________________
(२२६) अभिधानराजेन्द्रः।
भाता वित्तिवत् । कथं खण्डिताऽस्खण्डितावयवयोः संघट्टनं पश्चा- य, से केणष्टेणं भंते ! जाव णो आयाति य ?, गोदिति चत् !, एकान्तेन छदानभ्युपगमात् , पमनालतन्तु
यमा ! अप्पणो आदिद्वे आया, परस्स आदिद्वे यो बदच्छदस्यापि स्वीकारात्; तथाभूनाऽरवशाच तत्सं
आया, तदुभयस्स प्रादिद्वे अवत्तव्यं आयाति य यो घट्टनमविरुद्धमेवेति तनुपरिमाण प्रवाऽऽत्माङ्गीकर्तव्यो, न व्यापकः । तथा चाऽऽत्मा व्यापको न भवति, चतन
आयाति य, से तेणऽडेणं गोयमा ! तं चेव जाव णो त्वात , यनु नैवं न तचेतन; यथा व्योम, चेतनश्वाऽऽत्मा, आयाति य, एवं जाव अच्चुयकप्पे । आया भंते ! तस्मादब्यापकः । श्रव्यापकत्वे चास्य तत्रैवोपलभ्यमान
गेविजगविमाणे असे गेविजगविमाणे एवं जहा रयणगुग्गत्वेन सिद्धा शरीरपरिमाणता । प्रतिक्षेत्र विभिन्न
प्पभापुढवी तहेव, एवं अणुत्तरविमाणा वि, एवं ईसिइत्यनेन तु विशेषणेनामाद्वैतमास्तम् पतदपासनप्रकारश्च प्रागेव प्रोक्त इति न पुनरुच्यते । रक्षा०७ परि० ।
प्पन्भारा वि । प्राया भते ! परमाणुपोग्गले, अण्ो (२५) आत्माधिकाराद् रक्षप्रभादिभावानात्मत्वादिभावेन |
परमाणुपोग्गले । एवं जहा सोहम्मे कप्पे तहा परमाणुचिन्तयत्राह
पोग्गले वि भाणियब्वे । आया भंते ! रयणप्पभा पुढवी,अपारयणप्पभा पुढवी ?,
एवं परमाणुसूत्रमपि।। गोयमा! रयणप्पभापुढवी सिय आया, सिय णो आया,
पाया भंते ! दुपदेसिए खंधे, असे दुपदेसिए खंधे ?, सिय अवत्तव्वं प्राताति य, णो माताति य । से केणऽद्वे
गोयमा! दुपदेसिए खंधे सिय आया १, सिय णो शं भंते ! एवं वुच्चइ रयणप्पभा पुढवी सिय आया, सिय|
आया २, सिय अवत्तव्यं आयाति य णो आयाति
य ३, सिय आया य, सिय णो पाया य ४, सिय यो आया, सिय अवत्तव्यं आयाति य णो आयाति य?, गोयमा! अप्पणो आदिद्वे आया, परस्स आदितु णो
पाया य अवत्तव्यं आयाति य णो आयाति य ५, सिय
णो आया य अवत्तव्वं आयाति य णो आयाति य ६. आया, तदुभयस्स आदिद्वे अवत्तवं रयणप्पभा पुढवी आयाति य,णो आयाति य से तेणऽद्वेणं तं चेव जाव णो
से केणऽद्वेणं भंते ! एवं तं चेव जाव णो आयाति य मायाति य | आया भंते ? सकरप्पभा पुढची जहा रयणप्प
अवत्तव्यं आयाति य णो आयाति य १, गोयमा ! भा पुढवी तहा सकरप्पभाए वि एवं जाव अहे सत्तमा ।
अप्पणो आदिढे आया १, परस्स आदिदे णो आया २,
तदुभयस्स आदिद्वे अवत्तव्वं दुपदेसिए खंधे आयाति 'प्राया भते! इत्यादि, अतति-सततं गच्छति तांस्तान्पयायानित्यात्मा ततश्चास्मा सदूपा रत्नप्रभा पृथिवी, अन्न'त्ति
य णो आयाति य ३। देसे आदिडे सम्भावपञ्जवे दसे अनात्मा, असपेत्यर्थः । सिय आया सिय नो पाय' त्ति. आदिढे असम्भावपज्जवे दुपदेसिए खंधे आया य णो स्यात्सती स्यादसतीति । 'सिय अवत्तब्वं' ति-प्रात्मस्वना- आया य ४, देसे आदिढे सम्भावपज्जवे देसे आदिद्वे ऽनात्मत्वेन च व्यपदष्टुमशक्यं वस्त्विति भावः । कथमवक्त- तदुभयपञ्जवे दुपदेसिए खंधे पाया य अवत्तव्वं मायाति व्यम् ! इत्याह-अात्मेति च नो पात्मेति च वकुमशक्यमित्य
य णो आयाति य ५, देसे आदिद्वे असम्भावपज्जवे देसे र्थः, 'अप्पणो प्राइडे' त्ति-श्रात्मनः, स्वस्य रत्नप्रभाया एव बर्यादिपर्यायैरादिष्टे आदेश सति तैय॑पदिष्टासतीत्यर्थः,
आदिद्वे तदुभयपज्जवे दुपदेसिए खंधे णो आया य अबारमा भवति स्वपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइ
वत्तवं प्रायाति य णो आयाति य ६ से तेणऽदेणं तं ? नो प्राय' ति-परस्य शर्करादिपृथिव्यन्तरस्य पर्यायैरा- चेव जाव णो आयाति य । दिष्टे-श्रादेशे सति; तैर्व्यपदिष्टा सतीत्यर्थः, नोआत्मा प्र
द्विप्रदेशिकसूत्रे षहमलाः, तत्राद्यास्त्रयः सकलस्कन्धापेक्षाः नात्मा भवति, पररूपापेक्षयाऽसतीत्यर्थः, ' तदुभयस्स पूर्वोक्का एव, तदन्ये तु त्रयो देशापेक्षास्तत्र च गोयमेस्यत भाइट्रेप्रवत्तब्वं' ति-तयोः स्वपरयोरुभयं तदेव वा प्रारभ्य व्याख्यायते-'अप्परणो'त्ति-स्वस्य पर्यायैः भादिट्टे' उभयं तदुभयं तस्य पर्यायैरादिष्टे आदेशे सति; तदुभ- ति-प्रादिष्टे-आदेशे सति पाविष्ट इत्यर्थः,द्विप्रदेशिकस्कन्ध यपर्याययंपदिष्टेत्यर्थः, प्रवक्तव्यम्-अवाच्य वस्तु स्यात् , आत्मा भवति १, एवं परस्य पर्यायैरादिष्टोऽनात्मा २, ततथाहिनासी आत्मेति वक्तुं शक्या, परपर्यायापे- दुभयस्य बिमदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायेक्षया अनात्मत्वात्तम्या नाऽप्यनात्मेति वक्तुं शक्या, स्व- रादिष्टोऽसाववक्तव्यं वस्तु स्यात् , कथय ? आत्मेति पर्यायापेक्षया तस्या प्रात्मत्वादिति, प्रवक्तव्यत्वं च श्रा- चाऽनात्मेति चति ३. तथा द्विप्रदशत्वात्तस्य देश एक त्माऽनात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव त- आदिष्टः, सद्भावप्रधानाः-सत्तानुगताः पर्यवा यस्मिन् स स्या उच्यमानत्वादनभिलाप्यभावानामपि भावपदार्थ-वस्तु सद्भावपर्यवः, अथवा-तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, प्रभृतिशम्दरनभिलाष्यशब्देन वाऽभिलाप्यत्वादिति। द्वितीयस्तु देश आदिएः असद्भावपर्ययः परपर्यायरित्यर्थः, आया भंते ! सोहम्मे कप्पे पुच्छा, गोयमा ! सोहम्मे
परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्ब
न्धिना बेति, ततश्वासी द्विपदेशिकः स्कन्धः क्रमेणात्मा कप्पे सिय प्राया, मिय गो पाया जाव णो आयाति चेति नोश्रात्मा अति ५. तथा तस्य देश प्रादिष्टः सद्भा
*५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org