________________
(२३१) भाता अभिधानराजेन्द्रः।
भाता प्रवत्तब्वाइं आयाओ य णो आयाओ य १७, देसे आ- तनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा। तथा33दिडे सम्भावपज्जवे देसा आदिद्वा असब्भाव वा देसे
स्मैव कामान्-अभिलाषान् दोग्धि-कामितार्थप्रापकतया
प्रपूयति कामदुधा धनुरिव धेनुः, इयं च रूढित उक्ना, आदिद्वे तदुभयपञ्जवे चउप्पदेसिए खंधे आया य यो
एतदुपमत्वं चाभिलपितस्वर्गापवर्गावाप्तिहतुतया, पात्मैव पायाओ य अवत्तचं आयाति य णो आयाति य १८, 'मे' मम नन्दनं नन्दननामकं धनम् उद्यानम् एतदौपम्य देसा आदिट्ठा सम्भावपजवा देसे आदिद्वे असम्भाव- चास्य चित्तग्रहानहेतुतया यथा चैतदेवं तथाऽऽहपज्जवे देसे आदिद्वे तदुभयपज्जवे चउप्पदेसिए खंधे प्रा
प्रात्मैव कर्ता-विधायको दुःखाना, सुखानां चेति योगः,
प्रक्रमाच्चान्मन एव विकरिता च-विक्षपश्चात्मैव तेयाओ य णो पाया य अवत्तव्यं आयाति य णो पा
पामेव अतश्चात्मैव मित्रम्-उपकारितया सुहृत् 'अमियाति य १६, से तेणऽद्वेणं गोयमा! एवं बुच्चइ च- तं' ति-अमित्रं च-अपकारितया दुईत् कीदृक सन्उप्पदेसिए खंधे सिय आया सिय णो आया सिय ' दुप्पट्टिय-सुपट्टिो ' त्ति-दुएं प्रस्थितः-प्रवृत्तो दुप्रवत्तव्वं, निक्लेवो ते चेव भंगा उच्चारेयचा जाव धस्थितः दुराचारविधातेति यावत् , सुष्टु प्रस्थितः सुप्रयो आयाति य।
स्थितः, सदनुष्ठानकतंति यावत् , योऽथेः एतयोविंशषण
समासः, दुष्पस्थितो ह्यात्मा समस्तदुःखहेतुरिति चैतरचतुष्पदेशिकऽप्येवं नवरमेकोनविंशतिर्भास्तत्र त्रयः सक
ण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वालादेशास्तथैव शेषेषु चतुर्पु प्रत्येकं चत्वारो विकल्पास्ते चैवं
कल्पः, तथा च-प्रव्रज्यावस्थायामेव सुप्रस्थितत्वेन श्रात्मचतुर्थादिषु त्रिपु-ARM सप्तमस्त्येवर
नोऽन्येषां च योगकरण समर्थत्वान्नाथत्वमिति सूत्रदयग
र्भार्थः । उत्त०२० अ०। आया भंते ! पंचपदेसिए खंधे अम्मे पंचपदेसिए खंधे,
__ अात्मा चावश्यं पालयितव्यःगोयमा ! पंचपदेसिए खंधे सिय आया १, सिय णो
अप्पा खलु सययं रक्खिअव्यो, आया २, सिय अवत्तव्यं आयाति य णो आयाति य
सबिदिएहिं सुसमाहिएहिं । ३, सिय पाया य णो आया य सिय अवत्तव्यं ४, णो
अरक्खिो जाइपहं उवेइ, या ग अबत्तव्येण य ४, तियगसंयोगे एको न पठति,
सुरक्खिओ सव्वदुहाण मुच्चइ ॥ १६ ॥ से केणऽद्वेणं भंते ! तं चव पडि उच्चारेयव्वं ?, गोयमा!
प्रास्मा 'खल्वति' खलुशब्दो विशेषणार्थः, शक्ती, सत्यां अप्पणो आदिढे आया १, परस्स आदिद्वे णो आया २,
परोऽपि सततं-सर्वकाल रक्षितव्यः-पालनीयः पारलौकितदुभयस्स आदिद्वे अवत्तव्यं ३. देसे दिवे सम्भाव
काऽपायेभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः स्पर्शनादिभिः पज्जवे देसे आदिढे असब्भावपञ्जवे एवं दुयगसंजोगे सुसमाहितेन, निवृत्तविषयव्यापारणत्यर्थः, अरक्षणरक्षसब्वे पठंति, तियगसंजोगे एक्को न पठति, छप्पदेसियस्स णयोः फलमाह-अरक्षितः सन् जातिपन्थानम्-जन्ममार्गसब्बे पठंति जहा छप्पदेसिए एवं जाव अणंतपदेसिए ।
संसारमुपैति-सामीप्येन गच्छति सुरक्षितः पुनर्यथाss
गमनप्रमादन सर्वदुःखेभ्यः-शारीरमानसेभ्यो विमुच्यते, सेवं भंते ! सेवं भंते ! ति जाब विहरइ । (सूत्र-४६६)
विविधम्-अनेकैः प्रकारैरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षपञ्चदशके तु द्वाविंशतिस्तत्राद्यास्त्रयस्तथैव, तदुतरेषु गर्मुच्यत इति । दश० २ चू०।। च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त,
आत्मा च सर्वस्याऽवलम्बनम्तत्र त्रिकसंयोगे किलाऽष्टौ भङ्गका भवन्ति, तेषु च सप्तवेह
ममत्तं परिवजामि, निम्ममत्तं उवडिओ। ग्राह्या एकस्तु तेषु न पतत्यसम्भवात् , इदमेवाह-'तिगसंजोग' इत्यादि । तत्रैतेषां स्थापना
आलंबणं च मे आया, अबसेसं च बोसिरे ॥ ३७॥ यश्च न पतति स पुनरयम्-२२२ पद्ध
तथा ममत्वम्-ममैतदित्यवं रूपा भावो ममत्यम्-प्रतिदेशिक त्रयाविंशतिरिति । भ०१२ श०१० उ०। (आत्म- बन्धस्तव मनोऽभिमतवस्तुयिनि शपः, परिजानामि शपस्वरूपादि 'जीव' शब्द चतुर्थभागेऽपि वक्ष्यते)
रिशया ज्ञात्वाः श्याख्यानपरिक्षया परिहरामीत्यर्थः, अहं (२६) अप्पा णई वेतरणी, अप्पा कूडसामली। किंभूतः सन् निममन्यं-निःसङ्गत्वम् उस्थितः आश्रित अप्पा काम दुहा धेरणू , अप्पा मे नंदणं वणं ॥३६ ।।
इत्यर्थः, तर्हि किमालम्बनतया चिन्तयतील्याह-श्रालम्बनं
च-श्राश्रयोऽवष्टम्भ; श्राधार इत्यर्थः, 'मे' ममात्मैवाराधनाअप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । हेतुरयम् ,अवशषम्-अपर; शरीरोपध्यादि सर्व व्युत्सृजामि। अप्पा मित्तममित्तं च, दुप्पट्ठियसुपढिओ ।। ३७ ॥ अथ केषु कारवयमात्माऽवलम्बनविषय इत्याहश्रान्मेति व्यवच्छेदफलवाद्वाक्यस्यात्मैव नान्यः कश्चिदि.
आया हु महं नाणे, पाया मे दंसणे चरित्ते य । त्याह-नदी-सरित् वैतरणीति नरकनद्या नाम. ततो महा:- पाया पचक्खाणे, आया मे संयमे जोगे ॥ ३८॥ महतुतया नरकनदीव अत एवाऽऽत्मैव फूटमिव जन्तुया- | अतति-सततं गच्छति तासु तासु योनिष्विति प्रात्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org