________________
आता
परातस्तस्याऽभेदे हि क्षणपरंपरैव सा तथा च सन्तान इति न किंचिदतिरिक्तमुक्रम् भेद तु पारमार्थिको पारमार्थिको चाऽसौ स्यात् । अपारमार्थिकत्वं स्वस्य तदेव दूषणम्। पारमार्थिकत्वे स्थिरो वा स्यात्, क्षणिको वा । क्षणिकत्वे सन्तानिनिर्विशेष एवायमिति किमनेन स्तनभीतस्य स्तेनास्तरीकरणकारिया है।
"स्थिरम सम्मानमभ्युषेणः प्रथयन्तं परमार्थसत्स्वरूपम् । अमृतं तवानयोक्त्या स्थिरवपुषः परलोकन प्रसिद्धेः ॥ १ ॥ उपादानोपादेयभावप्रवन्धेन प्रवर्तमान कार्यकारणभाव एव सन्तान इति चेत् । तदवद्यम् अवियम्भावादसंबन्धविशेषाभावे कारणत्वमात्राऽविशेषादुपादानेतरविभागानुपपत्तेः सम्मानजनक बनुपादानमिति सत् । न इतरेतराश्रयत्वप्रसङ्गात् सम्मानजनकत्वेनोपादानकारणत्वम्, उपादानका रजन्यत्वेन च सन्तानत्वमिति । वोके तु समानजातीयानां कार्यकारणभावे सन्तानभ्यवहारः तद्यथा ब्राह्ममन्तान इति तत्प्रसिद्धधा चास्माभिरपि शब्द प्रदीपादिषु सन्तानव्यवहारः क्रियते । तवापि यद्येवमभिप्रेतः सन्तानस्तदा कथं न शिष्याचार्यबुद्धीनामेकसन्तानत्वम् ? । नह्यासां समानजातीयत्वं कार्यकारणभावो वा नाऽस्ति ततः शिष्यस्य विरव्यवहिता अपि बुद्धयः पारं पस कारणमिति तदनुभूतेऽप्यर्थे यथा स्मृतिर्भवति
पायो जन्ममृत्युत्पन्ना पारंप का समिति गनुभूत्किंच-धूमशब्दा दीनामुपादानकारणं विनैवोत्पत्तिस्तव स्वात् नहि पाय समानजातीयं कारणमस्तीति शक्यते वक्तुम् तथा च ज्ञानस्यापि गर्भादावनु पादने वात्पतिः स्वादिति परलोकाभावः अथ धूमशब्दादीनां विजातीयमप्युपादानमिष्यते एवं तर्हि ज्ञानस्याप्युपादाने शरीर मेवास्तु न जन्मान्तरशानं कल्पनीयम्, यथा दर्शनं ह्य, पादानमिष्टम्, अन्यथा धूमशब्दादीनामप्यनादिः सन्नानः कल्पनीयः स्यादिति सन्तानघटनात् न परं स्मृत्यादिव्यवस्था नापि परलोकः कोऽपि प्रसिद्धिपद्धति दधाति परलोकिनः कस्यचिदसंभवात् । सत्यपि या परलोके कथमकृताभ्यागमकृते येन हि ज्ञान चैत्यन्दनादिकर्मकृतम् तस्य विनाशात्र तत्फ भीगो यस्य च फलोपभोगस्तेन न तत्कर्म कृतमिति । अथ नाऽयं दोषः कार्यकारणभावस्य नियामकत्वात्, अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः । स च सन्तान इत्युच्यते तशात् पारसंग नियम भ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति । तदयमनित्य एव धर्मायुक्तः स्यात् निर्विकार तु सताऽसता वा सुखदुःखादिना कर्मफलन कस्तस्य विशेष ? इति कर्मवैफल्यमैच । तदुक्तम्-" वर्षाऽऽतपाभ्यां किं व्यानर्मस्यस्ति तयोः फलम् । नित्यः
"
तुपदसत्समः ॥ १ ॥” इति तस्मात् त्यज्यतामेष मूर्वाभिषिका प्रथम माह आत्मप्रदो नाम राधितायामीयोsपि वरंस्यति । श्रहमेव न किं मम ? इति । तदिदमहङ्कारममकारग्रन्थिमहागुन नैरात्म्यदर्शनमेव निर्वागद्वारम् . अन्यथा कौतुस्कुती निर्वाणवार्तापि ? | ि
"
Jain Education International
(२२) अभिधानराजेन्द्रः ।
"
•
वार्त्तम्, हेतुफलभावप्रवाहस्वभावस्य सन्तानस्यानन्तरमेव नियामकत्वेन निरस्तत्वात् । यत्पुनः सुखादिविकाराभ्युपगमे चर्मादिवत् ग्रात्मना नित्यत्वं प्रसतिं मे कथंचिदनित्यत्वेनात्मनः स्याद्वादिभिः स्त्रीकारात् । नित्यत्वस्य कथंचदेवाभ्युपगमात् । यत्तु नित्यत्वे श्रस्यात्मीयग्रहसद्भावेन मुक्कयनवासिदूषणमभाणि, तदन्यनवदातं विदितपर्यम्तविरससारस्वरूपाणां परिगनपारमार्थिका
तिकात्यन्तिकानन्दसन्दोमायापनिषदांम दात्मनां शरीरेऽपि किंपानाकोपायस इय निर्ममस्वदर्शनात् । नैरात्म्यदर्शने पुनरात्मैव तावन्नास्ति का प्रेत्य सुखीभवनाथ विज्ञानसाऽपि संसारी कथमपरज्ञान क्षण सुखीभवनाय घटिष्यते ? न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चष्टमानां दृष्टः एकक्षणस्य तु दु खं स्वरसनाशित्वात्तेनैव सार्द्धं दध्वंसे । सन्तानस्तु न वास्तवः कश्चिदिति प्रतिमेव, वास्तवावं तस्य निष्प्रत्यूहात्म सिद्धिरिति ।
आता
अथ श्रात्मनः परपरिकल्पितस्वरूपप्रतिषेधाय स्वाभिमतधर्मान्ति
चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्धांना स्वदेहपरिमाणः प्रतिक्षेत्रं भिम लिपमिति । ५६ ।
चैतम्यं साकार निराकारोपयोगारूपं स्वरूपं यस्यासी नेतन्यस्वरूपः परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी, करोत्यदृप्रादिकमिति कर्त्ता, साक्षादनुपसरिता मुझे सुखादिकमिति साक्षाद्भा, स्पपरिमाणः स्वोपात्तयपुचकः प्रतिक्षेत्रप्रतशरीरं मनः पृथ् पीड्गलिका र गल टितकर्मपरतन्त्रः, अर्यामत्यनन्तरं प्रमातृत्वेन निरूपित श्रास्मेति । अत्र चैतन्यस्य रूपन्यपरिसामियां यशेषाभ्यां ज स्वरूपः कूटस्थनित्यो नैयायिकादिसम्मतः प्रमाता ि
"
यतो येषामात्मानुपयोगस्वभावस्तावत् तेषां नासी पदार्थवियादचेतना प्रकाशवत् प्रथ नोपयोगस्वभावत्वं तव किं तु चैतन्यसमवायः स चात्मनोऽस्तीत्यसिद्धमंचेतनत्वमिति चेत् । तदनुचितम्, इत्थमाकाशादेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि बिहायः प्रमुखेऽपि समानः समवायस्य स्वयमविशिष्टस्यैकस्य प्रतिनिय महत्वभावादात्मन्येव ज्ञानं समयेनाकाशादिस्थिति विपाठयवस्थितः ननु यथेह कुण्डे दधीनिप्रत्ययान तत्रादस्य तदधिसंयोगः संपादन तथेह मयिज्ञानमितीदंप्रत्ययात् नात्मनोऽन्यत्र गगनादिषु ज्ञानसमवाय इति चेत् । तदयौक्तिकम् । यतः खाऽऽदयोपि ज्ञानमस्मास्थिति प्रतियन्तु स्वयमचेतनत्वाद्, श्रात्मवत् श्रामानो वा मैवं प्रतिगुः तत एव खादिवद् इति जडात्मवादिमते सन्नपि ज्ञानमिहेति प्रत्ययः प्रत्यात्मवेद्यां न ज्ञानस्यात्मनि समपार्थ नियति विशेषाभावात् नवयमिह पृथिव्यादिषु रूपादय इति प्रत्ययोऽपि न रूपादीनां पृथिव्यादिषु समवायं साधयेत् यथा खादिषु तत्र वा स तं साधयेत् पृथिव्यादिष्विव इति न कचित्प्रत्ययविशेषात् कस्यचित् व्यवस्थेति चेत् । सत्यम्, श्रयमपरो
"
For Private & Personal Use Only
"
"
www.jainelibrary.org