________________
भाधाकम्म अभिधानराजेन्द्रः।
माधाकम्म मलितः साधर्मिकः, प्रवचनतोऽपि साधर्मिकः सोऽभि-| किं तदाधाकर्मेति शिष्येण पृऐ तत्स्वरूपकथनार्थम्-श्राधीयते-यश्चतुर्वर्णसाभ्यन्तरवर्ती भवति “पवयणसंघेय- धार्मस्वरूपकथनार्थम् , तस्य-आधाकर्मणः संभवप्रगरे" इति वचनात् , भगवांश्च तत्प्रवर्तकतया न तदभ्य- दर्शनार्थे च अशमादिकम्-अशनपानवादिमस्वादिम गुरुम्तरवर्ती किंतु वर्णस्यापि सास्यापि ततो न प्रवचनतो- भणति, इयमनभावना-अशनादिस्वरूपमाधाकर्म-प्रशनाऽपि साधर्मिक इत्यतस्तस्य तीर्थकरस्यार्थाय कृतं यतीनां दावेष प्राधाकर्मणः संभवः, ततो गुरुः किमाधाकम्र्मेति कल्पते, यत्पुनः प्रतिमानामर्थाय कृतं तस्य का कथा-का पृष्टः सन्नशनादिकमेव वक्ति, तथा च शय्यंभवसरिराधावार्ता सुतरां तत् कल्पते, कुन इत्याह-अजीवत्वात् , जीव- कर्म दर्शयन् पिण्डैषणाध्ययने अशमादिकमभिधते, तपथामुद्दिश्य यदि यत्कृतं तदाधाकर्म भवति 'जीवं उहिस्स "असणं पाणगं चेव, खाइमं साइमं तहा । कड०॥४०॥" इति प्रागयोक्त्वात् तच जीवत्वमेव प्रति
जं जाणेज सुणेजा वा, समणऽट्ठा पगडं म ॥१॥ मानां नास्तीति ।
तं भवे भत्तपाणं तु, संजयाण अप्पियं । अथ वसतिविषयमाधाकर्म दर्शयति
दितिय पडियारक्खे, न मे कप्पा तारिसं" ॥२॥ इति । ठाइमठाई ओसरणे. अमंडवा संजय8 देसे वा।
संप्रत्यशनादिकमेव व्याचष्टेपेढी भूमीकमे, निसेवतो अणुमई दोसा ॥ ६४५॥ | सालीमाई अबडे, फलाइ सुंठाइ साइमं होइ। 'श्रोसरणे' समवसरणे बहवः संयताः समागमिष्यन्ती- शाल्यादिकमशनम् , 'अबट' इति-धापीकृपतागायुपति बुद्धपा श्रावका धर्मश्रद्धया बहून् मण्डपान् कुयुः ते च
लक्षणं, ततः कूपयापीतडागादी यजल तत्पानं, तथा फद्विधा-स्थायिनः, अस्थायिनश्च । ये समवसरणपर्वणि व्य
लादि-फलं नालिकेरादि, प्रादिशब्दाथिश्चिणिकापुष्पादितीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते
परिग्रहः तत् स्वादिम, शुएठ्यादिकं स्वादिम, तत्र शुण्ठी ते अस्थायिमः । पुनरेकैके द्विविधाः-संयतार्थकृता, देशकृता प्रतीता, आदिशब्दात्-हरीतक्यादिपरिप्रहः। या। ये प्राधाकर्मिकास्ते संयतार्थकृताः । ये तु साधूना
तदेयं व्याख्यातान्यशनादीनिमात्मनः स्वार्थाय कृतास्ते देशकृताः पतेषु तिष्ठतां तनि- संप्रत्येतेष्वेवाधाकर्मरूपेषु प्रत्येक भाचतुष्टयमाहरूपनं प्रायश्चित्तम् । तथा पीठिकानाम-उपवेशनादिस्थान
तस्स कडनिद्वियंमी, सुद्धमसुद्धे य चत्तारि ।। १६१ ॥ विशेषाः 'भूमीकम्मे' ति-भूमिकर्म-विषमायाः भूमेः
तस्येति प्रस्तावात् साधोराय ‘कृत' मित्यत्र बुद्धासमीकरणम् . उपलक्षण चेदं तेन समाजनोपलेपनादिप
वादिकर्मविवक्षायां प्रत्ययः, ततोऽयमर्थः-कर्नु प्रारम्ध, रिग्रहः । एतान्यपि पीठिकादीनि संयतार्थकृतानि देशक
तथा तस्य साधोराय निष्ठितं-सर्वथा प्रासुकीकृतमिति, तानि भवेयुः । एतानि मण्डपादीनि सदोषाणि निषेवमा
अत्र विषये 'चत्तारी' ति-चत्यारो भका भन्ति तत्र प्रथम णस्य अनुमतियोषा भवन्ति पतेषु क्रियमाणेषु या पराणां जीवनिकायानां विराधना सा अनुमोदिता भवतीति भावः।
एष एव भङ्गस्तस्य कृतं तस्य निष्ठितं. द्वितीया-तस्य कृतवृ०१ उ०२ प्रक०।
मन्यस्य निष्ठितं, तृतीयः-अभ्यस्य कृतं तस्य निष्ठितं, चतु. प्राधाकर्मणः कल्प्याऽकल्प्यविवेकः
र्थः, अन्यस्य कृतमभ्यस्य निष्ठितम् । तत्र प्रथमो व्याख्यातः, भाहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य।।
द्वितीयादिना तु भङ्गानामयमर्थः-पूर्वे तावत्तस्य साधोरा
य कृतम-प्रारब्धं ततो दातः साविषयवानपरिणामातं पुण आहाकम्म, णायव्वं कप्पते कस्स ॥ ४६॥ भावतोऽन्यस्य-आत्मनः स्वपुत्रांदर्याऽर्थाय निष्ठां नीतं, तथा माधाकर्म, अधःकर्म, श्रात्मघ्नम्, श्रात्मकर्म चेति च- प्रथमतोऽन्यस्य पुत्रादेरात्मनो वाऽर्थाय कत्लेमारब्धं ततः स्वारि नामानि । तत्र साधूनामाधया-प्रणिधानेन यत्कर्म- साधुविषयदानपरिणामभावतः साधोराय निष्ठां नीत, षटकाविनाशेनाशनादिनिष्पादनं तदाधाकर्म, तथा वि-| तथा प्रथमत एवाऽन्यस्य निमित्तं कर्तुमारब्धमन्यस्यव च शुद्धसंयमस्थानेभ्यः प्रतिपत्त्यात्मानमविशुद्धसंयमस्थानेषु निमित्तं निष्ठां नीतम् । एवमशने पाने स्वादिमे स्वादिमे च यदधोऽधः करोति तदधःकर्म । श्रात्मान-शानदर्शनचारि- प्रत्येकं चत्वारश्वत्यारो भङ्गा भवन्ति, ततः 'सुद्धमसुद्धे य' प्ररूपं हन्ति-विनाशयतीत्यात्मनो यत्पाचकादिसंबन्धि कर्म त्ति-श्रात्यात् शुद्धाशुद्धी चेति द्रष्टव्यं, तत्र शुद्धी सापाकादिलक्षणं मानावरणीयादिलक्ष वा तदात्मनः संबन्धि धोरासेवनायोग्याँ, तौ च द्वितीयचतुर्थभक्ती, तथा हिक्रियने अनेनेत्यात्मकर्म । तत्पुनराधाकर्म कस्य पुरुषस्य क्रिया या निष्टा प्रधाना, ततो यद्यपि प्रथमतः साधुनिमित्तं कल्पते न वा, यदा-कस्य तीर्थे कथं कल्पते, न कल्पते च।। क्रिया प्रारब्धा तथाऽपि निष्ठाम्-अन्यनिमित्तं भीतेति द्विपृ०४ उ०। (इति 'अकप्पट्टिय' शब्दे प्रथमभागे गतम् ।)। तीयो भतः साधोः कल्पते, चतुर्थस्तु भरः शुद्ध पवन (E) यथाक्रम द्वाविंशति २२ जिनेषु कल्प्याऽकल्प्यविधिः
तत्र विवादः, अशुद्धौ अकल्पनीयो, तौ च प्रथमतृतीयौ 'अकप्पट्टिय' शम्दे प्रथमभागे गतः।)
तत्र प्रथम एकान्तेनाशुद्ध एव साभ्यर्थ प्रारम्धत्वानिष्ठित
स्वाच, तृतीये तु भने यद्यपि पूर्वे न साधुनिमित्तं पाका(६) अशनादिषु भाषाकर्मसंभवः । संप्रति "किंवाधी' ति व्यायिख्यामुराह
दिक्रियारम्भस्तथापि साधुनिमित्तं निष्ठां नीता, निष्ठा च
प्रधानेति न कल्पते । तदेवमाधाकर्मस्वरूपमुक्तम् । पि० । किं तं माहाकम्म, ति पुच्छिए तस्स रूवकहणऽत्थं ।
प्राधाकर्मण उत्पत्तिःसंभवपदसरिणत्थं, च तस्स असणाइयं भणह ॥१६०।।।। सालीघयगुलगोरस-नयेसु वल्लीफलेसु जातेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org