ श्लोकटी।
शतानि । स० ३१ सम० । प्रतिनियतक्षेत्रावऽवधिज्ञाने
च । न०। माधि (हि) भोइय-आधिभौतिक-त्रि० । भूतानि-व्याघसदीन्याधिकृत्य जातम् । अधिभत ठष द्विपन द्धिः। कवली ण भते। श्राधोऽधियं जाणइ पासह। (सत्रव्याघ्रसपादिजानते दुःखे, वाच०। प्राधिभौतिक-मानुष- ५३८+) पशुपक्षमृगसरीसुपस्थावरनिमित्तम् । स्या० १५ श्लोकटी। 'आहोहियं ' ति, प्रतिनियतक्षत्रावधिज्ञानम् । भ० १४ माधु (हु)णिय-आधुनिक-त्रि० । अधुना भवः ठम् ।। श०१० उ०। साम्प्रतंभवे अर्वाचीने , अप्राचीने च । त्रियां जीप । प्राप(व)-पाप-पुं० । प्राप्यते । आप-कर्मणि-घम्-अष्टयाचा अपाशीतिग्रहाणामन्यतमे स्वनामण्याते प्रहे, जं०।। सु वसुषु चतुर्थे वसी, अपां समूहः अण। जलसमूहे. न०। सू० प्र०२० पाहु।
प्राकाशे, निरुक्क० । तस्य सर्यमूर्तसंयोगित्यात्तथास्वम् ।
घाच०। व्याप्ती, आपः-व्याप्तिः । भ०१श०६ उ०५० दो माहुणिया । (सूत्र-६०+) स्था० २ ठा ३ उ० ।
सूत्रटी। प्राधे (हे) य-श्राधेय-त्रि० । प्रा-धा-कर्मणि यत् । १
श्राप (व)इ-श्रापद्-स्त्री० । श्रा-पद् । सम्पदा विप् । उत्पाद्य, "प्राधेयश्चाक्रियाजश्च, सोऽसत्त्वप्रकृतिगुणः"व्या० प्रापदविपदसंपदा दः॥८४४००॥ इति ईमप्राकृतसूत्रेण का०। यस्य सता गुणान्तरमुत्पाद्यम् ताशे उत्पाद्यगुणा
श्रापत् शब्दद्कारस्य इकारः। "श्रणउ करन्तहो पुरिसहो, न्तरे विद्यमाने एव यत्र घटादिपदार्थे पाकादिना रक्ता- श्राव आवर" (अनयम्-अन्यायं) कुर्वतः पुरुषस्य आपत् गुणान्तरमाधीयते तारशे घटादौ, प्राधानविधिना स्था- श्रआयाति । प्रा० ढुंगा पो वः ॥८॥१॥२३१॥ इति हैमप्राकृतसूत्रेण पनीये घडी, पुं० । अधिकरणे ऽभिनिवशनीय, "अधिकं स्वरात्परस्य पस्यवः । विपत्ती, प्रा०।" दुहश्रो गड बालपृथुलाधारादाधेयाधिक्यवर्णनम्" चन्द्रा० । वाच० । स, श्रावई बहमूलिया "॥ १७+ । आपदो-विपदः । उत्त० आधाराऽऽधेयौ द्रव्य क्षेत्रकालभावभेदेन
७०। “संभम-भयाऽऽउरा-वई" ॥१३+॥ श्रावई चउ
बिहा-दव्वखेत्त-काल-भाषाऽऽवई । दब्याऽऽवई-दव्यं दुश्राहारो भाइय, च होइ दव्वं तहेव भावो य ।
लई । खेत्ताऽऽचाई-बोच्छिन्न-मंडबाई । कालाई-श्रोमाई । खत्तं पुण श्राहारो, कालो नियमाउ आहेओ।।१४०६।। भावाऽबई-गुरुगिलाणाई । (इति तच्चूर्गिः)। द्रव्य क्षेत्र(अस्याः गाथायाः व्याख्या 'अणुश्रोग' शब्दे प्रथमभागे
कालभावैस्तत्र-द्रव्यापत्-कल्पनीरगशनादिद्रव्यदुर्लभता १.
क्षेत्राऽपत्-प्रत्यासन्नग्रामनगरादिरहितमपं च क्षेत्रम २, ३४४ पृष्ठे गता।) विशे० । स्थापनीये द्रव्ये च। भावे यत् ।।
कालापद् दुष्कालादि ३, भावाऽऽपद्-ग्लानत्यादि ४। प्राधाने, न० । वाचः।
जीतः । द्रव्याऽऽपत्-प्रासुकादिद्रव्यालाभः, क्षेत्राऽपत्प्राधे (हे) वञ्च-प्राधिपत्य-न० । अधिपतेर्भायः कर्म धा|
कान्तारक्षेत्रपतितत्वं, कालाऽऽपत्-दुर्मिक्षकालप्राप्ति; भावापत्यन्तत्वात् यक । स्वामित्वे, “अवाप्यभूमावसपत्नमृद्ध, पत्-ग्लानत्यमिति । प्रतिषेवणायाः पञ्चमे भेदे, भ०२५ श० राज्य सुराणामपि चाधिपत्यम्" गीता० । याच० । य- ७ उ०७६ सूत्रटीol"पाउरे आवईसु य" (सूत्र-७७३+) क्षागामाधिपत्यं च, राजराजत्यमेव च", भा० । प० ।। तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु. तत्र द्रव्यतःगजकार्थे प्रजापालनादौ, "दुर्योधनं तत्त्वहितं वै निगृह्य, प्रासुकद्रव्यं दुलेम, क्षेत्रतो-ऽध्यप्रतिपन्नता, कालतो-दुपाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये । अजातशत्रुहि विमुक्करा- भिक्ष. भारतो-ग्लानत्वमिति । उक्तं च-" दव्याअलभे ज्यो, धम्मेणेमां पृथिवीं शास्तु राजन् ।" भा० । ०। प०।। पुण चउब्बिहा श्रावया होह" इति । स्था०१० ठा० ३ उ० । । अ० । वाच । “अाहेवञ्च" (सूत्र-४६ +)। प्रज्ञा व्य०। नि००। प्रा० ० । "आईसु दधम्मया" २ पद । अधिपतेः कर्माधिपत्यम् । रक्षायाम् , जी० ३ ( सूत्र-३२+ ) । प्रशस्तयोगसंग्रहाय साधुनाऽऽपत्सुप्रति०४ अधि०१ उ०११७ सूत्रटी० । श्रा० म०। प्रक्षा। द्रव्यादिभेदासु, दृढधर्मता कार्या सुतरां तासु दृढर्मिमणा भ० । कल्प० । ज्ञा० । विपा० । जं०।
भाव्यमित्यर्थः । स० ३२ सम० । भाधोधि (होहि) य-श्राधोऽवधिक-पुं० । नियतक्षेत्रवि
उदाहरणादियोगःपयाऽवधिशानिनि, भ०।
उजेणीऍ घण्वसू , अणगारे धम्मघोसचम्पाए । भाहोहिए णं भंते ! मणुस्से जे भविए अन्नयरेसु देव-1 अडवीइ सत्थविन्भम-वोसिरणं सिझणा चेव १२८१॥ लोएसु उववजइ। (सूत्र-२६१ +)
श्रम्याः व्याख्या कथानकादवया, तश्चदम-“ उजेणी 'आहोहिए ण 'ति, आधोऽवधिकः-नियत क्षेत्रविषया- मयरी, तत्थ धावसू वाणिपओ, सो चंपं जाउकामा उग्धोऽवधिज्ञानी । भ०७ श०७०।
सणं कारइ । जहा (गाय) धन्नो, एयं अणुवेइ धम्मघोसो नमिस्स णं अरहयो एगणनालीसं पाहोहियसया |
नाम श्रणगारो, तेसु दूरं अडविमइगपसु पुलिन्देहिं
विलोलियो सत्यो हो सइओ नट्ठो, सो अरणगारो होत्था । (सूत्र-३६४)
श्रयण लोपण सम अडवि पविट्ठो, ते मूलाणि स्वायंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org