________________
आधकम
मशानादिभिः पदैः सह याश्चतुर्भङ्गिकास्ताः पूर्वोक्तानुसारेणोदाहरेत् अतीवेदं संक्षिप्ततरमुकम् अतः प विरमा जेन इत्यादि ये अनन्ये उदाहर सापेक्षया अन्यादशा न भवन्ति भङ्गास्तान् मुक्त्वा शेषकान् भङ्गकान् पर्वकारेण जानीत इयमत्र भावना - इह लिङ्गदर्शनयोर्ये चत्वारो भङ्गाः सोदाहरणा वक्ष्यन्ते तादृशा एव प्राय उदाहरणापेक्षया लिङ्गज्ञानलिङ्गचरणयोरपि भङ्गाः, ततस्तान् मुक्त्वा लिङ्गदर्शनलिङ्गाभिन्नादितत्कान् भङ्गानुदाहरिष्यामीति लिङ्गदर्शनोरिये चतुतिः साधमिका न दर्श नतः, दर्शनतः साधमिका न लिङ्गतः लिङ्गतोऽपि साथमिका दर्शनतश्च न लिङ्गतो नापि दर्शनतः ।
त
तत्राऽऽयं भङ्गद्वयमुदाहरति
लिंगेण उ साहंमी, न दंसणे वीसुदंसि जइ निरहा । पयबुद्धतिर करा य बीमि भंगम्मि ।। १५१ ।। लिक्रेन साधमिका तृतीया सप्तमी न दर्शनेन वियदर्शना विभिनदर्शना यतयो विश्व उप लक्षणमेतद्विभिनदर्शना एकादशप्रतिमाप्रतिपक्षाः प्रायकाव्य, रात्र निवा मिथ्यादर्शनः साधर्मिकाः अत्र निवानां श्रावकाणां चार्थाय कृतं कल्पतेः न यतीनां द्वितीये भङ्गे दर्शनतः साधर्मिका न लिङ्गतः इत्येवंरूपे प्रत्येकबुद्धास्तीर्थकृतः एकादशप्रतिमाप्रतिपश्नवर्जा श्रावकाश्च समानदर्शना ज्ञेयाः तेषामर्थाय कृतं करते, शेषं भयं
9
मुदादराम, सिङ्गतः साधम्मिका दर्शन समानद शनाः साधव एकादशी प्रतिमां प्रतिपन्नाः श्रावकाश्च, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां नलि ङ्गतो नापि दर्शनतो विसदृशदर्शनाः प्रत्येकबुद्धतीर्थकरा एकादशप्रतिमाप्रति श्रावकाश्च तेषामधीय तं कल्पते, लिङ्गानचतुः साधर्मिका न ज्ञानतः, ज्ञानतः साधर्मिका न लिङ्गतः लिङ्गतः साधर्मिका ज्ञानतश्च न लिङ्गतो नाऽपि ज्ञानतः, अस्याश्चतुमङ्गिकाया आद्यद्रयोदाहरणानि भयो कि इशानीति कृत्वा निोिदाहरति ततो ययमे मोहाद्दरामः लिङ्गतः साधर्मिका न ज्ञानतः, विभिन्नशाना यतम एकादशी प्रतिमां प्रतिपन्नाः श्रावका निह्नवाश्च, अत्रापि श्रावकाणां निह्नवानां चार्थाय कृतं कल्पते न यतीनां ज्ञानतः साधर्मिका न लिङ्गतः समानज्ञानास्तीर्थकर प्रत्येकबुद्धा एकादश प्रतिमावर्जाः श्रावकाश्च तेषामर्थाय कृतं कल्पते. लिङ्गतः साधर्मिका ज्ञानतश्च समानज्ञानाः साधत्र एकादशी प्रतिमां प्रतिपन्ना श्रावकाश्च श्रत्राऽपि श्रावकायामर्थाय कृतं कल्पते न यतीनां न लिङ्गतो नाऽपि ज्ञानतो विभिन्नज्ञानाः प्रत्येकबुद्रतीर्थकराः एकादशप्रतिमाप्रतिपअवजः श्रावकाश्च पतेषामर्थाय कृतं कल्पते । लिङ्गचरणयोरियं चतुर्भङ्गिका, लिङ्गतः साधर्मिका न चरणतः १, चरयतः साधर्मिका नलिनः २ लिनः साधर्मिकाश्वरणनश्ध ३, न लिङ्गतो नापि चरणतः ४ अस्था अपि चतुर्भङ्गिकाया उदाहरणानि प्रायः पूर्वसदृशानीति कृत्या निर्युक्लिकृत् मोहनयान ततो मेोइरामिलितः साधर्मिका न चरणतो विभिन्नचारित्रा यतयः, एकादशी प्रतिमां प्रति
Jain Education International
-
-
( २५३ ) अभिधानराजेन्द्रः ।
9
आधाकम्म
पन्नाः श्रावका निवाश्च, अत्र श्रावकाणां निवानां चार्थाय कृतं कल्पते न यतीनां चरणतः साधर्मिका न लिकृतः, प्रत्येकयुवातीकृत समानयारियाः तेषामधीय तं साधूनां कल्पने, लिङ्गतः साधसि मानचारित्रा यतयः, तेषामर्थाय कृतं न कल्पते, न लिङ्गतो नापि चरणतो विसदृशचरणाः प्रत्येक बुद्धतीर्थकरा एकादशप्रतिमाचजः आवकाश्व तेषामधय कृतं कल्पते । लिङ्गाभिप्रयोश्चतुर्भङ्गिका इयम्-लिङ्गतः साधर्मिका ना भिग्रहृतः १, अभिग्रहतः साधर्मिका न लिङ्गतः २, लिङ्गतः साधर्मिका अभिग्रहतश्च ३, न लिङ्गतो नाप्यभिग्रद्दतः ४ । तत्रार्थ भङ्गद्वयमुदाहरति
लिंगेय उ नाभिग्गह, अभिग्गह वीसुऽभिग्गही चैत्र । जड़ सावग बीयभंगे, पत्तेयबुहा य तित्थयरा ।। १५२ ।। लिक्रेन साधर्मिका नाभिग्रतोऽनभिग्रहाः, यश-वियद्वा-विध्वग्-अभिग्रहिणो विभिन्नाभिग्रह कलिता यतय एकादशी प्रतिमां प्रतिपन्ना प्राकाश्च वेदितव्याः उपलक्षणमेतत् निवाथ, अवापि निवानां श्रावकाचा
पते न पतीनाम् १. अमितः साधर्मिका न लिहूतः इत्येवंरूपे द्वितीये भने प्रत्येकास्तीकराधशब्दादेकादशप्रतिमावर्जाः श्रावकाश्च समानाभिग्रहा द्रष्टव्याः, एतेषामधीयतं पतिः साधर्मिका अभिग्रहतश्च समनाभिग्रहाः साधव एकादशीं प्रतिमां प्रतिपन्नाः आपका निवास अत्रापि धायकमिवानामर्थाय कृतं कल्पते न यतीनाम् ३, न लिङ्गतो नाप्यभिग्रहतश्च विसराभिश्रास्तीकर प्रत्येकडे कादशप्रतिमावर्जभावका तेषामर्थाय फलं कल्पते। विनोरिये चतु भङ्गिका लिङ्गतः साधर्मिका न भावनातः, भावनातः साधर्मिका न लिङ्गतः, लिङ्गतः साधर्मिका भावनातश्च, न लिङ्गतो नापि भावनातः ।
तत्रास्पा उदाहरणाम्पतिदेशेना
भाषण,
एवं लि
यथा लिने अभिप्रणमामे भावनयायुहर्तव्यम् । तथेयम् सिङ्गतः साधर्मिका न भावनातः, भावनारहिता विष्वग्भावना वा यतय एकादशी प्रतिमां प्रतिपन्नाः श्रावका निह्नवाश्च । श्रत्र श्रावकनिह्नवानामर्थाय तं कश्पतेन साधूनामर्थाय १ भावनातः साधर्मिका न लिङ्गत, प्रत्येकबुद्धास्तीर्थकृत एकादशी प्रतिमां प्रतिपक्षाः श्रावकाश्च समानभावनाकाः, एतेषामर्थाय कृतं कल्पते २, लिङ्गतः साधर्मिका भावनातश्च समानभावनाकाः साधव एकादशी प्रतिमां प्रतिपन्नाः श्रावका निह्नवाश्च अत्रापि श्रावक निह्नवानामर्थाय कृतं कल्पते न यतीनाम् ३, न लितो नापि भावना सिमानाकास्तीर्थकर बुद्धैकादशप्रतिमावर्जश्रावकाः, एतेषामर्थाय कृतं कल्पते, दलिप चतुर्भङ्गका उक्ताः संप्रति दर्शनस्य ज्ञानादिभिः सह वक्तव्यास्तत्र दर्शनज्ञानयोरियं चतुर्भङ्गिका- दर्शनतः साधर्मिका न ज्ञानतः १ ज्ञानतः साधर्मिका न दर्शनतः २, दर्शनतोऽपि साधमिका ज्ञानतश्च ३, न दर्शनतो नाऽपि ज्ञानतः ४ ।
For Private & Personal Use Only
www.jainelibrary.org