________________
प्राधाकम्म अभिधानराजेन्द्रः।
भाधाकम्म तत्राद्यं भङ्गद्वपमुदाहरति
मिका अभिग्रहतश्च समानदर्शनाभिग्रहाः साधुशायकाः, दसणनाणे य पढमभंगो उ ।।
अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां, दर्शनतो
नाप्यमिग्रहतो विसहशदर्शनाभिग्रहाः साधुश्रावकनिहवाः, जइ सावग वीसुनाणी, एवं चिय बिइयभंगोऽवि ।१५३।
अत्र कल्याउकल्प्यविधिद्धितीयभवत् । दर्शनभायनारियं दर्शज्ञाने-दर्शनशानाविषयायां चः समुचये, प्रथमो भरो चतुर्भका-दर्शनतः साधर्मिका न भावनातो १. भावनातः दर्शनतः साधर्मिका न झानतः इत्येवंरूपो विश्वग्ना- सामिका न दर्शनतः २. दर्शनतोऽपि साधर्मिका भावनिन:-विभिन्नशानाः समानदर्शना यतयः श्रावकाश्व वे- नातश्च ३, न दर्शनतो नाऽपि भावनातः ४ । दितव्याः, तत्र थावकारणामर्थाय कृतं कल्पते न यतीना
अस्था प्राधभङ्गद्वयोदाहरणातिदेशार्थमाहमर्थाय कृतम् । एवमेव मानतः साधर्मिका न दर्शनत इत्येवंरूपो द्वितीयभङ्गोऽपि ज्ञातव्यः; तत्राऽपि यतयः
भावणा चवं । भावकाश्च घेदितव्या इत्यर्थः, केवलं विभिन्नदर्शनाः स. यथा वर्शनेन अभिग्रह उदाहत एवं भावनाऽप्युदाहमानवानाः, अत्रापि कल्प्याऽकल्प्यविधिः प्रागिव, ज्ञानतः तव्या, सा चैवम्-दर्शनतः साधर्मिका न भावनाता, सार्मिका दर्शनतश्च समानज्ञानाः समानदर्शना यतयः विसहशभावनाकाः समानदर्शनाः श्रावका यतयः १, भाश्रावकाश्च, अत्रापि कल्प्याऽकल्प्यविधिः प्राग्वत्, न ज्ञा वनातः साधम्मिका न दर्शनतो विसदृशदर्शनसमानभावननो नागि दर्शनतो विसदृशज्ञानदर्शनाः साधवः श्रावका नाकाः साधवः श्रावका निवाश्च २, दर्शनतः सामिका निहवाश्च, अत्र श्रावकनिहवानामर्थाय कृतं कल्पत न भावनातश्च समानदर्शनभावनाकाः साधुश्रावकाः३, न दर्शसाधूनाम् । दर्शनचरणयोश्चतुर्भङ्गिका स्वियम्-दर्शनतः सा- नतो नापि भावनातो विसरशदर्शनभावनाकाः साधुश्रावकधर्मिका न चरणतः १, चरणतः साधर्मिका न दर्शनतः २, निहवाः ४, अत्र चतुर्वपि भनेषु कल्प्याऽकल्प्यविधिः प्रादर्शनतोऽपि सार्मिकाश्चरणतश्च ३, न दर्शनतो नापि गिव । तदेवं दर्शनविषया अपि चतनश्चतुर्भङ्गिका उक्ताः । चरणतः४।
संप्रति झानस्य चारित्रादिभिः सह वक्तव्याः । ताश्चाऽतितत्राऽऽद्य भङ्गद्वयमुदाहरति
देशनाहदमणचरणे पदमो, सावग जइणो य बीयभंगो उ । नाणेण वि नेज्जेवं, जहणो विसरिसदंसी, दंसे य अभिग्गहे वोच्छं ॥१५४॥ यथा दर्शनेन सह चताश्चतुर्भङ्गिका उक्नाः एवं शानेनापि दर्शनचरण-दर्शनचरणचतुर्भडिकायां प्रथमो भक्तो दर्शनतः
सह चारित्रादीनि पदानि अधिकृत्य तिनश्चतुर्भषिका भासाधर्मिका न चरणत इत्येवंरूपः समानदर्शनाः श्रावका
बनीयाः । प्रतीचे संक्षिप्तमुक्तमतः स्पष्टं विवियते-ज्ञानविसरशचरणा यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते
चरणयोरियं चतुर्भलिका-ज्ञानतः साधर्मिका न चरणतः १, म यतीनामर्थाय कृतम् १, द्वितीयो भङ्गः पुनश्चरणतः सा
चरणतः साधमिका न मानतः २, मानतोऽपि साधर्मिकाधर्मिका न दर्शनतः इत्येवंरूपः विसदृशदर्शनाः समानचा
श्वरणतश्च ३, न मानतोऽपि नापि चरणतः ४। तत्रज्ञानतः रित्रा यतयः, एतेषामर्थाय कृतं न कल्पते २, दर्शनतः
साधर्मिका न चरणतः, समानहानाः श्रावकाः विसरशसार्मिकाश्चरणतश्च समानदर्शनचरणा यतयः, अत्रापि न
चरणसमानशाना यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते ३, न दर्शनतो नापि चरणतो निहवा विसरशदर्शना
कल्पते न यतीनाम् १. चरणतः सामिका न मानतो विभावका विसरशचरणा यतयश्च, तत्र निवश्रावकाणा
सशक्षानाः समान बरणयतयः, अत्र न कल्पते २, हानतः मर्थाय कृतं कल्पते न यतीनाम् , दर्शनाभिग्रहयोरियं चतु
साधम्मकाश्चरणतश्व समानशानचरणाः यतयः, अत्रापि भतिका-दर्शनतः सार्मिका नाभिप्रहतः १, अभिग्रहतः
न कल्पते ३, न मानतो नापि चरणतो विसरशहानचरणा साधर्मिका न दर्शनतः २, दर्शनतः साधर्मिका अमिप्रह
यतयो विसहशज्ञानाः धावका निहवाश्च, अत्र श्रावकतश्च ३, न दर्शनतो नाप्यभिप्रहतः ४. तत्राचं भगवयमु
निहवानामर्थाय कृतं कल्पते, न यतीनाम् ४। ज्ञानाभिग्रदाजिहीर्घरिदमाह-'सण' इत्यादि, दर्शने अभिग्रहे चाय
हयोरियं चतुर्भलिका-शानतः साधर्मिका नामिग्रहतः १. भवयमधिकृत्योदाहरणं वक्ष्ये ।
अभिग्रहतः सार्मिका न झानतः २, ज्ञानतोऽपि साध
मिका अभिग्रहतश्च ३, न ज्ञानतो नाप्यभिग्रहतः ४। तत्र प्रतिज्ञातमेव निर्वाहयनि
शानतः साधर्मिका नाभिग्रहतः समानशाना विसदृशाभिसावग जइ वीसऽभिग्गह-पढमो वीभो य
ग्रहाः साधुश्रावकाः, अत्र श्रावकाणामर्थाय कृतं कल्पते, न समानदर्शनाः विष्यगभिग्रहाः-विभिन्नाभिग्रहाः श्रावका साधनाम् १, अभिग्रहतः साधम्मिका न मानतो विसयतयश्च दर्शनतः साधर्मिका नाभिग्रहत एवंरूपः प्रथमो | इशक्षानाः समानाभिग्रहाः साधुश्रावकाः समानाभिग्रहा भक्तः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते, न यतीनां, निडवाश्च, अत्रापि श्रावकनिहयानामर्थाय कृतं कल्पते, न द्वितीयोऽपि भोऽभिग्रहतः साधर्मिका न दर्शनत इत्येवं- साधूनाम् २, ज्ञानतः साधमिका अभिग्रहतश्च समानलक्षणः श्रावकयतिका एव, केवलं ते यतया भावकाश्च शानाभिग्रहाः साधुश्रावकाः, अत्र कल्याउकल्प्यविधिः प्रथविसरशदर्शनाः समानाभिग्रहा घेदितायाः, उपलक्षणमेतत् , मभङ्ग इव ३, न ज्ञानतो नाप्यभिग्रहतो विसरशज्ञानाभितेन निवाश्च समानाभिप्रहा ज्ञातव्याः । अत्र श्रावक- ग्रहाः साधुथावका विसदृशाभिग्रहा निहवाश्व अत्र द्विनिहवानामर्थाय कृतं कल्पते न यतीनां, दर्शनतः साध: । तीये भङ्गे इव कल्प्याऽकल्प्य मावना, शानभायनयोरियं च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org