________________
आधाकम्म
कुलदसभावे य' इत्यवेन पुनः परिहरणस्य विशेषो वक्तव्य उक्तः, उत्तराचैन तुमित्यस्य विशेषः ।
( २६२ )
अभिधान राजेन्द्रः ।
सम्प्रति प्रथमं द्वारमाधाकर्मणो ऽकल्प्यतालक्षणं व्याचिख्यासुराद्द
जहतं तु अभोज भतं जइ वि य सुसक आति । एवमसंजमवमणे, असणिअं अभोजं तु ॥ १६१ ।। इद्द यद्यपि वमनकालादर्वाक भक्तम्- ओदनादिकं सुसंस्कृतं शोमनन्यसंपर्ककृती परकारमासीत् तथापि यथा तद्वान्तमभोज्यम् एवमसंयमवमने कृते साधोरण्यनेषणीयमभोज्यमेव, तुरेवकारार्थः, इयमत्र भावना - संयमप्रतिपत्नी दि पूर्वमसंयम यान्तः संरूपं चाधाकर्म पद् कायमनेन तस्य निष्पन्नस्यात् न च यान्तमभ्यवहर्तुमुचितं विवेकिनाम् अतः साधोरनेपणीयमभोऽयमिति । पुनरप्याधाकर्म्मण एवा भोज्यतां दृष्टान्तान्तरेण समर्थयमानो गाथाद्वयमाइ
"
मजारखइयमंसा, मंसासित्थि कुणिमं सुण्यवंतं । बनाइ अनउप्पा इयं पि किं तं भवे भो ? ।। १३२ ।। केई भांति पहिए, उडायो मंसपेसि बोसरणं । संभारिय परिवेसण वारे सुख करे घेत्तुं ॥ १६२ ॥ वक्रपुरं नाम पुरं, तत्र वसत्युग्रतेजाः पदातिः, तस्य भार्या रुक्मिणी, अन्यदा च उग्रतेजसो ज्येष्ठभ्राता सोदासामिधनः प्रत्यासनपुरात्वाकः समायी उजा
भोजनाय काऽपि मासं की त्या सिमामा तस्याश्च रुक्मिण्या गृहव्यापारख्यापृतायाः तन्मांसं मार्जा
Jain Education International
भात् इश्वोदासोनेजोधजनार्थमागमस ततः सा व्याकुलीबभूव । अत्रान्तरे च वापि कस्याऽपि मृतस्य कापटिकस्य शुना मासं भक्षयित्वा तद्गृहप्रा प्रदेशे तस्याः साक्षात्पश्यन्त्याः पुरतः कथमपि वातसंक्षोभादिवशादुदमितम् । ततः साऽचिन्तयत्पदि नाम कुतोऽपि विपम्पमा समानविष्यामि तर्हि महदुसरं लगष्यति प्राप्ता च समीपं पनियो जनवेला, तस्मादेतदेव मांसं जलेन सम्यक् प्रक्षाल्य वेसबारेोपस्करोमि तथैव च कृतम्। समासोदासोतेजसौ उपविष्टौ च भोजनार्थ, परिवेषितं तयोस्तन्मांसम् नतो मांशपेजियथा वान्तमेतदिति तनन सा पानी पच्छे सा साटोपभ्रत्क्षेपदर्शनतो विभ्यती पवनधुसवृक्षशाखेव कम्पमानचधापस्थितं कांधतवती ततः परित्यज्यत मांसं साक्षेपं निर्भत्स्य भूयोऽन्यन्मांसं पाचिता तद्भुक्तम् । प्रथमगाथाक्षर योजना स्वयम्-माजरे खादितं भक्षितं मांसं यस्याः सा माज्जांरखादितमांसा मांसाशिन उग्रतेजसः स्त्री महेला मांसमापन मांगूयती तथ बेलवारोपस्कारेण वर्णादिभिरम्य दिवोत्पादितमपि किं भवति भोज्यं ?; नैव भवतीति भावः, एचमाधाकर्माऽपि संयमिनामभोज्यम् ॥ केचित्पुनरत्रैव कथानके एवमाहुः तस्या रुक्मिण्या गृहे कोऽप्यतीसारेण पीडिता यमनामा " कापेटिका किंचित् विधि
श्रधाकम्म
"
स्थानं याचित्वा स्थितवान् स नातीसारेण मांसखण्डानि व्युत्सृजति ततः सीदासे प्रार्य समागते सति भ
समानीत मां माजरे व तस्मिन् भक्षित मिस प्रत्यासन्ना समागता भोजनवेलेति भयभीता श्रन्यन्मांसमनुपती तावानीवारानि मानि - दीया जलेन प्रज्ञाय देवारेण पोषकृत्य भोजनापविष्टयो: पति- ज्येष्ठयोः पतिवेषितवती. अथ च सा तानि मांसखानि गृहन्ती सुतपक्षीपुत्रेोजो जान गुणमित्रेण ददृशे न च तदानीं तेन किमपि माइक शक्लं, ततो भोजनकाले तौ द्वावपि पितृ-पितृव्यौ तेन करे गृहीत्वा निवारितौ यथा काटिकातीसार सक्लान्यमूनि मांसखण्डानि तन्मा यूयं विभक्षत, तत उग्रतेजसा सा दूरेनियम तत्यजेच तम्मांसम् द्वितीयगाथाक्षरयोजना त्वेवं केचिद्भयन्ति पथिके पथिकस्य ' उट्ठा ' अतीसारोत्थाने मांसपेशीच्युत्सर्जनं तनस्तन्मांसपेशीरादाय तासां संभृत्यपेयांरोपस्कृत्य परिवेष कृते सुतः करे गृहीत्वाती पितृभोजनाय बारयति स्म ततो यथापुरीषमांसमभोग्यं विवेकिनमेदमाधाकर्माऽपि साधूनामिति ।
,
किं च
विलाकरही खीरं, ल्हसण पलंडू सुरा य गोमंसं । वेयसमए वि अमयं, किंचि अभोजं अपे च ॥ १६४ ॥ अविला - ऊरणी करभी उष्ट्री तयोः क्षीरं तथा लशुनम्पलार सुरा मोमांस व वेदे यथायोगं शेषेषु च समयेषुनिमंत्रीतेषु अमनम् असम्मतं भोजने पाने च तथा जिनशासनेऽपि किंचिदाधाकर्मिकादिरूपमभोज्यमपेयं च वेदितव्यम् । इयमत्र भावना - पूर्वमिह संयमप्रतिपत्तावसंयमनेनाधाकर्मापि साधुभिर्वान्तं पुरीषमिवोत्सृष्टं वा, नच यान्तं पुरीषं वा भोकुमुचितं विवेकिनामिति युक्तिशादमोज्यमुक्रमाचाक अथवा मा भूत् क्ति के पतं वचनयामास्यादभोज्यमय सेयं तथा च मिथ्याहयोऽपि वेदेषु यथायोगमन्येष्वपि समयेषु गोमांसादिकं करभीक्षीरादिकं चाभोज्यमपेयं चाभिधीयमानं वचनप्रमायाभ्युपगमतस्तथेति प्रतिपद्यन्ते यदि मियापोपि स्वसमयवचनामारभ्युपगतस्तथेति प्रातः साधुभिर्भगवति सर्व प्रत्ययदादर्पमय लम्बमानैर्विशेषतो भगवत्प्रणीते वचस्यभिधीयमानमाधादिकमभोज्यम पेयं च तति प्रतिपत्तय्यम |
"
-
संप्रति तत्स्पृष्टस्या कल्प्यतामाहमाइजुयावि बली, सपललफल नेहरा असुनत्था । इस विष्णु से विजह छिका अभोजाओ । १६५ । यथावदिनोऽपि पति-उपहारः सपललफलशेखरा इह पलल-तिलक्षाद उच्यते फलं-नालिकेरादि तत्सहितःशेखरः- शिखा यस्य स तथा श्रास्तामनेवंविध इत्यपि - शब्दार्थः एतेनास्य प्राधान्यमुकं स पर्वविधोऽपि यदा अनी यस्तः पुरीषस्योपरि स्थापितः सन् अशुदि पालियेनापि, आस्तां स्तवकादित्यपिशब्दार्थः स्पृष्टो
For Private & Personal Use Only
www.jainelibrary.org