________________
(१४२.) प्रादाणिज्झयण अभिधानराजेन्द्रः।
आदीणभोर सानाविकमाश्रित्य नाम कृतमिति । प्रादानीयाभिधान- | आदा (या) हिणपयाहिणा-आदक्षिणप्रदक्षिणा-स्त्री० । स्यान्यथा वा प्रवृत्तिनिमित्तमाह
आदक्षिणतः-पार्वात्प्रदक्षिणा पार्श्वभ्रमणमादक्षिण प्रदक्षिजं पढमस्संऽतिमए, वितियस्स उ तं हवेज आदिम्मि । णा । स्था०१ ठा० । दक्षिणपाादारभ्य परिभ्रमणतो दएतेणाऽऽदाणिजं, एसो अन्नो वि पञ्जाओ ।। १३५ ।।
क्षिणपाश्वेप्राप्ती, नि। "अज्जसुहम्मं थेरं तिक्खुत्तो पाया
हिणपयाहिणं करेड"। त्रिःकृत्यः-श्रीन् वारान् श्रादक्षिणयत्पदं प्रथमश्लोकस्य तदर्द्धस्य च अन्ते-पर्यन्ते तदेव
प्रदक्षिणां दक्षिणपावादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्रापर्व शब्दतः अर्थतः उभयतश्च द्वितीयश्लोकस्यादौ तदर्ध
प्तिगदक्षिणप्रदक्षिणा तां करोति। नि०१७०१ वर्ग १०। स्य वाऽऽदा भवति-एतेन प्रकारेणाद्यपदसदृशत्वेनादानीयं
आदि(इ)च्च-पाहत्य-त्रि० । श्रा-दृ-कर्मणि क्यप् । आदरभवति, एष आदानीयाभिधानप्रवृत्तेः पर्याय:-अभिप्रायः अन्यो चा विशिष्टज्ञानादि आदानीयोपादानादिति । के
णीये, श्रादर्तव्ये, ल्यप् । सम्मान्येत्यर्थे, अव्य० । वाच०। चित्तु-पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलि- आदित्य-पु० । कृष्णराज्यवकाशान्तरस्थलोकान्तिकसंशकेति नाम कुर्वते । तस्या अपि नामादिकश्चतुर्धा निक्षपः। कार्चिालिबिमानस्थे लोकान्तिकदेवविशेष, भ.६ श०५ ( स च 'संकलिया' शब्द सप्तमे भागे दर्शयिष्यते) सूत्र० उ०। समयालिकादीनामादो भवे, सू० प्र०२० प्राहु । १ श्रु०१५ प० । पञ्चदशे त्वादानीयाख्येऽध्ययनेऽर्थाधि- सूर्ये, आव० ४ अ। श्रादित्यो हि सर्वजगत्पतीतो जगकारोऽयम् , तद्यथा-" श्रादाणियसंकलिया प्रादाणीयम्मि त्प्रदीपकल्पो दिवसादिकालविभागकारी। (सूत्र०) श्रा-गो श्रादयचरित्तं " ॥ २८ ॥ श्रादीयन्ते-गृह्यन्ते-उपादी- पालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोयन्ते, इत्यादानीयानि पदानि अर्था वा ते च प्रागुपन्यस्त- द्घाटनपटीयान् श्रादित्योद्मः प्रत्यहं भवन्नुपलक्ष्यते । सूत्र० पदैरर्थश्व प्रायशोऽत्र संकलिताः, तथा-आयतं चरित्रं-स- १ श्रु०१२ अ०। (अस्य विमानवक्तव्यता 'विमाण' शब्दे म्यक् चरित्रं मोक्षमार्गप्रसाधकं तश्चात्र ब्यावरायते। सूत्र०१ षष्ठे भागे वक्ष्यते) (अस्य मण्डलादिवक्तव्यता 'सूरमंडल' थु० १ ० १ उ०।
शब्दे सप्तमे भागे यक्ष्यते ) (अस्य श्रावृत्तयः 'पाउहि' प्रादाणीय-आदानीय-त्रि० । उपादेये, स्था० ६ ठा० ३
शब्देऽस्मिन्नेव भागे गताः) उ०। सूत्र. । ( अस्य यहयोऽर्थाः 'आदाणिज्ज ' शब्देऽ
जस्स जो आइच्चो, उएइ सा भवइ तस्स पुन्वदिसा । नुपदमेव गताः)
जत्तो य अत्थमेइ उ, अवरदिसा सा उ नायब्बा ॥४७॥ प्रादा (या) य-आदाय-श्रव्य० । प्रा-दा-ल्यप् । गृही- दाहिणपासम्मि य दा-हिणा दिसा उत्तरा उ वामेणं । स्वेत्यर्थे, सूत्र०१ श्रु० ३ १०४ उ० । " इमं च धम्ममा
एया चत्तारि दिसा, तावक्खेत्ते उ अक्खाया ॥४८॥ दाय, कासवेण पवेइयं ॥ ॥ २०+ ॥ श्रादाय-उपादाय- तापयतीति तापः-श्रादित्यः । आचा० १७० १ ०१ प्राचार्योपदेशेन गृहीत्वेति । सूत्र०१ श्रु० ३ ० ३ उ०।।
उ०। (अत्र विस्तरं दिसा' शब्द चतुर्थ भागे कथश्राना० । प्राप्येत्यर्थे, “एवं विवेगमादाय" ॥ १४ ॥ यिष्यामि) विपाक-स्वानुष्ठानस्य श्रादय-प्राप्य, विवेकमिति वा क- आदिच्छा-आदित्सा-स्त्री० । श्रादातुमिच्छायाम् , भाव. चित पाठस्तद्विपाक-विवेक चादाय-गृहीत्वा । सूत्र० १ ६०। श्रृ०४०१ उ०। अङ्गीकृत्येत्यर्थे, " तवोवहाणमादाय" आदिम-आदिम-त्रि०। श्रग्रिमे, बृ० । “आवासगमाईया ॥४३ x ॥ उत्त० लक्ष्धी० २ ० । स्वीकृत्येत्य), उत्त०
सूयगडा जाव श्राइमा भावा" (७८०४)। आवश्यकापाई. २ ० । अवगम्येत्यर्थे, “ आयाए एगंतमवक्कमेज्जा"
दयः सूत्रकृताङ्गं यावत् य भागमग्रन्थास्तेषु ये पदार्था - ( सूत्र-३० x )। श्रादाय-अवगम्यैकान्तमपक्रामेत् ।।
भिधेयास्ते आदिमा भावाः उच्यन्ते । वृ० १ उ०१ प्रक० । अादाने, पुं० । आचा०२ श्रु०१ चू०१ अ०६ उ०। श्रादा (या) हिणपयाहिण - आदक्षिणप्रदक्षिण-त्रि०। श्रा
पादियावण-पादापन-न । ग्राहणायाम् , सूत्र० । “स य दक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः परितो-भ्राम्यतो
माइअंति अन्ने वि प्रादियाति" (सूत्र-t+)। स्वयम्दक्षिण एव आदक्षिणप्रदक्षिणः । ग०। आदक्षिणाद्-दक्षि
आत्मना सावद्यमनुष्ठानमाददते-स्वीकुर्चन्ति, अन्यान्यप्याहापाादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती श्रादक्षिणपद
दापयन्ति-ग्राहयन्ति । सूत्र०२ श्रु०१०।। क्षिणः । विपा.१०१ दक्षिणपाद्वारयादीण-आदीन-त्रि०। प्रा-समन्ताद्दीनः श्रादीनः । सूत्र
भ्राम्यतो दक्षिणपार्श्वधर्तिनि, भ० । “समण भगवं महावीर १ श्रु०५ अ० १ उ०। समन्तात्करुणास्पदे, सूत्र. १ श्रु. तिक्खुत्तो मायाहिणपयाहिणं करेइ" ( सूत्र-७ + )। १०अ०। प्रादक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्य- | आदीणभोइ (न)-प्रादीनभोजिन-पुं० । पतितपिण्डोपतो दक्षिण एव श्रादक्षिणप्रदक्षिणोऽतस्तं करोतीति । भक जीविनि, “श्रादीणभोई वि करे पावं" (६४)। प्रादी१००१ उ० । नि०। औ० । “प्रायाहिणे पयाहिणं करेंति" नभोज्यपि पापं करोतीति । उक्त्रं च-"पिंडोलकेच दुस्सीले, (१८४ गाथाटी० )। प्रा-सर्वतः समन्तात्-परिभ्रमतां परगाओ ण मुबा" स कदाचिच्छोभनमाहारमलभमानोदक्षिणमेय जन्मभवनं यथा भवति एवं प्रदक्षिणं कुर्वन्ति । ऽल्पवादातरौद्रध्यानोपगतोऽप्यधः सप्तम्यामप्युत्पद्येत । मा० म०१०।०।
तद्यथा-सायिव राजगृहनगरोत्सवनिर्गतजनसमूहो .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org