________________
( २५५) माधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म मर्थाय कृतं न कल्पते, तुशब्दोऽनुकसमुश्चमार्थः, स च अथ तीर्थकरप्रतिमार्थ तनिर्वतते तत्साधूनां किं कल्पते धावकस्य एकादशी प्रतिमा प्रतिपन्नस्य तृतीयभाभा- नवेत्याशङ्कानिरासार्थमाहविनोऽप्यर्थाय कृतं कल्पत इति समुचिनोति , केचि
संवट्टमेहपुप्फा, सत्थनिमित्तं कया जइ जईणं । दाहु-एकादशी प्रतिमा प्रतिपन्नः साधुकल्प इति तस्याप्यर्थाय कृतं न कल्पते, तदयुकं मूलटीकायामस्या
नहु लन्भा पडिसिद्धं, किं पुण पडिमट्ठमारद्धं ॥६४१। र्थस्यासम्मतत्वात् , मूलटीकायां हि लिलामिग्रहचतुर्भङ्गि- शास्ता-तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्तकमेघकाविषये कल्प्याऽकल्ल्यविधिरेवमुक्त:-"लिंगे नो अभिग्गहे पुष्पाणि समवसरणभूमौ कृतानि तानि यतीनां यदि प्रजा साहून कप्पा, गिहत्थनिराहवे कप्पह" त्ति । इह लि- | तिळून लभ्यानि तेषां तत्रावस्थातुं यदि कल्पते इति अयुता गृहस्था एकादर्शी प्रतिमा प्रतिपत्राः श्रावका | भावः। तर्हि किं पुनः प्रतिमार्थम्-अजीवानां हेतोरारब्धं एवं लभ्यन्ते , ततस्तेषामर्थाय कृतं कल्पवमुक्तम्, 'से- ततः-पुरातनं प्रतिषेधमईतीत्यभिप्रायः।। सए भयण' त्ति-शेषक भङ्गकत्रये भजना-विकल्पना
पाह-यदि तीर्थकरार्थ संवर्तकमेघपुष्पाणि कृतानि तर्हि कचित् कथंचित्कल्पते, क्वचिन्न, भङ्गचतुष्टयमप्यधिकृत्य
तस्य भगवतस्तानि प्रतिसेवमानस्य कथं न दोषो भवसामान्यत उदाहरति-तित्थंकरे' त्यादि , यथेत्युदाह
तीति ?, उच्यतेरणोपन्यासार्थः । तीर्थकरकेवलिनोऽर्थाय कृतं कल्पते,
तित्थयरनामगोयस्स, खयद्रा अवि य दोलि साभधा। इह तीर्थकर उत्पन्न केवलज्ञान एवं प्रायः सर्वत्रापि भूमण्डले प्रतीतो भवति । प्रतीतस्य च तीर्थकरस्यार्थाय धम्मं कहेइ सत्था, पूयं वा सेवई तं तु ।। ६४२ ॥ कृतं कल्पते, नाप्रतीतस्य ततः केवलिग्रहणम् , यदा पुनः तीर्थकरनामानो गोत्रस्य कर्मणः क्षयार्थ शास्ता भगवान् छमस्थावस्थायामपि तीर्थकरत्वेन प्रतीतो भवति । तदा | धर्म कथयति पूजां च तामनन्तरोनां संवर्तकवातप्रभृतितस्यामध्यवस्थायां तन्निमित्तं कृतं कल्पते, तीर्थग्रहणं | कामासेवते भगवता हि तीर्थकरनामगोत्रं कर्मावश्यं वेदच प्रत्येकबुद्रानामुपलक्षणं , तेन तेषामप्यर्थाय कृतं क- नीयं विपाकोदयाऽऽवर्तित्वात् ,तस्य च वेदने अयमेवोपायो ल्पते , “नो य सेसाणं ' ति-शेषसाधूनामर्थाय कृतं न यदग्लान्या धर्मदेशनाकरणं सदेवमनुजासुरलोकविरचिकल्पते , इदं च सामान्यत उक्तम् , ततोऽमुमेवार्थ मु
तायाश्च पूजाया उपजीवनम् । “तं च कहं बेइजइ, अगिपजीव्य तृतीयवर्जे शेषे भङ्गत्रये भजना स्पष्टमुपदयते- लाए धम्मदेसणाई हिं" तथा-"उदए जस्स सुराऽसुरप्रवचनतः साधर्मिका न लिङ्गतः , एकादशप्रतिमाप्रति- नरवानिवहहि पूडो लोए । तं तित्थयरं नाम, तस्स पन्नवर्जाः शेषश्रावकास्तेषामर्थाय कृतं कल्पते, ये तु विवागो उ केवलिणो " ॥ १॥ इति वचनप्रामाण्यात् , चौरादिमुषितरजोहरणादिलिङ्गाः साधवस्तेषामर्थाय कृतं अपिचेत्यभ्युश्चये, 'दोणि 'त्ति-निपातो वाक्यालङ्कारे, सा न कल्पते द्रव्यलिङ्गापेक्षया साधर्मिकत्वाभावेऽपि भा- भवति । स्थो भावः स्वभावः, यथा-श्रापो द्रवाः चलो वायु. वतश्चरणसाधम्मिकत्वात् लिङ्गतः साधर्मिका न प्रव- रित्यादि, तस्य भावः स्वाभाव्यं तस्मात् तस्य हि भगवतः चनतो निवास्ते यदि लोके निह्नवत्वेन ख्यानास्ततस्ते- स्वभावोऽयं यत्तथा धर्मकथाविधानं पूजायाश्चाऽऽसेघनम् । षामर्थाय कृतं कल्पते, अन्यथा न, न प्रवचनतो न लिङ्ग
इदमेव स्पष्टतरमाहतस्तीर्थकरप्रत्येकबुदास्तेषामर्थाय कृतं कल्पते, तदेवं प्रथ- खीणकसाओ अरिहा,कय किच्चो अवि य जीयमण्यत्ती। मचतुर्भङ्गिकामधिकृत्य कल्प्याकल्प्यविधिरुत एतदनुसारे
पडिसेवंतो वि अतो , अदोसवं होइ तं पूयं ॥ ६४३ ॥ यस च शेषास्वपि चतुर्भनिकासु विज्ञेयः, स च प्रागेव प्रत्येक
क्षीणा:-प्रलयमुपगताः कषाया:-क्रोधादयो यस्य सः क्षीणदर्शितः । सर्वत्राप्ययं तात्पर्याोंऽवधारणीयः-यदि तीर्थफराः प्रत्येकवुद्धा निवाः श्रावका वा तर्हि तेषामाय
कषाय एवंविधोऽर्हन् तां पूजां प्रतिसेवमानोऽपि न दोष
वान् , इयमत्र भावना-यो हि रागादिमान् पूजामुपजीयन कृतं कल्पते । साधूनामर्थाय कृतं न कल्पते । तदेवमुक्तः कल्पयाऽकल्प्यविधिः, तदुक्नौ च-'श्राहाकम्मियनाम'
खात्मन्युत्कर्ष मन्यते स दोषभाग भवति, भगवतस्तु क्षीणकत्यादि मूलद्वारगाथायां 'कस्स वाऽवी' ति व्याख्या
पायस्य पूजामुपजीवतोऽपि नास्ति स्वात्मन्यत्कर्षगन्धः, अतो तम् । पिं०।
दुरापास्तप्रसरा तस्य सदोषतेति तथा कृतकृत्यः-केवलज्ञान
लाभानिष्ठितार्थः ततः कृतकृत्यत्वादेवाऽसौ पूजामासेवते, आत्मघ्नपिण्डे
न च दोपमापद्यते । अपि च-जीवमुपजीवनीया सुराऽसुरजीवं उद्दिस्स कडं, कंमं सोऽवि य जया उ साहंमी।। विरचिता पूजेत्येवलक्षणे कल्पमनुवर्तयितुं शीलमस्यासी साऽवि य तइए भंगे, लिंगादीणं न सेसेसु ।। ६४०॥ जीचानुवर्ती गाथायां मकारोऽलाक्षणिकः । जीवमुद्दिश्य यत् षट्कायविगधनया कृतं सोऽपि च यदि
श्राह भवत्येवं परं तीर्थकरस्य तत्प्रतिमाया वा मिमित्तं जीयः साधर्मिकः-समानधर्मा भवति सोऽपि च सा
यत्कृतं तन्कन कारणेन यतीनां कल्पते?, उच्यतेधर्मिको लिलादीनां लिङ्गतः साधर्मिको न प्रवचनत:
साहमिओ न सस्था, तस्स कय तेण कप्पइ जईसं । इत्यादीनां चतुणा भङ्गानां तृतीये भने लिङ्गतः-प्रवचन
जं पुण पडिमाण कयं,कस्स कहा का अजीवत्ता॥४४॥ तोऽपीस्येवं लक्षणे यदि वर्तते न शेषेषु तदेतत्-प्राधाकर्म शास्ता-तीधकरः सधार्मिको लिङ्गतः प्रवचनतोऽपि न मन्तव्यम् ।
भवति तच लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात् , अतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org