________________
(२३७) भाताहम्म अभिधानराजेन्द्रः।
भादंसग जामदर्शने परमार्थतोऽसती एव, स्थकार्याकरणात् । उक्तं प्रातीय-मातीत-त्रि० । आ-समन्तादतीय इतः-झातः । च मूलटीकायाम्-चरणाऽऽत्मविधाते बामदर्शनषधोऽपि समन्तादतीय शाते, सामस्त्यनातिक्रान्ते, समन्तादतीव गत तयावरणफलत्वात् फलाभावे च हेतोर्निरर्थकत्वादिति ।
च । प्राचा० १ ध्रु०८ अ०६ उ० । "अण्णातीय" (सूत्रअषि ब-यश्चरणं प्रतिपद्य आहारलाम्पत्यादिना ततो न
२२२+) आ-समन्तादतीव इतो-गतोऽनाचनन्ते संसार विनिवर्सते स नियमाद्भगवदामाविलोपादिदोषभागी, भग- श्रातीतः न पातीतोऽनातीतः, अनातो वा संशयो येन स बदाशाविलोपादी च वर्तमाना न सम्यग्मानी नापि स- तथा; संसारार्णवपारगामीत्यर्थः । प्राचा० १७०८ १०७ म्यग्दर्शनी । उक्तं च" आणाइ चिय चरणं, तभंगे जाण किंन भग्गं ति । आत्मीय-त्रि० । प्रात्मनोऽयम्। छ प्रत्ययः छस्य ईयाआणं च परतो, कस्साऽऽएसा कुणा सेसं"॥१॥
ऽऽदेशश्च । प्रात्मसंबन्धिनि, वाचा तथा"जो जहवायं न कुणह, मिच्छादिट्टी-तोहु को अनो।
प्रातीयदृ-भातीतार्थ-त्रि०। प्रा-समन्तादतिशयेन शातजी. वह य मिच्छतं, परस्स संकं जणेमाणो"॥२॥
पादिपदार्थे. सामस्त्येनातिकान्तार्थे, उपरतव्यापारे, "माततश्चरणाविधाते नियमतो शानदर्शनविघातः । व्यबहार
तीय? प्रणातीए" (सूत्र-२२२+)। प्रा-समन्तादतीय इता:स्य-व्यवहारनयस्स पुनर्मतेन हते चरण शेषयोनिदर्शनयो
हाताः परिच्छिन्ना जीवादयोऽर्था येन सोऽयमतीतार्थः । भेजना कचिवतः । क्वचिन्न । य एकान्तन भगवतो विप्र
श्रादत्तार्थे वा । यदि चा-अनीताः-सामस्येनातिकाम्ता तिवस्तस्य न भवतो यस्तु देशविरतिं भगवति श्रद्धानमात्र
अर्थाः-प्रयोजनानि यस्य स तथा; उपरतव्यापार इत्यर्थः । वा कुरुते तस्य व्यवहारमयमंतन सम्यग्रष्टिवाद्भवत इति।
आचा०१ ध्रु० ८०६ उ० । - ततो निम्नयनयमतापेक्षया चरणात्मनि हने शानदर्शनरू- |आतुर-आतुर-त्रि० । ईषदर्थे, श्रा। पात-उरन् । कार्थ्याsपावण्यात्मानौ हतावेवेति । परप्राणव्यपरोषणरतः समूल- क्षम वाच० । विडले, उत्त० ३२ अ०। घातमात्मन इति परप्रामुख्यपरोपणमारमनं, तप साधोराधाकर्मभुजानस्यानुमोदनादिद्वारण नियमतः संभव
मातेस्सरिय-मात्मैश्वर्य-न। स्वरूपसाम्राज्ये,भएका मास्मैतीत्युपचारतः प्राधाकर्म आत्मन्नमित्युच्यते तदेवमुक्तमा
श्वर्यम्-स्वरूपसाम्राज्यम् (१ श्लोकटी०) भए० १२ भए । ग्मन्ननाम | पिं० । आत्मन्नपिण्डे, पिं० ।
आत्त(ताय)-भादत्त-त्रिका गृहीते, मनु० "भारपणं सरीमाता (या) हिगरणवत्तिय-आत्माधिकरणप्रत्यय-त्रि०। रसमुस्सपणं जिणदिखूण भावणं," (सूत्र-२७+)। मासेन मात्मनोऽधिकरणानि प्रात्माधिकरणानि तान्यच प्रत्यय:- आदतेन वा गृहीतेन प्राकृतशैलीवशादास्मीयेन था। भनु। कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययम् । आत्मा
माततर-आत्ततर-त्रि०। अतिशयेन पासो-गृहीतः भासधिकरणकारणके “मायाहिगरणवत्तियं च णं तस्स नो। इरियावाहिया किरिया कज्जा, संपराइया किरिया कजर"
तरः । यस्नेनाध्यवसिते, प्राचा० १ ०८१०८ उ०। (सूत्र-२६२४)। साम्परायिकी क्रिया क्रियत इति योगः। आदं (यं ) स-पादरिस-मादस्स-प्रादर्श-पुं० । माहभ०७ श०१०।
श्यते ऽन्न रश-अाधारे घम् । वाच०। प्रा-समन्ताद्दश्यते माता (बा) हिंगरणि ( 1 )-प्रास्माधिकरणिन्-पुं० ।
प्रात्मा यस्मिन् स प्रादर्शः । सूत्र. १७०४०२०। গন্ধিয ন্যামান স্বামথিৰা আমাথিন্ধ
दर्पण, रा०। “श्रादसगं च पयरुछाहि" (सूत्र-११+)। रणी । पात्मना कृष्यादिति, भ०१६ श०१ उ० । “आया
सूत्र.१ श्रु०४० २३० । चक्षुरिन्द्रियजमान च । “श्राहिगरणी भया" (सूत्र-२६२४)। श्रात्मा-जीवोऽधिकरणानि
वणं घेदनानाऽऽस्वादवार्ताश्च वित्तयः ॥११॥" द्वा० । श्राहलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधि
दर्शश्चतुरिन्द्रियजमानम्, श्रा-समन्तात् दृश्यते-अनुभूयते करणी । भ०७ श०१ उ० ।
अपममति कन्या, यत्प्रकर्षाहित्यरूपानमुत्पद्यते । द्वा०२६
द्वा। तत्र हि विम्यपदार्थस्य प्रतिबिम्बपतमात् तत्संयोगेन माता(या)हिय-प्रात्महित-त्रि० । आत्मोपकारके, प्राचा।।
नयनाश्मीनां परावर्तने वा बिम्बमाहितया बिम्ब दृश्यते "परलोकविरुखानि, कुर्वाणं दूरतस्त्यजत् । भात्मानं यो न इति तस्य तथात्वम् । पारश्यते सम्यग्रूपेणा शायते प्रासन्धत्ते, सोऽन्यस्मै स्यात्कथं हितः॥१॥" इति । आचा०१ म्यार्थो यस्मिन् । टीकायां ३ प्रतिरूपपुस्तकादौ यत्रत्यमध्रु०६१०४ उ०।
क्षरसन्निवेश एवा तदनुरूपमन्यल्लिख्यते ताशे पुस्तके । प्राति (ती) ण प्राजिन-न० । मूषिकादिचर्मनिष्पन्ने घर, यथादर्श तथा लिखितमिति भूरि प्रयोगः । तत्र तदीयप्राचा। " प्राति (नी) णाणि वा," (सूत्र-१४५ +) ।
गुणान् रया परैस्तथा गुणा पाश्रीयन्त इति तस्य तथाआजिनानि सूषिकादिचर्मनिष्पन्नानि । आचा१श्रु० ५ |
स्वम् । जनपदसीमाभेद च । वाचा पृषभादिग्रीवाभरण च । प्र.१ उ०।
प्रादर्शस्तु-वृषभादिग्रीवाभरणम् । अनु० । प्राती (अप्पी) कय-श्रात्मीकृत-त्रि०। प्रात्मना गाढतर- प्रादं (य) मग-प्रादरिसग-प्रादसग-प्रादर्शक-पुं०। श्रामागृहीत प्रारमप्रदेशस्तनुलग्नतोयवन्मिश्रीभूते , विशे० ।। समन्ताद्रश्यते पात्मा यस्मिन् स आदर्शः। स पवादर्शप्रा०म०।
कः । दर्पण, सूत्र.२६०४ १०९ ० रा०ा प्रादर्श भवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org