________________
(२६७) प्राधाकम्न अभिधानराजेन्द्रः।
प्राधाकम्म य णं जीवाणं सरीराइं आहारमाहारेइ ते वि जीवे नाव-| तेसिं परिभोगकाले, समणाण तहिं कहं भणियं ।। ५३ ।। कंखइ, से तेणऽद्वेणं गोयमा ! एवं बुच्चइ श्राहाकम्मं णं वल्लीर्वा वृक्षान् वा कश्चित्संयतानामर्थाय रोपयेत् तत्र भंजमाणे श्राउयवाश्रो सत्त कम्मपगडीयो० जाव अणु तेषां फलानां परिभोगकाले श्रमणानां कथं भणितम् । कि परियट्टइ। (सूत्र ७८+)
कल्पते किंवा न कल्पत इत्यर्थः । 'आहाकम्ममि' त्यादि, प्राधाय साधुप्रणिधानेन य
. अत्र सूरिराहरसचेतनमचेतनं क्रियते, अचेतनं वा पच्यते, बीयते वा तस्स कडनिदियादी, चउरो भंगे विभावइत्ताण । गृहादिकं. ययते वा वस्त्रादिकं, तदाधाकर्म, किं बंधा त्ति- विसमेसु जाण विसम, नियमा उ समो समग्गहणे ॥५४॥ प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापक्षया वा 'किं पकरे' त्तिस्थितिबन्धापेक्षया बद्धावस्थापेक्षया था, 'किं चिणार
तस्य कृतं तत् तस्य निष्ठितमिति प्रथमः, तस्य कृतत्ति-अनुभागबन्धापेक्षया निधत्तावस्थापेक्षया वा · किं
मन्यस्य निष्ठितमिति द्वितीयः । अन्यस्य कृतं तस्य निउपचिणाई 'त्ति-प्रदेशबन्धापेक्षया निकाचनापेक्षया ऐति,
प्ठितमिति तृतीयः । श्रन्यस्य कृतमन्यस्य निष्ठितमिति • आयाए ' ति-पात्मना श्रुतधर्मे-चारित्रधर्म वा,
चतुर्थः । तत्र तस्य संयतस्य निमित्तं कृतम्-भारोपितं 'पुढविकाय नावकंखई' ति-नापेक्षते; नानुकम्पत इत्यर्थः ।
वृक्षादि तथा तस्यैव संयतस्य निमितं निष्ठित-निष्ठां भ०७० उ०'भायार' ति-श्रात्मना धर्म-श्रुतधर्मे
नीतमचित्तीकृतमित्यर्थः । एष प्रथमभनार्थः । एवं शेषाचारित्रधर्म चेति “ आयाए धम्म अइक्कममाणे पुढ
खामपि भानामर्थः परिभाषनीयः, तत्र तस्य कृतं तस्य
निष्ठितमित्यादीन् चतुरो भनान् विभाव्य विषमयोविकायं नावकंखर, आउकाय नावकंखर, नेउकायं नाव
योगहतोः विषममसंयम जानीयात्तनिमित्तं निष्ठानयनात् कंखर, बाउकायं नावकंखा, वणस्सारकाय नायकंखर,
समयोदितीयचतुर्थयोर्भङ्गयोग्रहणे सम-संयम जानीयात् । तसकायं नावकंखर, जेसि पि य प जीवाणं सरीरयाई
अन्यनिमित्तं निष्ठितत्वात् । आहारमाहारे ते वि नावखइ स एपणऽट्टेणं गोयमा ! एवं वुबह शाहाकम्मं भुंजमाणे जाव परियट्टइ," तथा
पर आह-ननु श्रमणार्थ स भारोपितस्ततः कथं द्वि"कहं णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरंति ?,
तीये भले कल्पते । सूरिराहगोयमा ! पाण अवारत्ता भवर, मुसं वहत्ता तहारूवं कामं सो समणऽडा, वुत्तो तह वि य न होइ सो कम्मं । समण वा माहणं वा अफासुए प्रणेसणिज्जेणं अस-1
जं कम्मलक्खणं खलु, इह ई वुत्तं न पस्सामि ॥५५॥ णपालाइमसाइमेणं पडिलाहित्ता भवइ. एवं खलु जीवा अप्पाउयचाए कम्मं परति "त्ति, द्वितीयादे पुनर्गाद
कामम्-अनुमन्यामह स वृक्षः श्रमणार्थमारोपितः तथाsग्लानादिकार्यासंस्तरणादिरूपे गच्छमध्यव्यवस्थितस्य गुर्वा ।
प्यसौ कर्म न भवति । यतो यत्कर्मलक्षण खलु तीर्थभावर्तिनोऽशठभावस्य साधोः पञ्चकपरिहाणिक्रमेण सर्वथा
करगणधरैरुक्तं तदिह 'ई' पावपूरणे, न पश्यामि । प्रयतमानस्यातुरदृष्टान्तेनाधाकर्माद्यपि निदोषम् , तथा चा
किं तत्कम्मलक्षणमत आइउगम:-" संथरणम्मि असुद्धं, दुराह वि गिरहंत दितयाण | सचित्तभावविकली-कयम्मि दवम्मि मग्गणा होई । हियं । श्राउगविटुंतेणं, तं चेव हियं असंथरणे ॥२॥" तथा-1 "जा जयमाणस भवे, विराहणासुत्तविहिसमग्गस्स ।।
का मग्गणा उ दव्वे, सचेयणे फासुभोईणं ॥ ५६ ।। सा होह निजरफला, अज्झप्पषिसोहिजुत्तस्स ॥१॥" त्ति ।।
यत्सचित्तभावविकलीकृतमचित्तीकृतम् द्रव्यं तत्र प्रासुध० र० ३ अधि०७ लक्ष० ।
कभाजिनां मार्गणा भवति । तत प्राधाकमिकचिन्ताऽपि चारित्रमधिकृत्याहारविषयाऽनाचारा55
तत्रैव युक्ता; नान्यत्र । सचेतन तु द्रव्ये का मार्गणा ?, नैव चारौ प्रतिपादयितुकाम आह
काचित् सचित्ततया तस्य ग्रहणसंभवात्ततो न तदपक्षया पाहाकम्माणि झुंजंति, अमममे सकम्मुणा ।
प्राधाकमिकत्वमिति । तदेवमारोपितरूपकृतनिष्ठितविषये
कल्पयाऽकल्प्यविधिरुनः । उपलितेति जाणिजा, ऽणुवलित्तेति वा पुणो ।। ८॥
संप्रति छिन्नरूपकृतनिष्ठितविषये तमाहकिमित्येवं स्याद्वादः प्रतिपाद्यत इत्याह
संजयहेतुं छिन्नं, अत्तऽहोचक्खडं तु तं कप्पे । एएहिं दोहिं ठाणे हिं, ववहारो ण विजई।
अत्तऽट्ठा छिन्नं पि हु, समणऽट्ठा निट्ठियमकप्पं ॥५७|| एएहिं दोहिं ठाणे हिं, अणायारं तु जाणए ॥४॥
अत्राऽपि भाचतुष्टयम्-तस्य कृतम् तस्य निष्ठितम् १, सूत्र. २ ७०५ अ० । ( अनयो ८-६ \थयोर्याख्या
तस्य कृतमन्यस्य निष्ठितम् २, अन्यस्य कृतं तस्य नि'श्रणायार' शब्दे प्रथमभागे ३१८ पृष्ठ गता ) (वसति
ष्ठितम् ३, अन्यस्य कृतमन्यस्य निष्ठितम् ४। अत्र कृतं विषयः प्राधाकर्मदोषः 'वसहि ' शब्दे षष्ठे भागे वक्ष्यते
छिन्नं निष्ठित-पाकादिकरणतो निष्ठां नीतम्। तत्र प्रथम१६५ निशीथचूर्णिगाथया)
भने सर्वथा न कल्पते, चतुर्थस्तु भङ्ग एकान्तशुद्धः, द्विप्राधाकर्मदोषदुष्यात श्रमणार्थ कृता
तीयममधिकृत्य पूर्वाद्धमाह-संयतहतौः-संयतनिमित्तं हिलवृक्षादयो न कल्पन्ने
छिन्नमात्मार्थमुपस्कृतं-निष्ठां नीतं तत्कल्पते। तृतीयभन्नबची वा रुक्खो वा, कोई रोएज संजयटाए । मधिकृत्याह-श्रात्मार्थ छिन्नमपि श्रमणार्थनिष्ठितमकल्प्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org