________________
श्रधाकम्म
साधुनिमित्तम् ग्रात्मनिमिया करितातीयं तु वारं साध्वर्थमेव तैरेव च तण्डुलैः साधुनिमित्तं निष्पादितः कूरः सकृत उनि आधानिष्पादितो राज इत्यर्थः निष्कृितः स साधून सर्वधा म कल्पते कुतः इत्याह-'आहाकम्' इत्यादि आधाकर्म ? प्रतीतं द्विगुणमास्तीकरादयस्तं निष्ठितकृतं कृत बैकमाधाकर्मनिष्ठिततण्डुलरूपं द्वितीयं तु पाकक्रियारूपं, तदेवमुको निष्ठित शब्दयोरर्थः संप्रति चतुयशना दिषु कृतनिष्ठितता भाव्यते तत्र वपनादारभ्य यावद् यारद्वये करने तायत् सत्यं तृतीययारं तु क ष्ठितत्वम् एतश्चाऽनन्तरमेवोक्तं पाने कूपादिकं साधुनिमित्तं खनितं, ततो जलमाकृष्टं ततो यावत्प्राकक्रियमार्ग नाद्यापि सर्वथा प्रसुति तावत् कृतं प्रासुकीभूतं निष्ठितं खादिमे कर्कटिकादया यानिमित्त मुताः कर्मण निष्पना यावदात्रादिना खडिताः तानि च खण्डानि यावन्नाद्यापि प्रासुकीभवन्ति तावत्कृतत्वमवसेयं ग्रासुकीभूतानि च तानि निहितानि पश्वादिमेऽपि विज्ञेयम् । सर्वत्रापि च द्वितीयचतुर्थभङ्गी शुद्धी, प्रथतृतीयति ।
सम्पति खादिम स्वादिमात्य मतान्तर प्रतिथितिसुराह
छायं पविवती के फल उगाइयुत्तस्स | तं तु न जुज जम्हा फलं पि कप्पं वियभंगे ।। १७२ || इह फलहेतुकादेः - फलहेतोः पुष्पहेतोरन्यस्माद्वा हेतोः साध्वर्थमुप्तस्य वृक्षस्य केचिदगीतार्थाः छायामण्याधाकर्मिकवृक्षसंबन्धिनीति कृत्वा विवर्जयन्ति परिहरन्ति, तत्तु छायायिनं न युज्यते यस्मात्फलमपि यद स वृक्ष आरोपितस्तत श्राधाकर्मिक वृक्ष संबन्धि द्वितीये भङ्ग तस्य कृतमन्यार्थे निष्ठितमित्येवंरूपे वर्त्तमानक मुझे भवति ! - साध्यर्धमारोपितेऽपि इल्यादी
यदा फलं निष्पद्यमानं साधुसत्ताया अपनीय आत्मसत्तासंबन्धि करोति त्रोटयति च तदा तदपि कल्पते. किं पुनः छाया सा हि सर्वथा न साघुसता संबन्धिनी विवक्षिता, न हि साधुच्छायानिमित्तं स वृक्ष श्रारोपितस्तत् कथं न कल्पते ? |
Jain Education International
( २५६ ) अभिधानराजेन्द्रः ।
-
परपच्चइया छाया, न वि सा रुक्खो व्च वट्टिया कता । नइच्छाए उ दुमे. कप्पड़ एवं भणतस्स ।। १७३ ।। सा छाया परप्रत्ययका सूर्यहेतुकान रामानिमित्ता तस्मिन् सत्यपि सूर्याभावे अभावात् तचादि छाया नाम "पार्श्वतः सध्येाऽपरिमितिनियत देशचत श्यामपुद्गलात्मक श्रातपाभावः " इत्थंभूता च छाया सूर्ययतिका चतुर्विपत्नममस्तु केवलं तस्थानमा नवतावता सा दुग्धति छायापुलानां यो मात्र फ वृक्षारोपण वृद्धि नीता तद्विषयतथारूपसंकल्पस्वाभा घात् ततो नाssधाकर्मिकी छाया । किं च यद्याधाकर्मिकीच्छायेति न तस्यामवस्थानं न कल्पते । तत एवं परस्य
9
श्रधाकम्म
भणतोयदा घनपटलैराच्छादितं गगनमण्डलं भवति तदा तस्मिन् दु नच्छाये सति तस्याधः शीतभयादिनाऽयस्थानं कल्पते इति प्राप्तं न चैतदयुक्तं तस्मात्स एव द्रुम श्रधार्मिकस्तत्संस्पृष्टाश्चाधः कतिपयप्रदेशाः पूतिरिति प्रतिपत्तव्यम्, न तु छायाऽऽधाकर्मिकीति । पुनरपि परेषां दूपान्तरमाद
वड हाय छाया, तत्थिकं पूइयं पिव न कप्पे । न य आहाय सुविहिर, निवनयई रविच्छायं ।। १७४ ।।
इद्द छाया तथा तथा तथा सूर्यगतिवशात् वर्द्धते हीयते च ततो रवेरस्तमयसमये - प्रातः समये चातिद्रापीसी विवर्द्धमाना छाया सफलमपि ग्राममभिव्याप्य पर्तते तस्तत्संस्पृ सकलमपि ग्रामसंवन्धि सत्यादिकं पूतिकमिच नीमदोषादिकमिव न न चैनागमोपदिताऽऽधाकर्मिकी वृक्षस्य छाया, अपि च-प्रागेवैतदुक्तं सूर्यप्रत्यया सा छाया न वृक्षहेतुका न सूर्यः सुविहितानाचा हा नियति ततः कथ मधार्मिकी
|
T
यदि पुनराधाकर्मिकी भवेत् तर्हि - अघणघणचारिगगणे, छाया नट्ठा दिया पुणो हो । कप्पर निरायवे ना-म आयवे तं विवज्जेउं ।। १७५ ।।
अपना विरला घना मेघाश्वरिः- परिभ्रमणशीला यत्रत्थंभूते गगने, बिरलविरले नमसि मेघेषु परिभ्रमन्सु इत्यर्थः नापि खती दिया पुनरपि भवति ततो मेघैरन्तरिते सूर्ये निरातपे श्रातपाभावे तस्य वृक्षास्याधस्तनं प्रदेशं सेवितुं कल्पत, आतपे तु तं वज्र्जयितुं, न चार्य विषयविभागः सूत्रे ऽपदिश्यते न च पूर्वपुरुषाचीर्णो नापि परेषां सम्मतः, तस्मादसदेतत्परोक्तमिति । इद्द पूर्ववृत्येन द्वावामाधार्मिकीमाशध नट्टूच्छाए उ दुमे कप्पड़' इत्यायुक्तम् इदानीं तु रविकृतत्वेनाधाकस्मिकीमाशङ्कय 'कप्पइ निरायचे नाम' इत्याद्युक्तम्, अतो न पुनरुक्ता ।
"
·
संप्रतिछायानिर्दोषतानिगमनमगीतार्थधार्मिकाणां परेषां
विश्वास
तुम्हा न एस दोसो, संभवइ कम्मलक्खणविहूणो । तं पिच हुअा पजेमागा अदोनिना ।। १७६ ।। यस्मात् फलमपि द्वितीयभङ्गे कल्पते तथा रविडेतुका छायेत्यादि चोक्तं तस्मादाधाकर्मिकी छायेति यो दोष उच्यते स एष दोषो न संभवति, कुतः ? इत्याह- कर्मलक्षणविहीन इति श्रत्र देतौ प्रथमा, कर्मेति च श्रधाकर्मेति द्रष्टव्यं ततोऽयमर्थः खाथाकर्मलयविहीन एनि तारवयाऽपि कर्षादि नीता इत्यादि तस्माय दोषः संभवति अथ वा तामपि श्राधार्मिकता दुः- निश्चितम् अति पृायन्तः श्रतिशयेन दमलोयजयन्तः परे दोधवन्तः तदेवानुद्र, सीव 'यादायिनाम' इत्यादि मूलद्वाराचार्या कि बाबी ति व्याख्यातम् ।
"
For Private & Personal Use Only
,
www.jainelibrary.org