________________
(२६१) प्राधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म अनवस्थादोषं भावयति
संप्रति विराधनादोघं भावयतिएकेण कयमकजं, करेइ तप्पच्चया पुणो अन्नो।। खद्धे निद्धे य सया, सुत्ते हाणी तिगिच्छणे काया। सायाबहुलपरंपर-वोच्छेओ संयमतवाणं ।। १८५॥ । पडियरगाण वि हाणी,कुणइ किलेसं किलिस्संतो॥१८८। इह प्रायः सर्वेऽपि प्राणिनः कर्मगुरुतया दृष्टमात्रसुखाभि- श्राधाकर्म प्रायः प्राघूर्णकस्यैव गौरवेण क्रियते, ततस्तलाषिणो न दीर्घसुखदर्शिनस्तत एकेनापि साधुना यदाधा- त्स्वादु स्निग्धं भवति, तस्मिश्च खद्धे-प्रचुरे स्निधे बहुस्नेहे कर्मपरिभोगादिलक्षणमकार्यमासेव्यते तदा तत्प्रत्ययात् भक्षिते रुजा-रोगो ज्वरविसूचिकादिरूपः प्रादुर्भवति, इयतेनापि साधुना तत्त्वं विदुषापि सेवितमाधाकर्म ततो मात्मविराधना, ततो रुजा पीडितस्य 'सूत्रे'-सूत्रग्रहणमुपचयपि किं न सेविष्यामहे इत्येवं तमालम्बनीकृत्यान्यो- लक्षणम् अर्थस्य च हानिः, तथा यदि चिकित्सां न कारयति प्यासेवते, तमप्यालम्ब्याऽन्यः सेवते इत्येवं सातबहुलानां तर्हि चिरकालसंयमपरिपालनभ्रंशः, अथ कारयति तर्हि प्राणिनां परंपरया सर्वथा व्यवच्छेदः प्राप्नोति संयमत- चिकित्सायां क्रियमाणायां कायाः-तेजस्कायादयो विनाशपसाम् , तद्वयवच्छेदे च तीर्थव्यवच्छेदः, यश्च भगवतीर्थ- माविशन्ति, तथा च सति संयमविराधना, तथा प्रति विलोपकारी स महाऽऽशातनाभागित्यनवस्थादोषभयान्न चारकाणामपि-परिपालकानामणि साधूनां तद्वैयावृत्त्यव्याकदाचनाऽप्याधाकर्म सेवनीयम् ।
पृततया सूत्रार्थहानिः, षट्कायोपमर्दकारणानुमोदनाभ्यां मिथ्यात्वदोषं भावयति
च संयमस्यापि हानिः, तथा प्रतिचारकास्तदुक्तं यावन्न जो जहवायं न कुणइ, मिच्छद्दिट्ठी तो हु को अन्नो ।
प्रपारयन्ति तावत्सः-क्लिश्यमानः पीडां सोढुमशक्नुवन्
तेभ्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, चड्डइ य मिच्छत्तं, परस्स संकं जणेमाणो ॥१८६॥
अथ वा-क्लिश्यमानो दीर्घकालं क्लेशमनुभयन् प्रतिचारइह यहेशकालसंहननानुरूपं यथाशक्ति यथावदनुष्ठानं तत् कारणामपि जागरणतः क्लेशम्-रोगमुत्पादयति, ततस्तेसम्यक्त्यम, यत उक्नमाचारसूत्रे-"जं मोति पासहा, तं षामपि चिकित्साविधौ पटकायविराधना । तदेवं व्यासम्मति पासहा, जं सम्मति पासहा, तं मोणति पासहा" ख्याता सकलापि 'श्राहाकम्मियनाम' इत्यादिका मूलइति । ततो यो देशकालसहननानुरूपं शक्लयनिगृहनेन यथा.
गाथा। 3ऽगमेऽभिहितं तथा न करोति ततः सकाशात् को ऽस्यो मिथ्या दृष्टिः १, नैव कश्चित् , किंतु-स एव मिथ्यादृष्टीनां
(१०) संप्रत्याधाकर्मण एवाऽकल्प्यविधि बिभणिषुः सधुरि युज्यते, महामिथ्यावृष्टित्वात् , कथं तस्य मिथ्यादृष्टि
म्बन्धमाहता? इत्यत पाह-बड्वेइ य' इत्यादि चशब्दो हेतौ यस्मात्स
जह कम्मं तु अकप्पं, तच्छिकं वाऽवि भायणठियं वा । यथावादमकुर्वन् परस्य शङ्कों जनयति, यथा-(तथाहि ) परिहरणं तस्सेव य, गहियमदोस च तह भणइ॥१८६॥ यदि यत्प्रवचने अभिधीयते तत्तत्त्वं तर्हि किमयं तत्त्वं
यथा कर्म-प्राधाकर्म प्रकल्प्यम्-अभोज्यं, यथा च तेजानानोऽपि तथा न करोति ?, तस्माद् वितथमेतत् प्रव
नाऽऽधाकर्मणा स्पृष्टमकल्प्यं यथा च भाजनस्थित-यस्मिन् चनानमिति, एवं च परस्य शङ्कां जनयन् मिथ्यात्वं स
भाजने तदाधाकर्म प्रक्षिप्तं तस्मिन्त्राधाकर्मपरित्यागानन्तानेन वर्द्धयति । तथा च प्रवचनस्य व्यवच्छेदः, शेणस्तु
स्तरमकृतकल्पत्रयप्रक्षालने यत् क्षिप्तं शुद्धमशनादि तदपि मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाद्य परंपरया
यथा न कल्प्यं यथा च तस्याऽऽधाकर्मणः परिहारो विध्यव्यवच्छेदमाधातुमीशाः, ततः शेषमिथ्याएपपेक्षयाऽसौ
विधिरूपो यथा च गृहीतं सद्भक्कमदोष भवति तथा गुरुर्मणयथावादमकुर्वन् महामिथ्याधिरिति ।
ति । अनेन यथैवागमे पिण्डविशुद्धिरभाणि तथैवाऽहमपि अन्यश्च
भणामीत्यावेदितं द्रष्टव्यम् , अनया च गाथया पश्च द्वाराणि बड्डइ तप्पसंगं, गेही अ परस्स अप्पणो चेव ।
प्रतिपाद्यान्युक्तानि । सजियं पि भिन्नदाढो, न मुयइ निर्बुधसो पच्छा॥१८७ संप्रति तान्येव शेष प्रतिपाद्यत्वेनाहसाधुराधाकर्म गृह्वानः परस्य " पक्केण कयमकजं" इत्या
अब्भुजे गमणाइ य, पुच्छा दव्वकुलदेसभावे य । दिरूपया पूर्वोक्लनीत्या 'तत्प्रसङ्गम्'--प्राधाकर्मग्रहणप्रसङ्गं
एवं जयंते छलणा, दिQता तत्थिमे दोन्नि ।। १६० ।। वर्द्धयति पात्मनोऽपि तथाहि-सकृदपि चदाधाकर्म गृह्णाति तर्हि तद्गतमनोशरसास्वादलाम्पटयतो भूयोऽपि तद्ग्रहणे यथा साधूनामाधाकर्म तत्स्पृष्ट कल्पत्रयाप्रक्षालितभाजप्रवर्तते, तत एवमेकदाप्याधाकर्म गृह्णन् परस्य आत्मनश्च त- नस्थं चा अभोज्यं तथा भणनीय, तथा प्रविधिपरिहारे प्रसर बर्द्धयति, तत्प्रसङ्गवृद्धौ च कालेन गच्छता परस्य गमनादिकाः कायक्लेशादिलक्षणा दोषा चक्रव्याः, तथा श्रात्मनश्च गृद्धिः-अत्यन्तमाशक्तिरुपजायते, ततो विशिएचि. विधिपरिहारे कर्तव्ये यथा द्रव्यकुलदेशभावे पृच्छा कर्तशिष्टतरमनाशरसास्वादनेन भिन्नदंष्ट्राको 'निद्धधसः' अ- व्या चशब्दाद्-यथा च न कर्तव्या तथा वक्तव्यम् , एवं पगतसर्वथादयावासनाको भूत्वा पश्चात् स्वयं परो वा यतमाने प्रायश्छलनाया असम्भयो, यदि पुनरेवमपि यतसजीवाप-सचेतनमपि चूतफलादिकं न मुश्चति तदमोचने | माने छलना-अशुद्धभक्लादिग्रहण रूपा भवेत् ततस्तत्र राच दूरं दूरतरमपसर्पन अपगतसर्वथाजिनवचनपरिणामो| ताविमौ वक्ष्यमाणौ वक्तव्यौ । इह 'अभुजे' इत्यनेन पूर्वमिथ्यात्वमपि गच्छतीति ।
गाथाया द्वारत्रयं परामृष्टम् , 'गमणार य पुच्छा दब्ब
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org