________________
(२३६) मातालिजंत अभिधानराजेन्द्रः!
माताहम्म मातालिअंत-माताड्यनान-त्रि० । श्रा-समन्तात् ताब्य- रिति जानतापि, यद्वा-साधूनामाधाकर्म न कल्पते इति मान, "मातालिग्जंताणं तालीणं, तालाणं, कंसतालाणं" | परिमानवतापि यजीवानां प्राणव्यपरोपणं सा निदा । ति । मा० चू०१०।
तनिषेधाद्-अनिदा पूर्वोक्तपरिज्ञानविकलन सता यत् पर
प्राणनिर्वहणं सा अनिदेति भावार्थः। अथवा-स्वार्थ परार्थ याता (या)व-प्राताप-पुंगा "पो वः "॥८।१।२३१॥
चेति विभागेनोद्दिश्य यत् प्राणव्यपरोपणं सा निवा, तइति प्रारुतसूत्रेण पस्य वः । असुरकुमारविशेषे, विशेषस्तु ।
निषेधाद्-अनिदा, यत् स्वं पुत्रादिकमन्यं वा विभागेनानाव गभ्यते इति, अभयदेवसूरिः । भ०१३ श०६ उ०।।
वियिच्य सामान्येन विधीयते । अथ वा-व्यापाद्यस्य समाता (या) वाइ (न)-प्रात्मवादिन-पुं०।"से आया-|
स्वस्य हा धिक संप्रत्येष मां मारयिष्यतीति परिझानतो बादी" (सूत्र-५४)। पारमानं बदितुं शीलमस्येति । यत् प्राणव्यपरोपणं सा निदा, तद्विपरीता-अनिदा, यत् आचा० १ थु०१ १०१ उ० । “ एस पायावाई" अजानतो व्यापाद्यस्य सत्त्वस्य व्यापादनमिति । (सूत्र-१६५४)। यथावस्थितात्मवादिनि, प्राचा०१५०
तथा चाह भाष्यकृत्५ अ. ६ उ० । (भारमयादिनोऽशषवक्तव्यनाऽऽचारा
जाणतो अजाणतो, तहेव उद्दिसिय श्रोहयो वाऽवि । प्रथमश्रुतस्कन्धप्रथमाध्ययनस्य प्रथम उंदशके (सत्र-५ प्रारभ्य) सा ' आता ' शब्देऽस्मिन्नव भागे गता) जाणगप्रजाणगं वा, वहेइ आनेया निया एसा ॥३१॥ तथा च ऐक्यवादिनमधिकृत्य-अपरस्त्वात्मवास्ति; नान्य- व्याख्यातार्था । ततो निदया अनिदया या यः षटकायदिति प्रतिपन्नः, तदुक्तम्-"पुरुष एवेद सर्व यद्भूतं यच | प्रमईनं करोति-पराणां पृथिव्यादीनां कायानां प्रारणव्यपभाव्यम् , उतामृतत्वस्येशानो यदन्ननातिरोहति, यंदजति रोपणं विदधाति । तत् षट्कायप्रमईनम् आत्मप्रम् नोयन्नेजति यद् दुरे यवन्तिके यदन्तरस्य सर्यस्यास्य बाह्यतः" पागमतो द्रव्यारमध्नं त्रुवन्ति तीर्थकरगणधराः । अथ पदइति । स्था० टी० ८ ठा० ३ उ० । येऽपि च आत्मयादिनः कायप्रमर्दनं कथं नोपागमतो द्रव्यात्मश्नम् ?, याचता "पुरुष एवेदं सर्वामि" न्यादि प्रतिपन्नाः, ते ऽपि महामाहोर- भावामध्नं कम्मान भवति। अत पाहगगरलपूरमूछिनमानसा बदितव्याः । नं० ।। अत्र विस्तर
दव्याऽऽया खलु काया, 'एगावाइन् ' शब्दे तृतीयभागे वक्ष्यामि)
अस्य व्याख्या-कायाः-पृथिव्यादयः खलु निश्चय पाता (या) हम्म-प्रात्मघ्न-न० । आत्मा हन्यते तेषु
द्रव्यात्माना द्रव्यरूपा आत्मानः जीवानां गुणपर्यायवत्तया तेषु यातनास्थानेषु येन तदारमध्नम् । वर्श०४ तत्व ।
द्रव्यत्वात् , उक्त च-"अजीवकाया:-धर्माधर्माकाआत्मनैकार्थिकानि
शपुद्गलाः, द्रव्याणि जीवाश्च" (तस्वा०५ १०-सूत्र१-२) आहा अहे य कम्मे, प्राताहम्मे य अत्तकम्मे य। इति । ततस्तेषां यत् उपमर्दन तत् द्रव्याऽऽत्मघ्नं भवति । तं पुण आहाकम्म, नायव्वं कप्पते कस्स ।। ४५६ ॥
उक्नं द्रव्यात्मनम्। माधाकर्म १, अधःकर्म २, प्रात्मनः ३, प्रात्मकर्म ४, इति |
संप्रति भावामध्नं वक्तव्यं, तथ द्विधा-आगमतो, चत्वारि नामानि । (पृ.) आत्मान-शानदर्शनचारित्ररूपं
नोबागमतश्च । तत्र आगमत पात्मनशब्दार्थज्ञाता तत्र इम्नि-विनाशयतीत्यात्मनम् । १०४ उ०। श्रात्मानं दुर्ग
चोपयुक्तः।
नोबागमत प्रारमनमाहनिप्रपातकारणतया हन्ति-बिनाशयतीत्यात्मनम् । पिं० । प्राधाकर्मणि, निं० । (आत्मनस्याधाकम्मैकार्थिकत्वम्
__ भावाऽऽया तिन्नि नाणमाईणि । 'प्राधाकम्म' शब्देऽस्मिन्नव भाग विस्तरतो वक्ष्यते) परपाणपाडणरओ, चरणायं अप्पणो हणइ ॥ १०४॥ एतस्य निक्षेपः
भावाऽऽत्मानो भावरूपा श्रात्माननीणि ज्ञानादीनिआयाहमे वि चउठिबधो निक्खयो. व्यायामे. अणु- ज्ञानदर्शनचारित्राणि अात्मनो हि पारमार्थिक स्वस्वरूपं बउत्तो पाणाऽतिवार्य करता भाषाऽऽते गाणसाचरणा, शानदर्शनचरणात्मकं ततस्तान्येव परमार्थत प्रात्मनो न तं हणंतो भायाताहम्मं । निचू०१० उ०।
शेष द्रव्यमानं स्वस्वरूपाभावात् , ततो यश्चारित्री सन् संप्रत्यामननाम्नोऽवसरः, तदपि चान्मनं चतुर्वा. त- परेषां पृथिव्यादीनां ये प्राणा इन्द्रियादयस्तेषां यत् पापथा-नामात्मनं, स्थापनान्मनं , द्रब्यान्मनं. भावा- तनं-विनाशनं तस्मिन् रतः-पासनः स श्रात्मनश्चरणरूपं स्मनं च । इदमप्यधःकमवत् तावद्भावनीय यावन्नोभाग- भावाऽस्मानं हन्ति । चरणात्मनि च इंते ज्ञानदर्शनरूपावप्यामतो शरीरद्रव्यात्मानम् , भव्यशरीरद्रव्यात्मनम् । स्मानी परमार्थता हताविध द्रव्यो। शारीभिव्यशरीरव्यतिरिक्त तु द्रव्यात्मनं नियुक्तिकृदाह
यत अाहभट्ठाए अणढाए, छकायपमहणं तु जो कुणइ । निच्छयनयस्य चरणा-ऽऽयविघाए नाणदंसणवही वि। अनियाए अनियाए, आयाहम्मं तयं वेंति ॥१०३॥ ववहारस्स उ चरणे, हयम्मि भयणा उ सेसाणं ॥१०॥ यो गृह अर्थाय-म्यस्य परस्य या निमितम् . अनाय निश्वयनयस्य मतेन चरणात्मविघात सनि शानदर्शनयोरप्रयोजनमन्तरण एवमय पापकरणाशीलतया । अायायाए य| पिवधा-विधानो द्रष्ठयः, ज्ञानदर्शनयोहि फलं चरणप्रनियाए 'त्ति-निदानं निदा-प्राणिहिंसा नरकादिदुःखदेतु- निपत्तिरूपा सन्मार्गप्रवृत्तिः। सा चेन् नास्ति तर्हि ते अपि
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only