________________
भाधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म तुर्भलिका-ज्ञानतः साधम्मकाः न भावनातः, भावनातः। इत ऊर्दै द्वयोरन्तिमयोः-अभिग्रहभावनालक्षणयोः पदयो. साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधमिका भावना- श्चतुर्भडिकामुदाहरणतो वक्ष्ये । तत्र तयोरियं चतुर्भङ्गिकातश्च, न झानतो नापि भावनातः, तत्र-ज्ञानतः साधर्मिका अभिग्रहनः साधमिका न भावनातः १. भावनातः साधन भावनातः समानज्ञाना विसदृशभावनाकाः साधुश्रावकाः म्मिका नाभिग्रहतः २, भावनातः सामिका अभिग्रह१, भावनातः सार्मिका न ज्ञानतो विसदृशशानाः समा- तश्च ३, नाभिग्रहतो नापि भावनातः४। नभावनाकाः साधुश्रावकाः समानभावना निवाश्च २,
तत्राधं भङ्गद्वयमुदाजिहीपुराहझानतः साधर्मिका भावनानश्च समानज्ञानभावनाकाः साधुवावकाः ३, न ज्ञानतो नापि भावनातो विसरशभावनाः
जाणो सावगनिएहव-पढमे बीए य हुंति भंगे य । साधुथावका विसदृशभावना निवाश्च ४. अत्र चतुर्वपि अभिग्रहतः सामिका न भावनातः इत्येवंरूप प्रथमे भने भलकषु कल्याऽकल्प्यभावना प्रागिव । तदेवं ज्ञानविषया भावनातः साधर्मिका नाभिग्रहत इत्येवं रूपे द्वितीये च अपि तिनश्चतुर्भङ्गिका उक्ताः ।
भने यतयः श्रावका निवाश्च भवन्ति, केवल प्रथमभक्के संप्रति चरणेन सह यश्चतुर्भङ्गिकाद्वयं तदुदाहर्तुमाह
समानाभिग्रहा विसदृशमावना वेदितव्याः, द्वितीयभने
पुनः समानभावना विसदृशाभिग्रहाः अभिग्रहतः साधएत्तो चरणेण वोच्छामि ॥ १५५ ॥
मिका भावनातश्च समानभावनाभिग्रहाः साधुश्रावकनिइत ऊर्च चरणेन सह ये द्वे चतुर्भङ्गिके तदुदाहरणानि | हवाः, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहाः वक्ष्ये, तत्र चरणाभिग्रहयोरियं चतुर्भङ्गिका-चरणतः सा- साधुश्रावकनिहवाः । अत्र चतुर्ध्वपि भङ्गेषु श्रावकनिधर्मिका नाभिग्रहतः, अभिग्रहतः साधमिका न चरणतः, हवानामर्थाय कृतं कल्पते, न साधूनामिति । तदेवमुक्काः चरणतोऽपि साधर्मिका अभिग्रहतश्च, न चरणतो ना- २१ एकविंशतिरपि चतुर्भङ्गिकाः। प्यभिप्रहतः ।
(७) तीर्थकरस्य प्राधाकर्मभोजित्वम् । संप्रति सामातत्राद्यं भगद्वयमुदाजिहीपुराह
स्य केवलिन तीर्थकरं चाधिकृत्य कल्प्याऽकल्प्यविधि कथजइणो वीसाऽभिग्गह, पढमो बिय निएह सावगजइणो उ।
यन्तिचरणतः साधम्मिका नाभिग्रहत इत्येवंरूपः प्रथमो भङ्गः
केवलनाणे तित्थं-करस्स नो कप्पड़ कयं तु ।। १५७॥ समानचरणा विष्वगभिग्रहा-विभिन्नाभिग्रहा यतयः, अत्र
केवलज्ञाने-केवलशानिनः सामान्यसाधोः उपलक्षणमेतत् ; न कल्पते. अभिग्रहतः साधम्मका न चरणत इत्येवरूपो
तेन तीर्थकरप्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थद्वितीयो भङ्गः, समानाभिग्रहा निवाः श्रावका विभिन्न- करस्य; तीर्थकरग्रहणमुपलक्षणम् , तेन प्रत्येकबुद्धस्य चार्थाय चरणा यतयश्च, अत्र श्रावकाणां निवानां चार्थाय कृतं कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्नार्थसमुच्चायककल्पते, न यतीनाम् ,२ चरणतः साधमिका अभिग्रहतश्च त्वात् कल्पते च । इयमत्र भावना-तीर्थकरप्रत्येकबुद्धवर्जसमानाभिग्रहचरणा यतयः, अत्र न कल्पते ३, न चरण- शेषसाधूनामर्थाय कृतं न कल्पते, तीर्थकरप्रत्येकबुद्धानां त्वता नाप्यभिग्रहतः विसदृशाभिग्रहचरणाः साधवो विसह- र्थाय कृतं कल्पते, तथा हि-तीर्थकनिमित्तं सुरैः कृतऽपि शाभिग्रहाः श्रावकनिहवाश्व, अत्र कल्प्याऽकल्प्यभावना समवसरणे तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते, द्वितीयभाइव ४. चरणभायनयोरियं चतलिका-चरणतः एवं भक्काद्यपि , एवं प्रत्येकबुद्धस्याऽपि । साधमिका न भावनातः १, भावनातः साधर्मिमका न संप्रति यानाश्रित्य पूर्वोक्ता भङ्गाः संभवन्ति स्म तान् चरणतः २, चरणतः साधर्मिमका भावनातश्च ३, न चरणतो प्रति पादयतिनापि भावनातः४ ।
पत्तेयबुद्ध निण्हव , उवासए केवलीवि आसज । अस्या उदाहरणान्यतिदेशत श्राह
खड्याइए य भावे , पडुच्च भंगे उ जोएजा ॥ १५८॥ एवं तु भावणासु वि,
प्रत्येकबुद्धान-निहवान् उपासकान्-श्रावकान् केवलिनयथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावास्वप्युदाह- | स्तीर्थकरान् अपिशब्दात्-शेषसाधूश्वाश्रित्य तथा क्षायिकातव्यम् . तश्चैवम्-चरणतः साधमिका न भावनातः समा- दीन् भावान् क्षायिकक्षयोपशामकानि दर्शनानि चशब्दानचरणविभिन्नभावना यतयः १, भायनानः साधर्मिका न| द्विचित्राणि ज्ञानानि चरणाणि अभिग्रहान् भावनाश्च चरणतः समानभावना निहवाः श्रावका विभिन्न चरणा प्रतीत्य भङ्गान् योजयेत् . ते च तथैव योजिताः । यतयश्च २, चरणतः साधर्मिका भावनातश्च समानच- तत्र प्रथमचतुर्भडिकां प्रवचनलिङ्गविषयामधिकृत्य रणभावना यतयः ३, न चरणतो नापि भावनातः विस
विशेषतः कल्प्याऽकल्यविधिमाहरशचरणभावनाः साधवो विसदृशभावनाः श्रावका नि
जत्थ उ तइओ भंगो, तत्थ न कप्पं तु, सेसए भयणा। हवाश्च ४, अत्र चतुर्वपि भङ्गकेपु कल्प्याऽकल्ल्यविधिःप्रा-|
तित्थंकरकेवलिणो , जहकप्पं नो य सेसाणं ।। १५६ ।। गिव । तदेवं चरणविपये अपि वे चतुर्भङ्गिके उक्ने ।
यत्र साधर्मिके तृतीयो भङ्गः प्रवचनतः साधर्मिका संप्रत्यभिग्रहभावनयोश्चतुर्भङ्गिका चक्काम पाह
लिङ्गतश्चत्यवंरूपस्तत्र न कल्पते , यतः प्रवचनतो लिङ्गबोच्छंदोएहं ति माणित्तो ॥१५६॥ तश्च साधर्मिकाः प्रत्येकवुद्धतीर्थकरवर्जा यतयस्ततस्तेषा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org