________________
(२६८) भाधाकम्म . अभिधानराजेन्द्रः।
माधाकम्म संप्रति बीजानि, उदकं चाऽधिकृत्याह
त्यद्रव्येण यश्च वा सुविहितानां मूल्येनात्मार्थ क्रीतं तद्दी
यमानं न कल्पते । किं कारणमिति चेदुच्यते-स्तेनानीतस्य बीयाणि य वावेजा, अगडं व खणेज संजयऽद्वाए। ।
प्रतीच्छा-प्रतिग्रहणं लोकेऽपि गर्हिता किमा! पुनरुत्तरे, तेसि परिभोगकाले, समणाण तहिं कहं भणियं ।।५८॥
तत्र सुतरां गर्हिता यतः-चैत्ययतिप्रत्यनांक-चैत्ययतिप्रत्यनीबीजानि शाल्यादिसत्कानि वपेत, अवटं च खानयेत् , कस्य हस्तात् यो गृह्णाति सोऽपि 'हु' निश्चितं तथैव चैत्यसंयतार्थः तेषां परिभोगकाले तत्र श्रमणानां कथं भणितं यतिप्रत्यनीक एव । कल्प्यम् , अकल्प्यं था।
कस्मादिति पाहसूरिराह
हरियाहडिया सा खलु, ससत्तितो उग्गए हरा गुरुगा । दुच्छडाणियं च उदयं, जइ हेउं निद्वियं च अत्तद्वा ।
एवं तु कया भत्ती,न वि हाणी जा विणा तेण ॥६५॥ तं कप्पइ भत्तऽट्ठा, कयं तु जइ निट्ठियमकप्पं ।। ५६ ॥
सा खलु स्तेनानीतप्रतीच्छा हताहतिका भण्यते स्तेनैह अत्रापि प्रागिव भाचतुष्टयम् , तत्राऽऽद्यो भनः एकान्ते- तस्य स्तेनहरणं हताहतिका यत एवं तस्मात् स्वशक्तिनाऽशुद्धः । चरमस्त्येकान्तशुद्धः । द्वितीयभामधिकृत्याह- तम्बैत्यद्रव्यं सोपधिकं वा श्रमणमुद्रमयेत्-उत्पादयेत् इतयतिहेतोस्तण्डला द्विच्छटीकृता उदकं वा संयतहेतोर- रथा प्रायश्चित्तं चत्वारो गुरुकाः । एवं च सति कृता बटावानीतम् उभयमपि च निष्ठितम्-अचित्तीकृतमारमार्थ भक्तिर्भवति । प्रवचनस्य या च तेन विना हानिः, साऽपि तकल्पत । तृतीयभामधिकृत्याह-कृतं विच्छटीकृतास्त- न भवति । राबुला अवटादानीतं पानीयं निष्ठितं तु यतिनिमित्तं तद
पुनः पृच्छतिकल्प्यमिति ।
जा तित्थयराण कया, वंदग्णावरिसणादि पाहुडिया। पुनरपि पर आह
भत्तीहि सुरवरेहिं, समणाण तहिं कहं भणियं ॥६६।। समणाण संजतीण व, दाहामि जो किणेज अढाए ।
या तीर्थकराणां सुरवरैर्भतथा वन्दनाऽऽधर्षणादिका आदि गायीमहिसीमादी, समणाण तहिं कहं भणियं ॥६॥
शब्दात्-पुष्पवृष्टिप्रकारप्रयादिकरणपरिग्रहः प्राभृतिका कश्रमणानां संयतीनां दुग्धादि दास्यामीति बुद्धया तेषाम- ता तत्र श्रमणानां कथं भणितं किं तत्र स्थातुं कल्पते न वा। र्थाय गोमहिष्यादिकं यः क्रीणीयात्तत्र श्रमणानां कथं क
अत्र सूरिराहल्प्यम् अकल्प्यं वा भणितम् ।
जइ समणाण न कप्पड़, एवं एगागिणो जिणवरिंदा । सूरिराह
गणहरमादी समणा, अकप्पिए न वि य चिट्ठति ॥६७।। संजयहेउं दृढा, न कप्पए कप्पए य सयमट्ठा ।
तस्यां प्राभृतिकायां श्रमणानामवस्थातुं कल्पते भगवतः पामिच्चिय कीया बा, जइ वि समणट्ट या घेणू ॥६१।। प्रवचनातीतत्वात् । अन्यश्च यदि श्रमणानां न कल्पते तत यद्यपि च धेनुः-गोरू महिषीरूपा चा श्रमणार्थमिय-| एकाकिनो जिनवरेन्द्रा भवेयुः । यतो गरपधरादयः श्रमणाः मित्यात्मीयां धेनु दत्त्वा परकीया याचिता क्रीता था यदि | अकल्पिकेनैव तिष्ठन्ति । व्य० ६ उ० । वृ० । संयतहेतोर्तुग्धा ततो न कल्पते। अथ स्वयमात्मनोऽर्थाय
भाधाकर्मोपभोगे प्रायश्चित्तम्दुग्धा तर्हि कल्पते।
जे भिक्खू पाहाकम्म, मुंजइ भुंजंतं वा साइअइ ॥६॥ पुनरन्यथा परः प्रश्नयति
आधाकडं पाहाकम्मं तं जो भुजति तस्स चउगुरुं प्राचेहयदव्वं विभया, करेज कोई नरो सयट्ठाए ।
णादिया य दोसा । नि० चू० १० उ० । समणं वा सोपहियं, विक्केजा संजयट्ठाए ।। ६२॥
प्राधाकर्मप्रायश्चित्तम्-" गुरुगा श्राह य चरम " चैत्यद्रव्यं चौराः समुदायेनापहत्य तन्मध्ये कश्चिन्नर प्रा-| ॥५४१४ ॥' पाह य ' प्राधाकर्मगृहतः प्रायश्चित्तं च म्मीयेन भागेन स्वयम्-आत्मनोऽर्थाय मोदकादि कुर्यात्, त्वारो गुरुकाः ॥ पृ० १ उ०१ प्रक० । मानवत प्राधाकृत्वा च संयतेभ्यो दद्यात् , यो वा संयतार्थाय श्रमणं सो. कर्माविदोषविचारः ‘णाण' शब्दे चतुर्थभागे १९८० पृष्ठे पधिकं विक्रीणीयात् । विक्रीय च तस्मासुकं वस्त्रादि सं- करिष्यते) (गोचरचल् गतेनाधार्मिकमशनादि न ग्राह्ययतेभ्यो दद्यात् ।
मिति 'गोयरचरिया' शब्ने तृतीयभागे ६१ पृष्ठे बच्यते।) एयारिसम्मि दवे, समणाणं किं नु कप्पई घेत्तुं ।।
यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमप्रकारमपि कर्म ब
ध्यते तदाधाकर्मेति । कर्मभेदे, प्राचा०१ श्रु. २ अ० १ चेहयदव्येण कयं, मुल्लेण वजं सुविहियाणं ।। ६३ ॥
उ०। (तच विस्तरतः 'कम्म ' शब्द तृतीयभागे २४५ तेण पडिच्छा लोए, वि गरहिया उत्तरे किमंग! पुण ।। प्रष्ठे, ६२ सूत्रव्याख्याने वक्ष्यते । ) श्राधानमाधाकरणचेइय जइ पडिणीए. जो गेएहर सो विहु तहेव ॥६४।। मात्मनेति गम्यते तदुपलक्षितानि कर्माण्याधाकर्माणि । पतारशेन द्रव्येण गाथायां सप्तमी तृतीयाथें. यत् प्रात्मार्थ |
| स्वकृतकर्मसु, उत्त। रुतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते । सूरिराह-यश्चै- सुया मे मरए ठाणा, (उत्त०)पगाढा जत्थ वेयणा ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org