________________
(२५७) अभिधानराजेन्द्रः।
भाधाकम्म
प्राधाकम्म
पुस्मऽट्टकरणसड्ढा, आहाकम्मे णिमंतणता ।। ६३६ ।। किमयंति कयं नाउं, वजंतऽनं वयंति वा ॥ १६७॥ कस्यापि दानरुचेरभिगमश्राद्धस्य या नवः शालिर्भूयान् इह संकुलो नाम ग्रामः, तत्र जिनदत्तनामा श्रावकः, तस्य गृहे समायातस्ततः स चिन्तयति-पूर्व यतीनामदत्वा ममा- भार्या जिनमतिः, तत्र च ग्रामे कोद्रवा रालकाश्च प्राचुर्येणोआत्मना परिभोक्तुं न युक्त इति परिभाव्याऽधाकर्म कुर्यात् , त्पद्यन्ते इति तेषामेव कृरं गृहे गृहे भिक्षार्थमटन्तः साधवो एवं घृते गुडे गोरसे नयेषु वा तुम्ब्यादिवल्ली फलेषु जातेषु
लभन्ते. वसतिरपि स्त्रीपशुपण्डकविवर्जिता समभूतलापुण्यार्थ दानरुचिः श्राद्धः 'करणं' ति-श्राधाकर्म कृत्वा
दिगुणैरतिरमणीया कल्पनीया च प्राप्यते, स्वाध्यायोऽपि साधूनां निमन्त्रणं कुर्यात् । वृ०४ उ० ।
तत्र वसतामविघ्नमभिवर्द्धते, केवल शाल्योदनो न प्राप्यत श्राधाकर्म सम्भवे भेदाश्च प्रदर्शिताः, तस्स आहाकम्मस्स
इति न केचनापि सूरयो भरेण तत्राऽवतिष्ठन्ते । अन्यदा च कहं संभवो हवेज इमो भरणति ।
संकुलग्रामप्रत्यासन्ने भद्रिलाभिधाने ग्रामे केचित् सूरयः सूत्रम्
समाजग्मुः, तैश्च संकुलग्रामे क्षेत्रप्रत्युपेक्षणाय साधवः
प्रेष्यन्त, साधवोऽपि तत्राऽऽगत्य यथाऽऽगमं जिनदत्तस्य सालीघयगुलगोरस-नवेसु वल्लीफलेसु जातेसु ।
पाव वसतिमयाचिषत, जिनदत्तेनापि च साधुदर्शनसमुपुण्णट्ठदाणसङ्का, आहाम्मे णिमंतणया ॥ ५७॥
च्छलितप्रमोदभरसमुद्भिन्नरोमाञ्चकञ्चुकितगात्रेण तेभ्यो आहाकंमे तिविहो, माहारे उवधिवसहिमादीसु । वसतिः कल्पनीया उपादेशि । साधयश्च तत्र स्थिताः, आहाए वा कम्म, चउविधं होति असणादी ॥८॥
यथाऽगमं भिक्षाप्रवेशनेन बहिर्भूमौ स्थरिडलनिरीक्षणेन
च सकलमपि ग्राम प्रत्युपेक्षितवन्तः, जिनदत्तोऽपि च कस्सति दाणरुइणो अभिगमसहस्स या वो साली घरे
धावको वसतावागत्य यथाविधि साधून वन्दित्वा पवेसितो ताहे दाणसहो चिंतेति-पुव्वं जतीणं दाउं महत्तरं साधुमपृच्छत्-भगवन् ! रुचितमिदं युष्मभ्यं पच्छा अप्पणा परिभोग कहेमि त्ति आहाकम्म क
क्षेत्रम् ?, सूरयोऽत्र निजसमागमेनाऽस्माकं प्रसादमाधास्यरेज्ज, जहा सालीए, एवं घृतगुडे गोरसे या नवेसु वा न्ति । ततः स ज्येष्ठः साधुरवादीत्-वर्तमानयोगेन, ततो तुम्ब्यादिवल्लिफलेषु जातेषु पुस णिमित्तं दाणसहा जया ज्ञातं जिनदत्तेन-यथा न रुचितमिदमतेभ्यः क्षेत्रमिति, आहाकम्मं काउं साहुणो णिमंतेज्ज तस्स य श्राहाकम्म- चिन्तयति च-अन्ये ऽपि साधयोऽत्र समागच्छन्ति परं न स्स इमे दोसा-श्राहाकम्म तिविध-श्राहारे, उवधी, व- केचिदवतिष्ठन्ते, तन्न जानामि किमत्र कारणमिति, ततः सहीए। श्रादिसहो णामादिभेदप्रदर्शनार्थः । उत्तरभेदप्र
कारणपरिशानाय तेषां साधूनामन्यतमं कमपि साधुमृगँ दर्शनार्थ वा आहाए कम्म बाषिर्थ असणादियं ।
शात्वा पप्रच्छ, सच यथाऽवस्थितमुक्तवान् , यथाऽत्र गाहा
सर्वेऽपि गुणा विद्यन्ते गच्छस्यापि च योग्यमिदं क्षेत्र, केउवही आहाकम्म, वत्थे पाए य होति नायव्वं ।
चलमत्राऽऽचार्यस्य प्रायोग्यः शाल्योदनो न लभ्यते, इति
नाऽवस्थीयते । तत एवं कारणं परिज्ञाय तेन जिनदत्तश्रावत्थे पंचविधं पुण, तिविहं पुण होति पातम्मि ।। ५६ ।
वकेण परस्माद प्रामात् शालिबीजमानीय निजग्रामक्षेत्रउवधीप्राहाकम्मं दुविधं-बत्थे, पादे य । तत्थ पत्थे | भूमिषु वापितं, ततः संपन्नो भूयान् शालिः, अन्यदा च पंचबिह-जंगियं भंगिय, सणियं, पत्तया तिरीडपट्टे च । पादे यथाविहारक्रम ते वाऽन्ये वा साधवः समायासिषुः, श्रावतिविह-लाउयं, दारुयं, मट्टियापादं च । एतेसिं वक्खाणं पू- कश्च चिन्तयामास-यथैतेभ्यो मया शाल्योदनो दातव्यो घवत् । नि० चू० १० उ०।
येन सूरीणामिदं योग्य क्षेत्रमिति परिभाव्य साधवोऽमी साम्प्रतमशनादिरूपस्याधाकर्मणः सम्भवं प्रतिपिपादयिषुः । सूरीनत्राऽऽनयन्ति, तत्र यदि निजगृह एव दास्यामि ततोऽ. कथानकं रूपकषटकेनाह
भ्यषु गृहेषु कोद्रवरालककूरं लभमानानामेतेषामाधाकर्मकोद्दवरालगगामे, वसही रमणिज भिक्खसज्झाए। शकोत्पत्स्यते तस्मात् सर्वेष्वपि स्वजनगृहेषु शालिं प्रेषखेत्तपडिलेहसंजय, सावयपुच्छुज्जुए कहणा ॥१६२।।
यामीति, तथैव च कृतं स्वजनांश्चोक्तवान् यथा स्वयमप्यमुं
शालि पक्वा भुआत, साधुभ्योऽपि च ददत, एष च प्रसाजुअइ गणस्स खेत्तं, नवरि गुरूणं तु नऽस्थि पाउग्गं ।
म्तः सर्वोऽपि बालादिभिरवजग्मे, साधवश्व भिक्षामटन्तो सालित्ति कए रुंपण, परिभायण निययगेहेसुं ।।१६३।। यथाऽऽगममेषणासमितिसमिता बालादीनामुक्तानि - वोलेंता ते व अन्ने वा, अडंता तत्थ गोयरं।
एवन्ति, तत्र कोऽपि बालको वक्ति पते ते साधवो येषा
मर्थाय गृहे गृहे शाल्योदनो निरपादि, अन्यो भाषते सासुणंति एसणाजुत्ता, बालादिजणसंकहा ॥ १६४॥
धुसंबन्धी शाल्योदनो मह्य जनन्या ददे, दात्री वा क्वचिदेवं एए ते जेसिमो रद्धो, सालिकूरो घरे घरे ।
भाषते-दत्तः परकीयः शाल्योदनः, संप्रत्यात्मीयं किमपि ददिनो वा सेसयं देमि, देहि वा ति वा इमं ।। १६५ ॥ दामि, गृहनायकोऽपि कापि ब्रूते-दत्तः शाल्योदनः परकीयः; थके थक्कावडियं, अभत्तए सालिभत्तयं जायं ।
संप्रत्यात्मीयं किमपि देहि, बालकोऽपि क्वापि कोऽप्यनभि
झो जननी चूते-मम साधुसम्बन्धिनं शाल्योदनं देहीति, अमज्झम पइस्स मरणं, दियरस्स य से मया भञ्जा।१६६।।
न्यस्त्वीपहरिद्रः सहर्ष भाषते-अहो थक्के थकावडियमस्माकं चाउलोदगं पि से देहि, सालीपायामकंजियं । संपन्नम् । इह यदवसर अवसरानुरूपमापतति तत् थक्के थ
६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org