________________
(२६३) श्राधाकम्म अभिधानराजेन्द्रः।
श्राधाकम्म भवति तदा श्रभोज्यो भवति, एवं निर्दोषतया भोज्योऽ- | शालिरेष इति, ततः स तत्र गन्तुं प्रावर्तत, तत्रापि साधुप्याहार आधाकर्मावयवसंस्पृपतया साधूनामभोज्यो वेदि-| निमित्तं केनापि श्रावकेणाऽयं पन्थाः कृतो भविष्यतीति तव्यः ।
श्राधाकर्मशङ्कया पन्थानं विमुच्योत्पथेन व्रजति, उत्पथेन भोजनस्थितस्याऽकल्प्यतां भावयति
व्रजन्नहिकण्टकश्वापदादिभिरभिद्यते, नापि काञ्चन दिश एमेव उज्झियंमि वि, आहाकम्ममि अकयए कप्पे । जानाति, तथा प्राधाकर्मशङ्कया वृक्षच्छायामपि परिहरन् होइ अभोजं भाणे, जत्थ व सुद्धेऽपि तं पडियं ॥१६॥
मूनि सूर्यकरनिकरप्रपातेन तप्यमानो मूच्छामगमत् ,
क्लशं च महान्तं प्रापेति । यथा प्राधाकर्मावयवेन संस्पृष्टमभोज्यम् एवं, यस्मिन् भाजने तदाधाकर्म गृहीतं तस्मिन्नाधाकर्मण्युज्झितेऽपि
इय अविहीपरिहरणा, नाणाईणं न होइ आभागी। अकृते-कल्पे-वक्ष्यमाणप्रकारेपा कल्पत्रयेणाप्रक्षालिते, यद्वा- दम्बकुलदेसभावे, विहिपरिहरणा इमा तत्थ ॥ २०१॥ यत्र भाजने पूर्व शुद्धेऽपि भक्ने गृहीते श्राधाकर्म स्तोक
इति एवम उक्लेन प्रकारेण श्रविधिना परिहरणात् शानामात्रं पतितं तस्मिन् भाजने पूर्वगृहीते शुद्धे श्राधाकर्मणि
दीनामाभागी न भवति, तस्माद्विधिना परिहरणा कर्तच सर्वात्मना स्यने पश्चादकृतकल्पे-वक्ष्यमाणप्रकारेणाकृत
व्या, तश्च-विधिपरिहरणम् इद-बक्ष्यमाणं द्रव्य कुलदेशकल्पत्रये यद् भूयः शुद्धमपि प्रक्षिप्यते तदभोज्पमवसेयं,
भावानाश्रित्य तत्र-प्राधाकर्मणि विषये द्रष्टव्यम् । न खलु लोकेऽपि यस्मिन् भाजन पुरीष न्यपतत् तस्मिन्न
तत्र प्रथमतो द्रव्यादीन्येव गाथाद्वयेनाऽऽहशुचिपरित्यागानन्तरमप्रक्षालिते, यद्वा-यस्मिन् भाजने भक्तादिना पूर्णेऽपि तदुपरि पुरीपं निपतितं भवेत् तस्मिन्
ओयणसमिइमसत्तुग-कुम्मासाई उ हति दबाई । पूर्वपरिगृहीतभक्कादिपुरीषपरित्यागानन्तरमप्रक्षालिते भूयः बहुजणमप्पजणं वा, कुलं तु देसो सुरट्ठाऽऽई ॥२०२।। प्रक्षिप्तमशनादिकं भोज्यं भवति, पुरीषस्थानीयं च संय- आयरऽणायरभावे, सयं व अत्रेण वाऽवि दावणया। मिनामाधाकर्म, ततस्तस्मिन् सर्वात्मना परित्यक्तेऽपि प
एएसि तु पयाणं, चउपयतिपया व भयणा उ ॥२०३॥ श्वाददत्ते कल्पत्रये भाजने यत्प्रक्षिप्यते तदभोज्यमवसेयम् ।
श्रोदनः-शाल्यादिकूरः समितिमाः-माण्डादिकाः सक्नवः संप्रति परिहरणं प्रतिपिपादयिषुरिदमाह
कुल्माषाश्च प्रतीताः, आदिशब्दात्-मुद्गादिपरिग्रहः, अवंतुचारसरिच्छं, कम्मं सोउमवि कोविो भीओ।।
मूनि भवन्ति द्रव्याणि, कुलम्-अल्पजन बहुजनं वा देश:परिहरइ सावि य दुहा,विहिअविहीए य परिहरणा १६७। सौराष्ट्रादिकः, भावे श्रादरोऽनादरो वा पतावेव स्वरूपतो बान्तसहशम्-उच्चारसदृशं च श्राधाकर्म यतीन् प्रति
व्याख्यानयति-स्वयं वा अन्येन वा कर्मकरादिना यत् प्रतिपाद्यमानं श्रुत्वा अपिः संभावने, संभाव्यते पतनियमतः
दापनं तौ यथासंख्यमादरानादरौ, एतषां च पदानां भकोविदः-संसारविमुखत्रज्ञतया पण्डितोऽत एव भीत:-श्रा
जना-विकल्पना चतुष्पदा त्रिपदा वा स्यात् , किमुक्तं धाकर्मभोगतः संसारो भवतीत्याधाकर्मणखतस्तदाधाकर्म
भवति ?-कदाचिच्चत्वार्यपि पदानि संभवन्ति कदाचिपरिहरति-न गृह्णाति, परिहरणं च द्विधा-विधिना, अवि
स्त्रीणि तत्र यदा चत्वार्यपि द्रव्यादीनि प्राप्यन्ते तदा चधिना च । सूत्रे च परिहरणशब्दस्य स्त्रीत्वेन निर्देशः प्राकृ
तुष्पदा, यदा तु श्रादरो नाप्यनादरः केवलं मध्यस्थवृत्तिता तत्वात् , “प्राकृत हि लिङ्ग व्यभिचारि" ।
तदा भावस्याऽभावात् त्रिपदेति । तत्राऽविधिपरिहरणं विभणिषुः कथानकं गाथात्रयेणाह
संप्रति यादृशेषु द्रव्यादिषु सत्सु पृच्छा कर्त्तव्या यादृशेषु
न कर्तव्या तान्याहसालीप्रोयणहत्थं, दटुं भणई अकोवियो दितिं ।
अणुचिय देसं दव्वं, कुलमप्पं पायरो य तो पुच्छा। कतो चउत्ति साली, वणि जाणइ पुच्छ तं गंतुं ।। १६८।। गंतूण आवणं सो, वाणि यगं पुच्छए को साली।
बहुएऽवि नऽस्थि पुच्छा,सदेसदविए अभावेऽवि ।२०४। पच्चंते मगहाए, गोबरगामो तहिं वयइ ।।१६।।
यदा अनुचितदेशम्-विवक्षितदेशासंभवि द्रव्यं लभ्यते
तदपि च प्रभूतं पतञ्च'श्रायरो य' इत्यत्र चशब्दालभ्यते, कम्मासंकाएँ पहं, मोत्तुं कंटाहि सावया अदिसिं ।
पतन द्रव्यदेशावुनौ, कुलमपि च अल्पमल्पजने अनेन छायं पि वजयंतो, डन्झइ उपहेण मुच्छाई ॥ २० ॥ कुलमुक्तम् श्रादरश्च प्रमूतः, पतेन भाव उक्तः, ततो भवति शालिग्रामे ग्रामे ग्रामगीनामा वणिक. तस्य भार्याऽपि ग्रा- पृच्छा , आधाकर्मसंभवात् , बहुकेऽपि च स्वदेशद्रव्येमणीः, अन्यदा च णिजि विपरिंग गते भिक्षार्थमटन् अको- प्रभूतेऽपि च तद्देश संभविनि लभ्यमाने द्रव्ये यथा मालवके विदः कोऽपि साधुस्तद्गृह प्रविवेश, श्रानीतश्च तद्भार्य या मण्डकादौ नास्ति पृच्छा, यत्र हि देशे यद् द्रव्यमुत्पद्यते ग्रामण्या शाख्योदनः, साधुना चाऽऽधाकर्मदोषाऽऽशङ्काप- तत्र तत्प्रायः प्राचुर्येण जनैर्भुज्यत इति नास्ति तत्र बहुकेनोदाय सा पप्रच्छ, यथा श्राविके! कुतस्त्य एष शालिः | ऽपि लभ्यमाने पृच्छा, आधाकर्माऽसंभवात् , परं तत्रापि इति, सा प्रत्युवाच नाहं जाने बरिणग्जानाति, ततो बणिजं| कुलं महदपेक्षणीयम् , अन्यथाऽल्पजने भवेदाधाकर्मेति विपनी गत्या पृच्छ इति, तत एवमुक्तः सन् स साधुस्तं शङ्का न निवर्तते । तथा-प्रभावेऽपि-अनादरेऽपि नास्ति शाल्योदनमपहाय वणिजं विपणी गत्वा पृथ्वान , वणि-| पृच्छा, यो ह्याधाकर्म करवा दद्यात्स प्राय आदरमपि कुजाऽप्युक्तं मगधजनपदप्रत्यन्तर्वर्तिनो गोबरग्रामादागतः! र्यात् , तत आदराकरणेन ज्ञायते यथा नास्ति तत्राऽऽधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org