________________
( २४३ )
अभिधानराजेन्द्रः ।
प्रदीप भोइ
भारगिरिशिलापागोस देवात्स्वयं पतितः पिएडोपजीवति तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोति । सूत्र० १ ० १० अ० ।
आदी वित्तियदीनवृत्ति त्रि० । श्र समन्ताद्दीना-करूयास्पदा वृत्तिः-अनुष्ठानं यस्य एवंभूते, “श्रीवि करे पार्थ" (x) समन्तादीना-कवादतिरनु ठानं यस्य कृपपनीका सत्याभूतोऽि पाप कर्म करोति । सूत्र० १ ० १० अ० मादीशिय-आदीनिक वि० मा समन्तादीनमादीनं त द्विद्यते पस्मिन्सनिक प्रत्यन्तदीनस्याश्रये सूत्र "श्रीणियं उक्कडियं पुरत्था ॥ २ ॥ सूत्र० १० ५ ० १ उ० ।
आधाकम्म दमन हृदयमन्त
बिताया राज्यचिन्ता
रेण विस्ताया अयोगात्, धनुर्विषये भावनामाह श्रन्तके फरह धनुषः संबन्धिनि प्रत्यथाऽऽपततो धनु प्रत्यञ्चाया श्राश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयम्, तच्च भावितमेव । उक्का द्रव्याधा। संप्रति भावाssधा वक्लव्या-सा च द्विधा- श्रागमतो, नो श्रागमतश्च । तत्राऽऽगमत आधाशब्दार्थ परिज्ञान कुशलस्तत्र चोपयुक्तः,
उपयोगी भावनः इति वचनात्। नाभागमतस्तु भावाssधा, यत्र तत्र वा मनःप्रणिधानम्, तथा हि-भाषो नाम-मानसिक परिणामस्तस्य चाधानं निष्पादनं भवति तदनुगुखतया तेन तेन रूपया परियमने सति नान्यथा, ततो मनःप्रणिधानं भावाऽऽधा, सा वेद प्रस्तापारसाधुदानार्थमोदनपचन पाचनादिविषया द्रष्टव्या वि
। । उ
"
आदीच आदीप-अव्य० दीपादारभ्येत्यर्थे, स्पा०५ को आधा (हा) कम्म बाघा कर्म न० आधानम् आधा । श्लोक । अध (ह) रिशिय - आधर्षित - त्रि० । श्र धृष्-क्ल । श्रवैवाहन अवमानिते, तिरस्कृते, बलात्कारेभिभूते च । वाच० । • तेण भणियं जो चंडमेहं दूयं आधरिसेइति । (४४४-४४५ गाथाटी० । ) आ० म० १ अ० । श्राहरिसिश्रो दूश्रो संभंते नियत्तिश्र (४४४-४४५ गाथा टी० ३ श्र० म० १ श्र० । आधा (हा) - आधा - स्त्री० । श्राधानमाधा। उपसर्गादातः ॥५॥ ३१२०॥ इत्यत्ययः साधुनिमनसः पञ्चा० ३१ वि० | पिं० | प्रब० । प्रश्न० | दशा० । ० । ० । करण, उत्त०५०। श्रधीयतेऽस्यामित्याधा । श्राश्रये, पिं० । आश्रय आधार इत्यनर्थान्तरमिति । पिं० । साऽपि च - श्राधा नामादिभेदाच्चतुर्द्धा । तद्यथा-नामाधा, स्थापना उऽधा, द्रव्याऽऽघा, भावाऽऽधा च । तत्र नामाऽऽघा, द्रव्याssधाऽपि श्रागमतो नो श्रगमतश्च ज्ञशरीररूपा भव्यशरीररूपा च एव भावनीया । शशरीर भव्यशरीरव्यतिरिक्तं तुइयाऽऽधामनिवासुराद
पसर्गादातः || ५ | ३ | ११ ॥ इत्यङ् प्रत्ययः । साधुनिमित्तं चेतसा प्रणिधानम् । यथा श्रमुकस्य साधोः कारणेन मया मक्लादि पचनीयमिति श्राधायाः कर्म-पाफारिकिया आ धाकर्म तद्योगात् मायाको हद दोषाभिधानमेsपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया । द्रष्टव्यम् | पिं० । ग० प्रव० ख-घ-थ-ध-भाम् ॥६।१।१८७॥ इति द्वैप्राकृतसूत्रेण बहुलं धस्य हः । प्रा० । पिपप(१) वक्लव्यसंग्रहः । (२) युवतयः ।
(३) प्रतिषेवणादीनि । (४) प्रतिरूपम् । (५) कार्थिकानि
,
काभरणं कुररमाइया च संधाई हियवं चिप दवाऽऽहा अंत धनुयो ॥६६॥ इह द्रव्याssधाया विचार्यमाणायामाधाशब्दोऽधिकरणप्रधानो विवक्ष्यते श्रधीयते अस्यामित्याधा, आश्रय श्राधार इत्यनर्थान्तरम् । तत्र 'ध' ति धनुः चापं तत् आधाश्राश्रयः प्रत्यञ्चाया इति सामर्थ्याद्गम्यते, यूपः प्रतीतः । काय:- कापोती यया पुरुषाः स्कन्धारूढया पानीयं वहन्ति । भरः यसादिसमूह तथा कुटुम्बम् - पुत्रकलादिलदायः, राज्यं प्रतीतं चिन्ता आदि-महाजमधूःप्रभृतिपरिषदः तेषां च धान्याचा ध्य रूप आधारस्कम्यादिदयं तत्र कम्धो बलीय दिस्कन्धो, नरादिस्कन्धपरिचदिशब्दात् दिपरिग्रहः, तत्र यूपस्य द्रव्याऽऽधा द्रव्यरूपः आश्रयो - वृपभादिस्कन्धः स हि यूपस्तत्राऽऽरोप्यते । कापोत्या श्राश्रयो नरस्कन्धः, नरो हि पानीयानयनाय कापोत स्कन्धन पति मरस्याश्रयो गवादि महामायो हि भरोमादिनेातुं शक्यते नान्येन तथा कुटुम्ब
Jain Education International
65
( ६ ) आधाकर्माश्रित्य कल्ल्याsकल्ल्यविधिः । (७) तीर्थकरस्प आधाकर्ममोजित्यम् । (घ) द्वाविंशतिजनेषु कया कयविधिः । (२) अनादिषु धाः। (१०) आधाकर्मण एवाऽकल्ल्यविधिः । ( ११ ) श्राध कर्मभोजिनां कटुकविपाकः । (१२) आधाकर्म भोजिनां बन्धः ।
(१) धाको व्यापारिषद्द्वाराचामादआहाकम्मिय नामा, एगट्ठा कस्स वाऽवि किं वाऽवि । परपक्खे य सपक्खे, चउरो गहणे य आणाई ॥ ६४ ॥ इद्द प्रथमत आधाकस्मिकस्य नामान्येकार्थिकानि वक्रव्यानि ततस्तदनन्तरं कन्यायां कृतमाधर्मभी विचारणीयं तदनन्तरं च विपाधाकम्मैति विचार्यै, तथा परपचः वः स्वपक्षः साध्या त परपक्षनिमितमाचाक न भवति स्वपद्यनिमित्तं तु कृतं भवतीति वक्तव्यम्, तथा - श्रधाकर्मग्रहविषये.. चत्वारोऽतिक्रमादयः प्रकारा भवन्तीति वक्तव्यं तथा महाकर्मको भावाने प्रायः "सूचनाश्रम् " इति न्यायादाज्ञाभङ्गादयो दोषा वक्तव्याः । ताधिकानिधानाथ द्वारं ि
,
हा अहे य कम्मे, आयाहम्मे य अत्तकम्मे य ।
For Private & Personal Use Only
www.jainelibrary.org