________________
( २२७ ) अभिधानराजेन्द्रः ।
भ्राता
"
ऽस्य दोषोऽस्तु पृथिव्यादीनां रूपाद्यनात्मकत्वे स्वादिभ्यो विशिष्टतया व्यवस्थापयितुमशक्तः । स्यान्मतम् आत्मनो ज्ञानमस्मास्थिति प्रतियन्ति । श्रात्मत्वात्, ये तु न तथा ते नाऽऽत्मानो, यथा खादयः, अात्मानश्चैतेऽहं प्रत्ययग्राह्मांस्तस्मात्तथाः इत्यात्मत्वमेव खाऽऽदिभ्यो विशेषमात्मनां साधयनि पृथिवीत्यादिवत् पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयः, तद्वदात्मत्वयोगादात्मान इति । तदयुक्तम् आत्मत्यादिजातीनामपि जातिमद्नात्मक तत् समवायनियमाखिजेः प्रत्ययविशेषसिद्धिरिति चेत् स एव विचारवितुमारब्धः परस्परमत्यन्तभेदाविशेषपि जातिवद्वताम् आत्मस्वजानिरात्मनि प्रत्यविशेषमुपजनयतिन यादी पृथिवीत्वादिजातयव प्रत्य यमुत्पादयन्ति नात्मनि इति कोऽत्र नियमहेतुः ? | समवाय इनि चेत् सोऽतिप्रत्यपशेजातिविशेषस्य जातिमति समवायः, सति व समवाये प्रत्यविशेष इति प्रत्यासत्तिविशेषादम्यत एतत्त्पि शप इति चत् स कोऽन्योऽन्यच कथंचिदापपरिया मात्रेतद्भावे तद्घटनाजातिविशेषरूप कांचदेव समवायाऽसिदेत्यादि भागानुपपतेरात्मन्येव ज्ञानं समवेतमिदेदमिति न पुनराकाशादिषु इति प्रतिपत्तुमशक्न चैतन्ययोगादात्मचेत् किमपरं प्रतीयते तावचेतना समवायादात्मा चेतन इति चत् । तदयुक्तम् । यतः प्रतीतिश्वमीयते तर्हि निष्प्रतिद्वन्द्वमुपयोगात्मक पचान्मा प्रसिध्यति । न हि जातुचित्स्वयमचेतनोऽहं चेतनायोगाश्चेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्तिामिति समानाधिकरणतया मेरे तथा प्रतीतिरिति चेत् न कथंचिद् दर्शनात्। पतिः पुरुष इत्यादिप्रतीतिस्तु सपाराशन पुनस्ताविकी तथा चारमति बालाऽहमिति प्रतीतिः कथंचिचेतनाऽमतां गमयति तामन्तानुपपद्यमानत्वात् फलशादिवत् नहि फलशादिरनात्म को ज्ञाताऽहमिति प्रत्येति । चैतन्यमानावासन तथा प्रत्येतनि अचेतनस्यापि चैतम्ययोगाचे वनोद्द मिति पतिरनन्तरमेव निरस्तस्याद् इत्यंसि मात्मनो जडस्पार्थपरिच्छेद पराकरोति
६
9
।
चैतन्य स्वरूपताऽस्य स्वीकरणीया । ननु 'ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्मेश, अन्यथा धनवानिति प्रत्ययादपि धननद्वतोर्भेदाभावानुषङ्गादिति कश्चित् । तदप्यसत् । यतो नाना प्रत्यति ज
,
टवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्चाऽस्य स्यात् विरोधाभावाद् इति मा निरौत्रीः; तस्य तथा ज्ञानवानमिति हि प्रत्ययो ना - ज्ञानारूये विशेषणे विशष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् । " जागृविशेषणविशेष्य बुद्धिः" इति वचनात् । गृहीतास्तत्तद्गृहीनः सारस्वतः स्वसंवेदनानभ्युपगमात् स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते, नान्यथाः सन्तानान्तरवत् । परतश्चेत्, तदपि ज्ञानान्तरं विशेष्यं
Jain Education International
मादी विशेष ग्रहीतुं शक्यमितिज्ञान्तरात्. तद्दन माध्यमित्यनवस्थाना कुतः प्रकृतप्रत्ययः १ तदेवं नाऽऽत्मनां जडस्वरूपता संगच्छते नाऽपि कूटस्थनित्यता । यतो यथाविधः पूर्वदशायामात्मा तथाविध एष चेत् ज्ञानोत्पत्तिसमयेऽपि भवन्तदा प्रागिव कथमेत्र पदार्थपरिच्छेदकः स्यात् ? प्रतिनियतस्वरूपामच्युतिरूपस्वात्कोटस्वस्थ पदार्थपरिच्छेदे तु प्रत् रूपतया परिणामान्कुतः कौटस्थ्यमिति कर्त्ता साक्षा
क्रेति विशेषलकेन कापिलमतं निरस्यिते, तथा हि-काप्रिलः कर्तुत्वं प्रकृतेः प्रतिजानीतेः न पुरुषस्य ।
अकर्त्ता निर्गुणो भोला ” इति वचनात् । तदयुक्तम् । यतो यद्ययमकलां स्यात् तदानीमनुभवतापि न भवेत् । द्रष्टुः कनृत्ये मुस्यापिरिति चेत् मुरूः किमकष्ठः । विषयसुखदेवेति चेत् कुतः स तथा है। तत्कारण कर्मकर्तृत्वाभावादिति चेत् तर्हि संसारी विपधादिकारणकर्मविशेषाखादेः क
"
64
६
स एव चानुभविता किन भयं । संसारमात्मा विषयखाऽऽदितरकार कर्म न कर्त्ता - स्वात्, मुक्ताऽवस्थावत् इत्येतदपि न सुन्दरम् । स्वेष्टविघातकारिश्यात् संसार्थवस्थायामात्मा व सुखांदेमा चेतनात्मुक्रावस्थायद् इति स्वष्टस्यात्मनोभोक् स्वस्थ विधातात् । प्रतीतिविरुद्धमाधनमित्रमिति काभावसाधनमपि किं न तथा पुंसः घोगा छातामिति प्रतीतेः अथ श्रांताऽहमित्यादिप्रतीतिरहंकाराऽऽस्पदम्, अहंकारस्य च प्रधानमेव कर्तुतया प्रतीयत इति चेत्, तत एवा
पितृप्रधानमस्तु । म हि तस्याहंकाराप प्रतिभाति पादेरनुभविवाहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रान्तमनुविरहङ्कारास्पदत्यमिति वेत्, कर्तुः कथन भ्रान्तम् ? । तस्याऽहंकाराऽऽरूपदत्वादिति चेत्, तत एवानुभवितुस्तदभ्रान्तमस्तु तस्योपाचिकत्वादास्पद भ्रान्तमवति चेत् कुतस्तदीपा किरसिद्धिः १ अथ पुरुषस्वभावत्वाऽभायाकारस्य तदास्पदत्वं पुरुषायस्यानुभवितृत्वस्वपाचिकमिति पेत्। पादेवं यदि पुरुषस्यमाया उकारो न स्यात् । मुक्तस्पाईकारापायात् अपुरुपस्वभाष पवाकार स्वभावो हि न जातुचिचद्वन्तं त्यजति तस्य निःस्वभावत्वप्रसङ्गादिति चेत् । न स्वभावस्य द्विविधत्वात् सामान्यविशेषनदा तत्र सामान्यपर्यायः शाश्वतिकस्वभावः । कादाचित्को विशेषपर्याय इति न कादाचित्कत्वात्पुंस्यहङ्कारादेव तत्स्वभावता, ततो न सदास्पदत्वमनुभवितृत्वस्योपाधिकं येनाऽभ्रान्तं न भवेत् । ततः सिद्धमात्मानुभविधानुपपतेय नम प्युपरिमवास्य प्रकृतिविकारभूतायां हि दर्पणा बुद्धी संक्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदय मात्रेण भोक्ता व्यपदिश्यते । तदशस्यं तस्य तथापरिणाममन्तरेण प्रतिबिम्बोदयस्याऽघटनात् स्फटिकादार्याय परिणामेनेय प्रतिविम्यादसमर्थनात् तथापरिणामाभ्युपगमे च कुतः कर्तुत्वमस्य न स्यात् ? इति सिद्ध
"
1
जाता
•
For Private & Personal Use Only
www.jainelibrary.org