________________
(२३२) भाता अभिधानराजेन्द्रः।
प्राता स मम माने-ज्ञानविषये आलम्बनं; सहाय इत्यर्थः, 'हु'
धर्मः स्वाऽऽत्मसाक्षिक एवस्फुटं भवतु इति शेषः । आत्मा मे दर्शने सम्यक्त्वे चा
आया सयमेव अत्थाणं, निउणं जाणे जहट्ठियं । रित्रेऽपि चालम्बनं, तथा प्रत्याख्याने-भक्तपरिक्षारूपे संयमे च संयमसर्वविरत्यङ्गीकाररूपे, योगे च-प्रशस्तमनोवाक्का
आया चेव दुप्पतिजे, धम्मं वि य अत्तसक्खियं ॥॥ यव्यापाररूप ममाऽऽत्मैवालम्बनमनन्तान्यप्युप्रात्तानि द्रष्ट
महा० १ अ०। व्यानि । एक एव चाऽऽत्मा सर्वमङ्गीकरोति।
उक्तं च श्रीहरिभद्रपूज्यैःअथ निर्ममत्वाय एकत्वभावनां भावयति
"अायप्पभव धम्म, प्रायति य अप्पणो सरूवं च ।
दसणनाणचरित्ते-गत्तं जीवस्य परिणाम ॥१॥" एगो वच्चइ जीवो, एगो चेवुववज्जइ ।
रे भव्य ! हिताय वदामः सर्वागमेषु धर्म आत्मनः शुद्धाएगस्स चव मरणं, एगो सिज्झइ नीरओ ॥ ३६॥ परिणतिरेव निमित्तस्योपादानात्प्राकटयहेतुत्वात् , याह्या• एगो वञ्च' एकः स्वजनधनादिरहितो व्रजति जीवो; |
चरणादिकं साथकैरारभ्यस्ते तथापि धर्महेतुन्वेनोपादयं भवान्तरमिति शेषः, एक एव च उत्पद्यते मनुष्यादिरूप
श्रद्धावद्भिः, तत्स्वात्मक्षेत्रव्यापकरूपानन्तपर्यायलक्षणं धर्मः
उत्तराध्ययनावश्यकादिसर्वसिद्धान्ताशयः । अष्ट०३२ अपका सया, एकस्यैव मरण भवति, एक एव च कर्मरजाहितः सन् सिध्यति जीवः, भवान्तरगमनस्य मरणस्य चैकार्थत्वेऽपि
आत्मज्ञानस्यैव विद्यात्वम्पृथगुपादानमकत्वभावनोत्कर्षपोषार्थ नानादशजविनेयानां नित्यशुच्यात्मताख्याति-रनित्याऽशुच्यनात्मसु । व्यक्तार्थप्रतिपादमार्थ वा।
अविद्यातचधार्षिद्या, योगाचार्यः प्रकीर्तिता ॥ १ ॥ एगो मे सासो अप्पा, नाणदंसणसंजुभो ।
यः पश्येन्नित्यमात्मान-मनित्यं परसंगमम् । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥४०॥ छलं लब्धं न शक्नोति, तस्य मोहमलिम्लुचः ॥२॥ 'एगा म' एक पव'मे' मम आत्मा शश्वद्भवनात् शा- तरङ्गतरलां लक्ष्मी-मायुर्वायुवदस्थिरम् । श्वनः सहचारी ज्ञानदर्शनसंयुक्तः स एव; मदीय इत्यर्थः, अदभ्रधीरनुध्याये-दभ्रवद्भङ्गुरं वपुः ॥ ३॥ शेषाः कंचन 'मे' मम याह्या भावाः-पदार्थाः; पुत्रकल
शुचीन्यप्यशुचीकत्तुं, समर्थेऽशुचिसम्भवे । धादिकाः ते सर्वे संयोजन संयोगः स एव लक्षणं येषां ते तथा कृत्रिममेलापका एवेत्यर्थः; नतु शाश्वताः येषां सं
देहे जलादिना शौच-भ्रमो मृढस्य दारुणः ॥ ४ ॥ योगस्तेषामवश्यंभावी वियोग इति हेतार्न मदीयास्त इति यः स्नात्वा समताकुण्डे, हित्वा कश्मलज मलम् । परमार्थः । प्रातु।
पुनने याति मालिन्यं, सोऽन्तरात्मा परः शुचिः॥ ५॥ प्रात्मकृतमेव च भुज्यते
श्रात्मबोधो न वः पाशो, देहगेहधनादिषु । को देइ कस्स देजइ, विहियं को हरइ हीरए कस्स । यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ॥ ६ ॥ सयमप्पणा विढतं, अल्लियइ सुहं पि दुक्खं पि ॥१॥ मिथो युक्तपदाथोना-मसंक्रमचमक्रिया । महा०६अ।
चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥७॥ आत्मनैव च संसारमुत्तरति
अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । णो णं गोयमा! गुरुसीसगाण निस्साए संसारमुत्त- पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः॥॥ रजा । णो णं गोयमा ! परस्स निस्साए संसारमुत्तरेजा। अष्ट. १४ अष्टः । (अस्याष्टकस्य व्याख्यां 'विज्जा' शब्दे अप्पणो निस्साए संसारमुत्तरेजा । महा० ३ अ.। षष्ठे भागे करिष्यामि) (आत्मजयेनैव च क्रोधादिजयः)
(आत्मविवेकस्यैव विवेकत्वम् )जे उ संगामकालंमि, नाया सूरपुरंगमा।
कर्मजीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् । णो ते पिट्ठमुवेहिंति, किं परं मरणं सिया ॥६॥
विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥
देहाऽऽत्माद्यविवेकोऽयं. सर्वदा सुलभो भवे । सूत्र०१ थु०३ अ०३ उ० । (अस्या गाथाया अर्थः 'अझत्तविसीयण' शब्दे प्रथमभागे २२६ पृष्ठ गतः)
भवतोऽद्यापि तद्भेद-विवेकस्त्वतिदुलभः॥२॥ तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्शन्तिकमाह
शद्धेऽपि व्योम्नि तिमिराद् , रेखाभिर्मिश्रिता यथा ।
विकारभिश्रिता भाति, तथात्मन्यविवेकतः ॥ ३॥ तमेगे परिभासंति, भिक्खयं साहुजीविणं ।
यथा योधेः कृतं युद्धं. स्वामिन्यवोपचर्यते ।। जे एवं परिभासंति, अंत एते समाहिये ॥ ८॥
शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ।। ४ ॥ सूत्र०१ श्रु० ३ ० ३ उ०। ( अस्या गाथाया अर्थः | 'परचादिवयण' शठ पञ्चमे भागे बक्यत)
इष्टकाद्यपि हि स्वर्ण, पीतोन्मत्तो यथक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org