________________
(२२५)
भाभिधानराजेन्द्रः। जना यथा देशेनापीति देशनोऽणि शृणोति विवक्षितशदा- एवं अट्टविहं चिन, जीवेण प्रणासहगयं कम्मं । मां मध्ये कांश्चिमकणोनीति सब्यणापीति सर्वतश्च साम- जह कणगपाहाणे, प्रणाइसंजोगनिष्फळ ॥२०॥ सत्येन। सर्वानवेत्यर्थः, एवं रूपादीनपि, तथा सिक्षितस्य जीवस्स य कम्मरस य, अणाइम चबहाद संजोगो। देशं सय वा विवक्षितमवभासयन्येवं प्रभासयति एवं धि- सो वि उवापण पुढो. कीरहन बलाउ जह कणगं ॥२१॥ कुर्वणीय विकुरुते परिच रणीयं स्नीसरीरादि परिचा- जह पुब्वयरं कम्म, जीवो वा जा हविज वा वांकाई। रयति भाषषीयांपक्षया देशतो भाषां भाषते सर्वनां वेति सो पत्तव्यो कुकडि अंडाणं भणसु को पढमो ॥ २२ ॥ अभ्यवहार्यमाहारयति, पाहतं परिणमयति, यचं कर्म
जह अंडसंभवा कुक्कुडि, तिअंडं च कुक्कुडी उ भयं । बेदयति दशनः सव्वतो वा, एवं निर्जरयत्यपि । स्था० २ म य पुब्बाऽबरभावो, जह तहकम्माण जीवाणं ॥२३॥ डा०२ उ01
अणुमाणपहे सि. छउमन्थाणं जिणाण पथक् । (२३) प्रात्मनिरूपणम् । तथा च पूर्वाचार्यकृतगाथा:- गिराहस गणहर! जीवं, प्रणायमक्खयसहवं ॥२४॥ "जीयो प्रणाइनिहणो. अविणासी अक्खा धुवा निछ ।
करथ य जीयो लिम्रो, कत्थ य कम्मा हुँति बलिया । दव्यट्टयाए णियो, परियायगुणेहि य अणियो॥१॥
जीवस्म य कम्मस्स य, पुब्बानबद्धा बरा॥२५॥" जह पंजराउ सउणी, घडाउ बयराणि कंचुभा पुरिसो।
ग.२ अधिक। एवं न चघ भिरखो, जीवो देहाउ संसारी ॥२॥
(२४) भात्मतत्त्वनिरूपणं बौखादिसम्मतात्मत्यनिराकरणन जह खीरोदगतिलातल्ल-कुसुमगंधाण दीसहन भी। प्रदर्शितम्तह चेव न जीवस्स वि. वहादचंनिश्री भो ॥ ३॥
बौद्धास्तु-बुडिक्षणपरंपरामात्रमेवात्मानमाम्नासिसंकोअविकोपहिय, जहक देहलोयमित्तो था।
पुःन पुनीक्लिककरणनिकरनिरन्तगनुस्यकत्रवत्तदन्धहन्थिस्स व कुंथुस्सव, पपससंखा समा चेव ॥४॥ यिनमेकम् । ते मोकायतलुगटाकभ्योऽपि पापीयांसा, कालो जहा अगाई, अविणासी होई तिसु वि कालसु । तद्भावेऽपि तेषां स्मरणप्रत्यभिज्ञानाचघटनात्। तथा तह जीया वि अणाई, अविणासी तिसु वि कालेसु ॥५॥ हि-पूर्वबुदयानुभूतेऽथे नोत्तरबुद्धीनां स्मृतिः सम्भवगयणं जहा अरूबी, अवगाहगुणेण घिप्पाई तं तु ।
ति, ततोऽन्यत्वात् , सम्तानान्तरबुद्धिवत् । न वन्यरो. जीयो तहा मरूपी, विराणाणगुणण घत्तवो ॥६॥
ऽथोऽम्यन स्मयंत. अन्यथकन स्टोऽर्थः सर्वैः स्मयेत । जह पुत्वी प्रविणट्ठा, आहारा होइ सम्बव्वाणं । स्मरणाभावे च कौतस्कुनी प्रत्यभिज्ञाप्रसूतिः, तस्याः तब महारो जीवो, नाणाईणं गुणगणाणं ॥७॥
स्मरणानुभवामयसम्भवत्वात् । पदार्थप्रक्षणमबुद्धमाकनभक्खयमणंतमउलं, जह गयणं हाइ तिसु वि कालेसु । संस्कारस्य हि प्रमातुः स एवामिन्याकारणेयमुपचते। तह जीयो अविणामी, अट्टिा तिसु वि कालेसु॥८॥ अथ स्यादयं दोषो यद्यविशेषणान्यदृष्टमन्यः स्मरतीत्युच्यत जह कणगानो कीरं-ति पज्जवा मउलकुंडलाईया। किं त्वन्यत्वेऽपि कार्यकारणभाषादव स्मृतिः, भिमसम्तादव्यं कणगं तं चिय, नाम विसेसो इमो अनोen मबुद्धीनां तु कार्यकारणभावो नाऽस्ति, तन सम्तानान्तराणां एवं चउग्गईए, परिष्भमंतस्स जीवकणगस्स।
स्मृनिन भवति। न चैकमान्तानिकीनामपि बुद्धीनां कार्यनामाई बहुबिहाई. जीवदब्वं तय चय ॥१०॥
कारणभावो नास्ति, येन पूर्वबुद्धधनुभूने ऽर्थे तदुत्तरबुडीनां जब कम्मयगे कम्म, करोड भुजेइ सो फलं तस्स।
स्मृतिनं स्यात् । तद्ध्यनवदातम् , एवमपि नानास्यस्य सहजीवो वि अकम्म, करद भुंजा तस्स फलं ॥११॥ तदवस्थत्वात् । अन्यत्वं हि स्मृत्यसंभवे साधनमुक्तम् , उज्जावेउं दिवसं, जह सूरो चश्चई पुणो अत्थं ।
तप कार्यकारणभावाभिधानऽपि नाउपगतम्, न हि भय दीसह सो सरो, अनं खित्तं पयासंतो॥१२॥ कार्यकारणभावाभिधान तस्यासिनत्यादीनामन्यतमो दोषः जह सूरो तह जीवो. भवंतरं यश्चए पुराणो अन्नं ।
प्रतिपयंत । नाऽपि स्वपक्षसिद्धिरनन क्रियते, न हि कातत्थ वि सरीरमनं, खतं व ग्वी पयासेई ॥ १३ ॥
र्यकारणभावात् स्मृतिरित्याभयप्रसिजोऽस्ति रटान्तः । फुल्लुप्पलकमलाप, संदणअगरण सुरहिगंधीणं ।
अथ " यस्मिन्नेव हि सन्ताने, आहिना कर्मवासना । फलं घिप्पा नासाइगुणो, न य हवं दीसए तमि॥१४॥ तत्रैव संधत्ते, कपासे रक्तता यथा ॥१॥" इति कर्पासरपर्व नाणगुपेणं, विघा जीयो वि बुद्धिमंतहि।
तारान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूषका:जह गंधो तह जीवा, नहु सक्खा कीरए मिनुं ॥१५॥ संभवात् । अन्वयाचसंभवात् न साधन-न हि कार्यकारभंभामउद्दमहल-पणवमकुंदाण संखसन्नाणं ।
गाभायो यत्र तत्र स्मृतिः कर्णसे रक्तावदित्यन्वयः संरुदु श्चिय सुबह, के-लु त्ति म हुदीसई रुवं ॥ १६ ॥ भवति, नाऽपि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति पाचवं गहगाहो, दीसह पुरिसा न दीसह पिसाओ। व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुभावनाच न दूषणम् । न भागारेहि मुणिजह, एवं जीवो वि देहठिी ॥ १७ ॥ हि ततोऽन्यत्वादिस्यस्य हेतोः कसे रक्तावदित्यनन हमहविरूमा सइ, नच्चा गाएइ रुया सुहदुक्खं । कश्चिद्दोषः प्रतिपाद्यते । किं च-यद्यन्यन्वेऽपि कार्यकारणआवो देहमहगो , विविहपयारं पयंसह॥१८॥
भावेन स्मृतरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीमाजह पाहारो भुनो, जिप्राण परिणम सत्तभपहि। मपि कार्यकारणभावसद्भावेन रमत्यादि स्यात् । अथ ना. बस एसोगिणय २ मंस ३ऽट्टिन ४-मजा ५ तह मेय ६ ।। ऽयं प्रसाः, एकसन्तानत्वं सतीति विशषणादिति चत्, मुकर्डि ॥१६॥
तदयुतम् , भेदाभेदपक्षाभ्यां नस्यांपक्षीगान्धात् । चपरं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org