________________
(२४१) भादाणभंड. अभिधानराजेन्द्रः।
मादाणिज्जज्झयण अत्रो एति, अत्रो जाइ, तहावि सो भगवं अतुरियं अब- स्येन्द्रियानुकल्यरूपे मोहात्मके या तमसि वर्तमानस्यात्मचलं उपरि हेट्टा मज्जिउं ठवेह । एवं बहुएम वि कालेखन | हितं मोक्षोपाय वा अधिजानत माझायाः-तीर्थकरोपदेपरितम्मइ” पा० १७ सूत्रटी० ।
शस्य लाभो नास्तीत्येतदई ब्रवीमि तीर्थकरवचनोपलब्धश्रादा (या) णभंडमत्तनिक्खेवणासमिय श्रादानभाएड
सद्भावः । आचा० १ ध्रु० ४ १०३ उ०। मात्रनिक्षेपणासमित-त्रि० । " आयाणभंडमत्तनिक्खेवणा- आदा (या)णिज्ज-श्रादानीय-त्रि० । आदीयत-उपादीसमिए " (सूत्र-६२४) । श्रादानेन-ग्रहणेन सह भायड- यते इत्यादानीयः । उपादेये, स्था०६ ठा० ३ उ० । स०। मात्रा या-उपकरणपरिच्छदस्य या निक्षेपणा-न्यासस्तस्यां। प्राच. पाना। "श्रायाणिजे वियाहिए" (सूत्र-१३७+)। समितो यः स तथा । आदानभाण्डमात्रनिक्षेपणासमिती | स वीराणां मार्ग प्रतिपन्नः मांसशोणितयोरपमेता मुमुक्षू. सम्यक् प्रवृत्ते, भ०२ श०१ उ०।
णामादानीयो-ग्राह्य प्रादेयवचनश्च व्याख्यातः । श्रामादा (या) णभय-आदानभय-न० । मादीयत इत्यादा
चा०१७०४१०३ उ० । प्रादीयन्ते-गृह्यन्ते सर्वभावा नं-घन तदर्थ चौरादिभ्यो यद् भयं तदादानभयम् । बाबा
अनेनेत्या दानीयम् । श्रुते, भोगाने, द्विपदचतुष्पदधनधान्य४१०८३ गाथाटी। स्था०। भयस्थानभेदे, स०७सम०।
हिरण्यादिके, प्राचा०१थु०२१०३ उ०1 "पायाणिजं" नि० चू० । आदानभयम्-आदानं पुण्यार्थमपुण्यार्थ वा
(सूत्र-१८४+) आदीयते इत्यादानीयम्। कर्मणि भाचा०१
श्रु०६१०२ उ० "प्रायाणिज्जं च प्रादाय तम्मि ठाये रण परेण राजादिना वितरित ग्रामनगरभूखण्डादेः स्वीकरण तदेव भयम् श्रादानभवम् मा कश्चनापराधमवाप्य तद् ग्रही
चिट्ठा" । आदीयन्ते-गृह्यन्ते-सर्वभावा अनेनेस्यादानीयम्यति । दर्श० १ तस्व : गाथाटी।
श्रुतम्, तदादाय तदुक्के तस्मिन् संयमस्थाने न तिष्ठति ।
यदि वा-श्रादानीयम्-श्रादातव्यं भोगाद्विपदचतुष्पदमादा(या)णभरिय आदानभृत-न० । आग्रहणभृते, उपा० । धनधाभ्यहिरण्यादि तदादाय-गृहीत्वा । अथ वा-मिथ्या“श्रादाणभरियसि काहयसि अहमि " ( सूत्र-२८+) स्वाऽविरतिप्रमादकषाययोगैरादानीयं कर्मादाय, किंभूतोपादानम्-भाद्रडणं यदुनकतैलादिकमन्यतरद्रव्यपाका- भवतीत्याह-तस्मिन् सानादिमये मोक्षमार्गे सम्यगुपदेशे याऽमवुत्ताप्यत तद्भुते । उपा० ३१०।
वा प्रशस्तगुणस्थाने न तिष्ठति नात्मानं विधत्ते । श्राचा प्रादा(या)णया-भादानता-स्त्री०। प्रहणतायाम् , बह च
थु०२१०३ उ० । “आयाणिजे परियणाय, परियारणं
चिगिचा (सूत्र-१८४४) आदीयते इत्यादानीयं-कर्म तत्पनाप्रययः स्वार्थिकः । प्राकृतत्वेनादानादीनां भावविवक्षया
रिमाय मूलोत्तरप्रकृतिभेदतो शास्वा पर्यायेस्स-श्रामण्येन वा । स्था० २ ठा०२ उ० ।
विवेचयति पयतीत्यर्थः । श्राचा०१ श्रु.६ १०२ उ० । भादा (या) णवंत-श्रादानवत-त्रि. 1 मोक्षार्थमादीयत
आश्रयणीये, मोशे, मोक्षमार्गे, सम्यग्दर्शनादिके च । इस्यादानम् सम्यग्दर्शनझामचारित्ररूपं तद्विद्यते यस्या- "पुरिसाऽऽदाणिया नरा" ३४ + | मुमुखुणामादामीयासाचादानवान् सम्यग्दर्शनशानचारित्रवति साधी, सूत्र० । पाश्रयणीयाः पुरुषादानीयाः महान्तोऽपि महीयांसो भव"श्रायाखवत समुदाहरेजा" ॥५५॥ सूत्र०२ श्रु०६०।। न्ति । यदि घा-श्रादानीयो-हितैषिणां मोक्षः, तन्मार्गों श्रादा (या) सोयगढिय-आदानश्रोतोगृद्ध-त्रि० । श्रा- पा-सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः स दीयते-कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च |
विद्यते येषामिति विगृह्य मत्यर्थीयः । "अर्शश्रादिभ्योऽ" श्रोतश्चादानश्रोतः । प्राचा०१ २० । अ० १ उ० १६
इति । सूत्र. १ श्रु० अ०। गाथाटी०॥ प्रादीयते-सायद्यानुष्ठानेन स्वीक्रियते इत्यादानं | से तं संवुज्झमाखे आयाणीयं समुट्ठाए तम्हा पावं कम्म कर्म संसारबीजभूतं तस्य श्रोतांसि इन्द्रियविषया मिथ्या
णेव कुञ्जा ण कारवेजा । ( सूत्र-६४x) स्वाविरतिप्रमादकपाययोगा वा तेषु गृद्धः-अध्युपपन्नः । आचा०१०४०३ उ०। "पादानश्रोतस्यभ्युपपने,
आदातव्यम्-श्रादानीय तथ परमार्थतो भावाद्-मादाप्राचा
नीयं शानदर्शनचारित्ररूपं तदुत्थाय इति अनेकार्थवाद्
प्रादाय-गृहीत्वा । अथवा-स अनगारः एतदादानीयं-शामायाणसोयगढिए बाले प्रबोच्छिम्मबंधणे अणभिकंत
नाद्यपवर्गकारणम् । प्राचा० १५०२५.६ उ०। (६६संजोए तमंसि अविजाणो प्राणाए लंभो णऽस्थि ति] अस्य संपूर्णसूत्रस्थ व्याख्या 'लोगविजय' शब्ने षष्ठे भागे मि । (सूत्र-१३८+)
करिष्यामि ) । “आयाणीयं समुट्ठाय" (सूत्र-१६ + ) । (पादानधोतोगृतः) स्यात् , कोऽसौ ? वालः-अशः राग
आदानीय ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य । द्वेषमहामोहाभिभूतान्तःकरणः । यश्चादानश्रोतोगृद्धः स किं
प्राचा०१ श्रु०११०२ उ०। भूतः स्यादित्याह-"अयोध्छिन्नबंधणे" इत्यादि, अम्यव
प्रादा (या) णिअझयण-पादानीयाध्ययन-न० । मोक्षाछिन्नं-जन्मशतानुवृत्तिबन्धनम्-अएप्रकारं कर्म यस्य स चिनाऽशेषकर्मक्षयार्थ यजमानादिकमादीयते-तवत्र प्रतिपा. तथा, किश्च-'अणभिवंत' इत्यादि-अनभिकान्तः-अनति- घत इति कृत्वाऽऽदानीयमिति नाम संवृत्तम् । सूत्रकृताखलितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंय- अस्य स्वनामयाते पश्चदशे ऽध्ययने. सूत्र०१ श्रु०१५म। मसंयोगो बा येनासावनभिकान्तसंयोगः तस्य चैवभूत- आदानपदमाश्रित्यास्याभिधानमाकारि, श्रावामीयं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.