________________
आधाकम्म
सम्प्रति " परपक्खो य, सपक्खो " द्वारद्वयं व्याख्यानयन् प्रसङ्गतो निति-प्रकृतयोः स्वरूपं ताभ्यामुत्पन्नं मह तुष्टयं चाऽऽद्द
,
परपक्खो उगिहत्था, समणो समणी उ होइ उ सपक्खो । फाकडं रदं वा नियिमियरं कई सच्यं ॥ १७७ ॥ तस्त कडनियंमी अस्स कमि निडिये तस्स । चभंगो इत्थभवे चरमदुगे होइ कप्पं तु ॥ १७८॥ इह परपक्ष:- गृहस्थाः, श्रावकादयः तेषामर्थाय कृतं साधूनामाधाकर्म न भवति, स्वपक्षः - श्रमणाः साधवः, 'समणी सिमरायो यतिभ्यः तेषामधीयतं साधूनामाधाकर्म तथा प्राशु (सु)कं कृतं कयादिकं स चेतनं सत् साध्यर्थं निवेतनीकृतं यत्र स्वयमचेतनमपि लादिकं कूरत्वेन निष्पादन समि
"
( २६० )
अभिधानराजेन्द्रः |
-
"
Jain Education International
रत् पुनरेकगुणद्विगुणकण्डिततण्डुलादिकं सर्व्वे कृतमिति । अत्र च कृत-निष्ठितविषये तस्य साधाय कृते निि च तथा अन्यस्याऽप्यथय कृते तस्य साधोरर्थाय निष्ठिते भादी चतुर्भङ्गिका भवति तत्र प्रथमतृतीयादर्शिती द्वितीयचतुर्थी तु हेतुगम्यो, सो तस्य कृतमन्यस्य निष्ठितमन्यस्य कृतमन्यस्य निष्ठितं, तत्रोपात्तयोयो चरमी अनुपाथान्य दो ही द्विती यचतुर्थावित्यर्थः प्रथमस्य हि द्वितीयः पाश्चात्यस्तृतीयस्य तु चतुर्थः, तत उपात्तप्रथमतृतीयभङ्गापेक्षया चरमो द्वितीयचतुर्थी लभ्यते तस्मिन् परमझिके अनि मनादि एव यद्यपि प्रागेव तथापि विस्मरणाशीखानां स्मरणाय भूयोऽप्युक्तमिति न कचिदोषः । उपर पक्षस्वपक्षरूपं द्वारद्वयम् ।
9
संपति इति व्याधियाराचउरो अइकम्मव-हमा य अइयार तह अणावारो । निरिसां चउयह वि, आहाकम्मे निमंतवया ॥ १७६ ॥ आधाकर्मणि विषये केनाप्यभिनयेन आननि कृते बरवारो दोषाः संभवन्ति तथा अतिक्रमः १. व्यति क्रमः २, श्रतीचारः ३, अनाचारश्च ४ । पते चत्वारोऽपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते, एतेषां च चतुर्णामपि निदर्शनं दृष्टान्तो भावनीयः, तमपि च वक्ष्यति ।
तत्र प्रथमत आधाकर्मनिमन्त्रणं भावयतिसालीषयगुलगोरस-नयेसु वलीफले जाए । दागे अहिवस, आहायक निर्मतद् ॥ १८० ॥ शालिषु - शाल्योदनेषु तथा घृतगुडगोरसेषु साधूनाधाय कायम निष्पादितेषु येषु च यफलेषु जातेषु । साधुनिमित्तमचित्तीकृतेषु दाने-दानविषये कोऽप्यभिनवश्राद्धः (द्धम्) - अभ्युत्पन्न श्रावको निमन्त्रयते, यथा भगवन् ! प्रतिगृही यूयमस्मद्गृहे शाल्बोदनादिकमिति ।
ततश्च
आहाकम्मरगहणे, अकमाई पर चउसु ।
नेउरहारिगहस्थी, चउतिगद्गगचलणं ।। १८१ ।। आधाकर्मग्रहणे अतिक्रमादिषु चतुर्षु दोषेषु वर्त्तते स च
9
आधाकम्म
यथा यथा उत्तरस्मिन्नुत्तरस्मिन् दोषे वर्त्तते तथा तथा तोषजनितात् पापादात्मानं महता कष्टेन पापमशः, अत्र दृष्टान्तमाह-' नेउरे' त्यादि, इह नुपूर पण्डितायाः कथानकमनित्याद बृहस्पाय न लिख्यते, किंतु-धर्मापदेशमालाविवरणादेरवगन्तव्यम्, तत्र नूपुरं - मञ्जीरं तस्य हारो-हरणं वशुरतं तेन या प्रसिद्ध सा नूपुरहारिका, आगमे चान्यत्र पुरपरितेति प्रसिद्धा तस्याः कथानके यो दस्ती राजपत्नी संवारयन् प्रसिद्धः स नूपुरहारिको हस्ती स यथा 'चउतिगदुगएगचलणें ' ति पश्चानुपूर्व्या योजना, एकेन द्वाभ्यां विभिश्य चरणैराकाशस्यैमहतामदलरेगन आत्मानं पावनंतुमया साधकापि इयमत्र भावना नृपुरद्वारिका कथानके राक्षा हस्ती स्वपत्नी मराठाभ्यां सह समारोपितः ततोऽपि मिण्टेन टिपर्वताप्रभामे व्यवस्थाप्यातनमेकं कंचिचरणमाकाशे कारितः सवारितः सन् स्तोकेने शेन तं चरणं उपाच तत्रैव पर्वते आत्मानं स्थापयितुं शक्नोति एवं साधुरपि कश्चिदतिक्रमाख्यं दोषं प्राप्तः सन् स्तोकेनैव शुभा ध्यवसायेन तं दो विशवात्मानं संयमे स्थापयितुमीशः, यथा च सहस्ती काश क्रेन व्यावर्तयितुं शक्नोति, एवं च साधुरपि व्यतिक्रमाख्यं दोषं विशिष्टेन शुभेनाध्यवसायेन विशोधयितुमीऐ, यथा च स इस्ती चरणचयमाकाशस्थमेकेन केनापि पाधायेन चरन ि गुरुतरेण न व्यावर्त्तयितुं क्षमः तथा साघुरय्यतीयादोष विशिष्टतरण शुभेनाध्यवसायेन विशेोधयतुं प्रभुः यथा च स हस्ती बरतुषमाकास्थित सान व्यायमशः किं तु नियमतो भूमी नित्यनाशमाविशति एवं साधुयनाचार पर्त्तमानो नियमा संयमात्मानं विनाशयति । इह दृष्टान्ते चरणचतुष्टयं हस्तिनागपादितं किंतु योजनानुरोधात्संभावनामङ्गीकृत्य प्रतिपादितम् । पिं० ।
संप्रति ' गद्दणे य आणाई ' इति व्याख्यानयन्नाह -
गाइयो य दोसा, गहणे जं भणिय मह इमे ते उ । आणाभंगणवस्था, मिच्छतविराहणा चैव ॥ १८३ ॥ यदुक्तम् ' श्राकस्मियनामे' त्यादि मूलद्वारगाथायामाधाकर्मग्रहणे आज्ञादयः - श्राज्ञाभङ्गादयो दोशस्त इमे, तद्यथा - श्राज्ञाभङ्गः १, अनवस्था२, मिध्यात्वम् ३, विराधना च ४ । तत्र प्रथमत आशाभङ्गदोषं भावयतिआणं सम्यजियागं भिगतो तं अकमह लुडो । आणं अकमंतो, कस्याएसा कुणइ से || १८४ ॥ तद्-आधामिकमशनादिकं लुब्धः सन् गृहासा मपि जिनानामाज्ञामतिक्रामति, जिना हि सर्वेऽप्येतदेव ध्रुवन्ति स्म यदुत मा गृह्णत मुमुक्षवो ! भिक्षव श्राधाकमिकां भिक्षामिति, ततस्तदाददानो जिनाशामतिक्रामति, तां चातिक्रमन् कस्य नाम ! आदेशाद् - श्राज्ञायाः शेर्पा केशस्म बुलुञ्चनभूशयनम लिनवा सोधाप्रत्युपेक्षनाथनुष्ठानं करोति ? न कस्यापीति भावः सर्व्वस्यापि सर्वज्ञाऽऽज्ञामङ्गकारिणोऽनुष्ठानस्य (नैफल्यात् । ) निष्फलत्वात् ।
For Private & Personal Use Only
www.jainelibrary.org