________________
(२२८)
माता
अभिधानराजेन्द्रः। मस्य कतृत्वं साक्षाद् भोक्रत्वं चेति, स्वदेह परिमाण इत्य-| पूरुषम् । वद तदा कथमस्य विखण्डने, भवति तस्य न सननागि नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो निषि
एडनम्बरम् ॥१॥" अत्राभिदध्मह-यदभ्यधायि नन्दाध्यते. तथात्व जीवतत्यप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसङ्गात् ।
स्मनो व्यापकत्वाभाव इत्यादि. तदसत्यम् । यधन संयुक्र मर्यगतान्मन्यकत्रैव नानान्मकार्यपरिसमाप्तेः, सकृन्नानामनः
नदेव नं प्रत्युपमपनीति नियमाऽभवात् । अयस्कान्तं समायोगो हि नानाऽऽन्मकार्य तथैकत्रापि युज्यते, नभसि
प्रत्ययसस्तनाऽसंयुकस्याप्याकर्षणापलब्धः । अथासंयुक्तनानाघटादिमांगवत् । एनेन युगपन्नानाशरीन्द्रियसंयोगः
स्याप्याकर्षणे नच्छीगरम्भं प्रत्यकमुखीभूनानां त्रिभुव
नादरविवरवर्निपरमाणुनामुपसर्गगप्रसङ्गात् न जान किप्रतिपादितः । युगपन्नानाशरीरेष्वात्मसमयायिनां सुखदुः
यत्परिमाणं तच्छरीरं स्थादिति चेत् । संयुक्तम्याप्याकर्षणे खादीनामनुपात्तिः, विरोधादिति चेत् । न, युगपन्नानाम
कथं स एव दोषो न भवद् ? आत्मनो व्यापकन्वेन सकलर्यादिष्याकाशसमवायिनां वितनादिशब्दानामनुपपत्तिप्रसअत्. तद्विरावस्याविशेषात् । तथाविधशब्दकारणभेदान्न
परमाणुगां नन संयोगात् । अथ तदभावाविशेषेऽप्यरष्ट
वशाद्विवक्षितशगरोत्पादनानुगुणा नियता एव परमाणव तदनुपपत्तिरिति चेत् , सुखाऽऽदिकारणभेदात्तदनुपपत्ति
उपसान्त तदितरत्रापि तुल्यम् । यथान्यदुक्रम्-"सारयकत्रात्मनि मा भूद विशेषाभावात् । विरुद्धधर्माध्यामादात्मना नानात्वामति चेत् । तत पवाकाशस्यापि नानात्वम
घयवं शरीरं प्रत्यवयवमनुविशन्नामे" त्यादि, तदप्युकि
मात्रम्-सावयवत्व-कार्यत्वयाः कश्चिदात्मन्यभ्युपगमात् । स्तु । प्रदेशभेदोपचाराददोष इति चत् . तत एवात्मन्य
न चैवं घटादिवत्प्राक प्रसिद्धसमानजानीयावयवाग्भ्यन्वप्यापः । जननमरणकरणादिर्मातीनयमाऽपि सर्वगतात्मवादिनां नाऽऽन्मबहुलं साधयत् , एकत्राऽपि तदुपपत्तः, घटा
प्रलक्तिः, न खलु घटादावपि कार्य प्राक प्रसिद्धसमान
जातीयकपालसंयोगार भ्यत्वं दृष्टम् , कुम्भकागदिव्यापाकाशादिजननविनाशाऽऽदिवत् । न हि घटाकाशस्योपपत्नी
रान्वितान्मृपिण्डात्प्रथममेव पृथुबुध्नोदराद्याकारस्याऽस्याघटाकाशम्योत्पत्तिरव, तदा विनाशस्यापि दर्शनात् ;
त्पत्तिप्रतीतः । द्रव्यस्य हि पूर्वाकारपरित्यागनात्तराकारनापि विनाश विनाश पव , जननस्यापि तदोपलम्भात् ,
परिणामः कार्यत्वं, तश्च बहिरिवान्तरप्यनुभूयत एव । न स्थितौ वा न स्थितिरेव विनाशात्पादयोरपि तदा समीक्ष
च पटाऽऽदौ स्वावयवलयांगपूर्वककार्यन्वोपलम्भात् सर्वत्र णात् । सति बन्धे न मोक्षः, सनि वा मोक्ष न बन्धः स्याद् ,
तथाभाचा युक्तः, काष्ठ लाहलख्यत्वापलम्भात् वजऽपि एकत्रात्मनि विरोधादिति चत् । न, आकाशऽपि सनि घट
तथाभावप्रसङ्गात् । प्रमाणबाधनमुभयत्र तुल्यम् । न चापन्धे घटान्तरमाक्षाभ वप्रसङ्गात् मति वा घटविश्लेषे घ
कलक्षाकार्यत्वाभ्युपगमेऽप्यात्मनाऽनित्यत्वानुषतात् । प्रटान्तरविश्लेषप्रसनात् । प्रदेशभेदोपचारान नत्प्रसङ्ग इति
तिसंधानाभावोऽनुपज्यते, कश्चिदनित्यत्वे सत्येवास्योगचेत् . तत एवात्मनि न तन्प्रसङ्गः। नभसः प्रदशभेदापगमे जी.
पद्यमानत्वात् । यथाऽवाचि शरीरपरिमाणत्व चात्मनो यस्याप्येकस्य प्रदशभदोऽस्विति कुतो जीवतत्त्वाभेदव्य
मूत्वानुपङ्ग इत्यादि, तत्र किमिदं मूत्वं नाम :वस्था? यतो व्याकत्वं स्यान् । नम्बात्मनो व्यापकन्याऽभावे
असर्वगतद्रव्यपरिमाणन्वं, रूपादिमत्त्वं वा । तत्र नायः दिग्दशान्तरवर्तिपरमाणुभियुगगसंयोगाभावादाद्यकाभा. पक्षा दोषपापाय , सम्मतन्वात् । द्वितीयपक्षस्त्वयुक्तः वः, तदभावादन्त्यमंयागस्य तन्निमित्तशरीरस्य तेन तत्संब
व्याप्यभावात् । न हि यदसर्वगतं तनियमेन रूपादिमादम्धस्य चाभावादनु गायांमद्धः। सर्वदा सर्वेषां मोक्षः स्यात् ।
त्यविनाभावोऽस्ति , मनसाऽसर्वगतन्वऽपि तदसंभवात् । अस्तु वा यथा कथंचिच्छरीरोत्पत्तिः, तथापि सावयव
अना नाऽऽत्मनः शरीरेऽनुवंशानुपपत्तिर्यतो निगमकं शरीर प्रन्यवयवमनुमविशन्नाम्मा साऽवयवः स्यात् , तथा
तत्स्यात् । असर्वगतद्रव्यपरिमाणलक्षणमूर्नत्वस्य मनावचास्य पटादिवत् कार्यन्वप्रसङ्गः। कार्यत्वे चाऽसौ विजानी.
प्रवेशाप्रनिबन्धकत्वात् : रूपाऽऽदिमत्त्वलक्षणमूर्नत्यागेयैः सजानीयैर्वा कारणैरारभ्यत । न माया प्रकारः, विजा- तस्याऽपि हि जलादर्भस्मादावनुप्रवेशो न निषिध्यते. श्रातीयानामनारम्भकत्वात् । न द्वितीयः, यतः सजातीयत्वं न.
स्मनस्तु ताहनस्यापि तत्रासौ प्रतिबध्यत इति महचित्रम्। पामारमन्याडामसंबन्धादव स्यात् तथा चात्मभिरारभ्यत
यदयवादि-तपारमाणत्व तम्य बालशरीग्परिमाणस्यइत्यायातम् , पतञ्चायुक्तम् , एकत्र शरीरेऽनेकाम्मनामान्मार
त्यादि, तदययुक्नम, युवशरीरपरिमाणावस्थायामात्मनो म्मकाणामसंभवात् । संभव वा प्रतिसंधानानुपपत्तिः, न |
बालशरीरपरिमाणपरित्याग सर्वथा विनाशा संभवात् , धन्येन एमन्यः प्रतिसंधातुमर्हत्यतिप्रात् , तदारभ्यत्वे विफणायस्थोत्पादे सपवत्, इति कथं परलोकाभावोऽनुचास्य घटवदवयवक्रियानो विभागात्संयोगबिनाशाद्वि- पज्यंत ?, पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् । नाशः स्यात् । शरीरपरिणामत्वे चात्मनो मूर्तत्वानुषला- यच्चाजलिय "यदि वपुष्परिमाणपावित्रिनम्" इत्यादि. तदप्य.
छगरेऽनुप्रवशा न स्यात् , मूर्ते मूर्नस्यानुप्रवेशविगंधात् । पेशलम् . शरीरखरा हुने कथंचित्तत्खण्डनस्येष्ठन्वात् शरीततो निरात्मकमेव अखिलं शरीरमनुषज्यत । कथं वा तत्प- रसंबद्धान्मप्रदेशभ्यो हि कतिपयात्मप्रदशानां स्खण्डित - रिमाणत्वे तस्य बालशरीरपरिमाणस्य सतो युवशरीरपरि- शरीरप्रदेश अवस्थानमात्मनः खण्डनं. नचात्र विद्यत एव; माणस्वीकारः स्यात्?, नत्परिमाणपरित्यागात् .नदारन्या
अन्यथा शरीगाग्भूतावयवस्य कम्पापनम्धिन स्यात् । गाद्वा । परित्यागात् तदा शरीरवत्तस्याऽनित्यत्वप्रसा- न च ाण्डतावयवानुपविष्टम्यान्मप्रदशस्य पृथगात्मत्वस्परलोकाद्यनावाऽनुषङ्गः। अथापरित्यागात् , तन्न, पूर्वपरि- प्रसङ्गः । “नत्रैवानुवशात् । न चैकत्र सन्ताने ऽनक आत्मा माणापरित्याग शरीरवत्तस्योत्तापरिमाणोपस्यनुपपत्तः । अनकार्थप्रतिभासिज्ञानानामकपमात्राधारतया प्रतिभासातथा-"यनि वपुः परिमाणविधिन, पदसि जैनमतानुग!| भावप्रसङ्गात् , शरीरान्तरव्यवस्थितानेकशानावसेयार्थसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org