________________
(२३८) भादंसग अभिधानराजेन्द्रः।
भादाण भवादौ वुम् जनपदावधिसूचकस्थानभवे च । त्रिका बाच। स्यात् तद्देवार्चनं चेष्ट- तच्च देवार्चनमिष्टम् । पो० ५ विवः । आदं (यं) स (आदरिस) (आदस्स) घरग-आदर्शगृहक-श्रादहण-आदहन-न० । श्रा-दह-भावे ल्युत् । दाहे, हिमान । आदर्श नये गृहे, रा०। "अादसघरगा सब्बरयणामया" | याम् , कुत्सने च । श्रादह्यतेऽत्र आधारे ल्युट् श्मशाने, श्रादशगृहकाणि आदर्शमयानीय गृहाणि । रा० ज० जी० चाच० । श्रा-समन्तादहने. सूत्र०२ श्रु०१०।। (भरतस्यादर्शगृहस्थितिकथानकं 'भरह' शब्दे पञ्चम- आदा (या) ण-आदान-न। प्रा-दा-भाये ल्युट् । ग्रहण, भाग यक्ष्यते ।)
वाचा प्रश्न. ३ आश्रद्वार । पं०व० श्री०। श्रा००। आदं (यं) सतल-आदर्शतल-न० । दर्पणतले, औ०। उत्त० । स्था। विश० । प्रव० । "अायाणं सुसमाहरे" ॥२०॥
श्राहरेत्-श्राददीत; गृह्णीयादित्यर्थः । मूत्र०१०८० आदं ( 1 ) स (आदरिस ) (आदस्स ) तलोवम-आदर्श
"दंडसमादाग संपहाए" (सूत्र-७५४)। दराड्यन्ते-व्यापाद्यन्ते तलोपम-त्रि० । प्रादर्शो-दर्पणस्तस्य तलं तेन समतयांपमा
प्रागिना येन स दण्डस्तस्य सम्यगादानं ग्रहणम्-समायस्य आदर्शतलोपमः । आदर्शतलवत्सम, रा० ।
दानम् । प्राचा०१ श्र०० अ०२ उ०। स्वीकरण. स्था०३ आदं (यं स (आदरिस)(प्रादस्स) मंडल-आदर्शमण्डल- ठा० ३ उ० । “सयमाइयति अने वि, श्रादियाति अन्नं पि न०। प्रादर्श इव मण्डलमस्य। श्रादर्शाकारमण्डलयुक्ने स- श्रायतंतं समणुजाणति" (सूत्र-8+) स्वयम्-श्रात्मना सा. पभेदे, श्रादों मण्डलमिव । मण्डलाकारे दर्पण, न० । वा- बद्यमनुष्ठानमाददते स्वीकुर्वन्ति अन्यान्यप्यादापयन्तिच० । जावशब्दग्राह्ये बहुसमत्ववर्णक टीकायाम् पाठः- ग्राहयन्ति अन्यमप्यादान-परिग्रहं स्वीकुर्वन्तं समनुजान" आयसमराडलेइ वा" ( सूत्र-६ +) | जं. १ वक्षः। स्ति । सूत्र०२ थु०१०। प्रादीयत इत्यादानम् परिग्राधे "प्रायसमंडलतल व्य" (सूत्र-२६)। प्रश्न०५ संव० द्वार । वस्तुनि, स्था०४ ठा०१ उ०। श्रादीयते-गृह्यत इत्यादानम् । आदं (यं)स (आदरिस) (आदस्स) मुह-श्रादर्शमुख- धनधान्यादिके परिग्रहे, आय० ४ श्र०। प्रव० । कल्प० । पुं० । स्वनामख्याते अन्तरद्वीपमेये, जी. ३ प्रति० ३ अधिक।
स्था० । तद्वक्तव्यता 'अन्तरदीव' शब्दे प्रथमभागे गता)
आयाणं नरयं दिस्स, नायइज तणामवि || +॥ भादं (यं) स (आदरिम) (आदस्स) लिवि-श्रादर्शलिपि- साधुम्तृणमाप 'नायइज' इति-नाऽऽददीन-अदत्तं न स्त्री० । ब्राह्मलिपलख्यविधानभेदे, स०१८ सम० ।
गृहीत, किं कृत्वा श्रादानं-नरकं दृष्टा श्रादीयते इत्यादानं
धनधान्यादिकं परिग्रह, नरकं-नरकहेतुत्वान्नरकं; शास्वेपाद (य)र-श्रादर-पुं० । आ-ह-कप् । गौरवहतुके क
त्यर्थः । उत्त. लक्ष्मी०टी०६ अ०। प्रादीयत इत्यादानंमणि, सम्माने, वाच । सरकारे, स्था०६ ठा० ३ उ० । धनधान्यादि. कृत्यल्युटोऽन्यत्रापि " कृत्यल्युटो बहुलम्" "तं पुरिस श्रायरेण रक्खेह ॥ १३३ + ॥ श्रा०म०१०। (पागि ३३११३१ ) इति कर्मगि ल्युट् । पार्षवादादानीय उचितकृत्यकरणे, ज्ञा० १ थु० १ ० । प्रयत्नातिशय, वा. नरककारणत्वान्नरकं दृष्टा, किमित्याह-नाददीत-न पश्चा।" यत्रादराऽस्ति परमः, प्रीतिश्च हितोदया भ
गृहीत न स्वीकुर्य्यादिति यावत् । 'तरणमवी'ति तृणमप्यावति । कर्तुः शष यागे-न करोति यश्च तत्त्रीत्यनुष्ठानम् ॥२॥
स्तां रजनरूप्यादीनि । उत्त०पाई०१ १०। मिथ्यात्वादि. पश्चा०२विव!"श्रा दृङः सन्नामः" ॥८।४।८३॥ इति
नाऽऽदीयत इत्यादानम् । मूत्र०१ श्रु० १३ अ०।आदीयते हेमप्राकृतसूत्रेणाद्रियतेः सन्नाम इत्यादेशो वा भवति । स
सायद्यानुष्ठानन स्वीक्रियते इत्यादानम्, कर्म । "आयाणनाम । प्रादह । प्रा०।
सायगढिए" (सूत्र-१३८x) | अटप्रकारके कर्मणि, सूत्र०१ पाद (य)रण-आदरण-न। श्रभ्युपगमे, भ० १२ श०
श्रु०१३ १० । प्राचा० । श्रादीयते वाऽनेनेत्यादानम् । ५ उ०।
कर्मोपादाने, "पाया" (सूत्र-१८५+)। आचा०१ श्रु०६ अ० श्राद । य) रणया-आदरणता-स्त्री० । अभ्युपगमे, " श्रा- ३ उ० । "सागारिए उबस्सए रणा ठाणं वा निसीयणं या यरणया" ( सूत्र-४४६ +)। 'पायरणय' ति-यतो मा
तुयट्टणं वा चनजा । आयाणमयं" (सूत्र-६७x)| प्राचा०२ याविंशवादादरणमभ्युपगमं कस्यापि वस्तुनः करोत्यसावा
थु०१चू० २ अ०१. उ० । "एयं खु मुणी पायागं सया दरणम् , ताप्रत्ययस्य च स्वार्थिकत्वात् श्रादरण्या, पाच
सुक्खायधम्मे विधूतकप्पणिज्झोसइत्ता" (सूत्र-१८५+)। रग वा परप्रतारणाय विविधक्रियाणामाचरणम् । भ०१२
एतत्-पूर्वोक्नं वदपमाणं वा खुः याक्यालंकारे, श्रादीयत
इत्यादानं-कर्म, श्रादीयते वाऽनन कर्मेन्यादानं-कर्मोपाश.५ उ०।
दानम् तच्च धर्मोपकरणानिरिक्कं वक्ष्यमाणं वस्त्रादि तन्मुप्राद (य) रतर-आदरतर-पुं० अत्यादरे, दश० । “प्राय
निझोंपयितेति संबन्धः । श्राचा०१०६ अ० ३ उ०। ग्तरण रंधति" (१९२४)। अत्यादग्ण राध्यन्ति । दश०१ अ। "सन्ति में तो पायाणा जहिं कीरइ पावगं" (२६४)। पाद (य) राइजुत्त-आदरादियक्त-त्रि० । आदरकरणप्री- सन्ति-विद्यन्त अमूनि त्रीणि श्रादीयन्ते-स्वीक्रियते अत्यादिसमन्विते. पा० ।
मीभिः कर्मत्यादानानि एतदेव दर्शयति-यैरादानैः क्रियते
विधीयत निष्पाद्यत पापकं कल्मषम् । सूत्र० १श्रु०१० स्थादादरादियुक्त, यत्तद्देवार्चनं चेष्टम् ॥ १४ ॥
३ उ० । “संखार्ड खंखडिपडियाए णा अभिसंधारेजा 'स्थादादगदियुक्तं यद् श्रादरकरणप्रीत्यादिसमन्वितं यत् । गमणाए, केवली बूया-आयाणगंयं" (सूत्र-१७+)। केवली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org