________________
(२६४) प्राधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म कर्मेति न पृच्छा । तदेवं यदा पृच्छा कर्त्तव्या यदा च न शतमुखं नाम पुरं, तत्र गुणचन्द्रः श्रेष्ठी, चन्द्रिका तस्य कर्तव्या तत्प्रतिपादितम् ।
भार्या, श्रेष्ठी च जिनप्रवचनानुरक्लो हिमगिरिशिखरानुकारि संप्रति पृच्छायां कृतायां यदा तद् ग्राह्य भवति यदा च न
जिनमन्दिरं कारयित्वा तत्र युगादिजिनप्रतिमा प्रतिष्ठातदेतत्प्रतिपादयति
पितवान् , ततः सङ्घभोज्यं दापयितुमारब्धम् । इतश्च प्र
स्यासने कस्मिश्विद् ग्रामे कोऽपि साधुवेषविडम्बकः साधुतुज्झट्ठाए कयमिण-मन्नोऽन्नमवेस्खए यसविलक्खं।।
वर्तते । तेन च जनपरंपरया शुश्रुवे । यथा शतमुखपुरे गुणवजंति गाढरुट्ठा, का भे तत्ति त्ति वा गिरहे । २०५ ।। चन्द्रः श्रेष्ठी सहभोज्यमद्य ददातीति । ततः स तद्ग्रहणाय इह या दात्री ऋज्वी भयति सा पृटा सती यथावत् सत्वरमाजगाम । सङ्घभक्तं च सर्व दत्तं तेन च श्रेष्ठी याचिकथयप्ति,यथा भगवन् ! तबाऽर्थाय कृतमिदमशनादिकमिति,
तो यथा मह्यं देहि, श्रेष्ठिना च चन्द्रिका अभ्यधायि-देहि यतु भवति मायाविकुटुम्बं तन्मुखेनैवमाच-गृहार्थमेतत् साधवेऽस्मै भक्तमिति । सा प्रत्युवाच-दत्तं सर्वे न किमकृतं न तवाऽर्थायेति, परं ज्ञाता चयमिति सघिलक्षणं स
पीदानी वर्तते, ततः श्रेष्ठिना सा पुनरप्यभाणि-देहि रियपि मानुषाणि परस्परमवेक्ष्यन्ते कपोलोद्भेदमात्रं च
निजरसवतीमध्यात्परिपूर्णमस्मायिति । ततः सा शाल्योहसन्ति, ततो यदा तवाऽर्थायदं कृतमशनादिकमिति जल्प
दनमोदकादिपरिपूर्णमदात् , साधुश्व सबभनमिति बुद्धया ति; यद्वा-सविलक्ष-सलजमन्योऽन्यम् अवेक्षन्ते चशब्दाद
परिगृह्य स्वोपाश्रये भुक्तवान् । ततः स शुद्धमपि स भुजान हसन्ति वा तदा साधवस्तद्देयमाधाकर्मेति परिज्ञाय बर्ज
श्राधाकर्मग्रहणपरिणामयशादाधाकर्मपरिभोगजनितेन कयन्ति, यदा तु कस्यार्थायेदं कृतमिति पृष्टा सती गाढं सत्य
मणा बद्धः। एवमन्योऽपि वेदितव्यः । सूत्रं सुगमं नवरम् वृत्त्या रुटा भवति, यथा का 'भ' भट्टारक! तब तु(त)प्तिः
'देहि मज्झति गाउ' त्ति-भार्यया दत्तमित्युक्त श्रेष्ठी चइति तदा नैवाधाकर्मेति निःशवं गृहीत ।
भाण दह मम मध्यात-मदीयभोजनमध्यात् । दत्ते च संप्रति “ गहियमदोसंच" इत्यवयवं व्याचिख्यासुः परं
स्वादुमिष्टमिदं सवभक्तमिति भुञ्जानो विचिन्तयति । ततो
लग्न श्राधाकर्मपरिभोगजनितकर्मणा बद्धः । तदेवम्-'श्राप्रश्नयति
धाकम्मपरिणो' इत्यादिकथानकेन भावितम् । गूढायारा ण करेंति, आयरं पुच्छिया वि न कहेंति ।
संप्रति 'सुद्धं गवसमाण' इत्यादि कथानकेन भावयतिथोवंति व णो पुट्ठा, तं च असुद्धं कहं तत्थ ।। २०६ ।।
मासियपारणगट्ठा, गमणं आसनगामगे खमए । इह ये श्रावकाः श्राविकाचाऽतीव भक्तिपरयशगा गूढाचाराश्च ते नाऽऽदरमतिशयेन कुर्वन्ति मा भूत्-न ग्रहीष्यतीति
सड्डीपायसकरणं, कयाइ अन्जेजिही खमभो ।। २०६॥ नापि पृष्टा सन्तो यथावत् कथयन्ति , यथा तवाऽर्थायेदं खेल्लग-मल्लगलेच्छा-रियाणि डिंभगनिब्भच्छणं च रुटंणया। कृतमिति, अथवा-स्तोकमिति कृत्वा ते साधुना न पृटाः, हंदि समणत्ति पायस-घयगुलजुयजावणहाए ।। २१०॥ अथ च तद् देयं वस्तु अशुद्धम्-श्राधाकर्मदोषदुष्टम् , अतः कथं तत्र साधोः शुद्धिर्भविष्यति इति ।
एगंतमवक्कमणं, जइ साहू इज होज तिन्नोमि । ___एवं परेणोक्ने गुरुराह
तणुकोटुंमि अमुच्छा, भुत्तमि य केवलं नाणं ।।२११॥
पोतनपुरं नाम नगरं, तत्र पञ्चभिः साधुशतैः परिवृता आहाकम्मपरिणओ, फासुयभोई वि बंधश्रो होइ ।।
यथाऽगर्म बिहरन्तो रत्नाकरनामानः सूरयः समाययुः, सुद्धं गवेसमाणो, श्राहाकम्मे वि सो सुद्धो ।। २०७।। तस्याश्च साधुपञ्चशत्या मध्ये प्रियंकरो नाम क्षपकः, स इद्द प्रासु शुकग्रहणेन एपणीयमुच्यते; सामर्थ्यात् , तथा
च मासमासपर्यन्ते पारणकं विदधाति. ततो मासक्षपणहि-साधूनामयं कल्पो-ग्लानादिप्रयोजनेऽपि प्रथमतस्ताव
पर्यन्त मा कोऽपि मदीयं पारणकमयबुद्धयाऽऽधाकर्मादिकं देषणीयमेषितव्यम् , तदभावेऽनेषणीयमपि श्रावकादिना
कार्षीदित्य ज्ञात एव प्रत्यासने ग्रामे पारणार्थ बजामीति कारयित्वा श्रावकाभाये स्वयमपि कृत्वा भोक्तव्यं, नतु क
चेतसि विचिन्त्य प्रत्यासन्ने क्वचिद्ग्रामे अगाम । तत्र च दाचनापि प्रासुकाभावेऽप्रासुकमिति ततः कदाचिदप्य
यशोमति मश्राविका. तया च तस्य क्षपकस्य मासप्रासुकभोजनासंभवे 'फासुयभोई वी' ति-वाक्यमनुपप
क्षपणकं पारएकदिनं च जनपरंपरया श्रुतं, ततस्तया तद्यमानम् अर्थात् प्रासुकशब्दमेपणीय वर्त्तयति ततोऽयमर्थ:
स्मिन पारणकदिने कदाचिदद्य स क्षपकोऽत्र पारणकप्रासुकभोज्यपि-एपणीयभोज्यपि यद्याधाकर्मपरिणतस्तर्हि
करणाय समागच्छेदिति बुद्धया परमभक्विवशतो विशिएसोऽशुभकर्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तु
शालितण्डुलैः पायसमपच्यत; घृतगुडादीनि च उपबृहकस्थित्या बन्धकारणत्वात् , शुद्धम्-उदगमादिदोषरहितं
द्रव्याणि प्रत्यासन्नीकृतानि ततो मा साधुः पायसमुत्तम पुनर्गयेषयन्नाधाकर्मण्यपि गृहीते मुक्त च स शुद्धो वेदि- द्रव्यमिति कृत्वा प्राधाकर्मशङ्कां कार्षीदिति मातृस्थानतो तव्यः । शुद्धपरिणामयुक्तत्त्वाद् ।
घटादिपत्रः कृतेषु शगवाकारेषु भाजनेषु डिम्भयोग्याः
स्तोका स्तोका रयी प्रक्षिप्ता भगिनाश्च डिम्भा यथा रे एतदेव कथानकाभ्यां भावयति
बालकाः । यदा क्षपकः साधुरीदशस्तादृशो वा समायाति संघुद्दिष्टुं सोउं, एइ दुयं कोइ भाइए पत्तो ।
तदा यूयं मणत-हे अम्ब ! प्रभूनाऽस्माकं क्षरेयी परिबेषिता दिनं ति देहि मझ ति गाउ साउं तो लग्गो॥२०॥ ततो न शक्नुमो भोक्तुम् , एवं च उक्ने ऽहं युष्मानिर्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org