________________
(२२४) अभिधानराजेन्द्रः।
माता एवं दर्शनसूत्राएपपि, नवरं सम्यग्रधिमिध्यारयोर्दर्शन- दाचिदन्यथेति समवहताऽसमवइतनेति, 'एव' मित्यादि, स्याविशित्वादात्मा दर्शन-दर्शनमप्यात्मैवेति बाध्य, यत्र | 'एव' मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्याहि धम्म विपर्ययो नाऽस्ति तत्र नियम एवोपनीयते, न मवधेविषयतयोल एवं तिर्यग्लोकादयोऽपीति, सुगमानि व्यभिचारो यथहैव दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्य- च तिर्यग्लोकार्द्धलोककेवलकरणसूत्राणि, नवरं केवल:भिचारो नियमश्च यथा ज्ञाने, श्रात्मा ज्ञानरूपोऽवानरूप
परिपूर्णः स चासो स्वकार्यसामर्थ्यात् कल्पश्च केवलक्षाचेति व्यभिचारः, शानं त्वात्मैवेति नियम इति । भ० १२ नमिव वा परिपूर्णतयेति केवलकल्पः, अथवा-कबलकल्पः श०१० उ०।
समयभाषया परिपूर्णस्तं लोकं चतुर्दशरज्ज्वात्मकमिनि । प्रात्मनः स्वपर्यायेभ्यः कश्चिदव्यतिरिक्तन्वम्
वैक्रियसमुद्घानानन्तरं वैक्रियं शरीरं भवतीति वैक्रिय
शरीरमाश्रित्याधालाकादिशान प्रकारद्वयमाह--' दाही' जीवो अणाइणिहणो, जीवत्तिय णियमोणवत्तव्यो।
त्यादि सूत्रचतुष्टयं कराव्यम् , नवरं 'विउविपणं' ति जं पुरिसाऽऽउयजीवो, देवाऽऽउयजीवियविमिट्ठो॥४२॥ कृतवैक्रियशरीरेणति ।। व्यतिरेकादात्मनो या कवलशानाव्यतिरेकात् । कथंचिदे
सानाधिकार एवेदमपरमाहकत्वं तयोरित्याह
दोहिं ठाणेहिं पाया, सद्दाई सुणेइ, तं जहा-देसेस वि संखेजमसंखेजं, अणंतकप्पं च केवलं णाणं ।
आया सद्दाई सुणेइ, सब्वेण वि आया, सहाई सुणेइ१। तह रागदोसमोहा, अमऽवि य जीवपजाया ॥४३॥ एवं रूबाई पासइ, गंधाइं अग्घाति ३, रसाई आसाएइ ४, सम्म० २ काण्ड० । (अनयोर्गाथयोाच्या 'केवखणाण'
फामाई पडिसंवेएइ ५। शम्ने तृतीयभाग ६४५ पृष्ठ वक्ष्यते)
'दोही' स्यादि, पञ्चसूत्री, द्वाभ्यां स्थानाभ्यां प्रकाराभ्याम् प्रात्मकर्मपारन्योन्यानुगतत्वम्
'देसेख बि'त्ति-देशन च शृणोत्यकेन श्रोगकात्रोपघाते
सति सबैख वानुपहतश्रांत्रन्द्रियो यो वा संभिन्नश्रांतोऽभि('लय' शब्द चतुर्थभागे "अरागोराणाणुगयाणं०" (१७) | धानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेषति व्यपइत्यादि प्रथमकाण्डगाथाभिः दर्शयिष्यामि) भाग्मना श्रा- दिश्यते, एवमिति यथा शब्दान् देशसर्वाभ्याम् एवं रूपामानं ज्ञात्वा । ए० १३ अप० । ( प्रान्मज्ञानस्यैव सम्य- दीनपि नवरं जिहादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनास्वाकत्वम् , आत्मज्ञानस्यैव शानदर्शनचारित्रत्वमिति 'मुणि' दयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणामा उक्काः। शब्द षष्ठ भाग दर्शयिष्यते)
तत्प्रस्तावात् तत्परिणामान्तगण्याह(२२) आत्मना ज्ञानदर्शनश्रवणादिप्रकार:
दोहि ठाणेहि माया श्रोभासइ, तं जहा-देसेण विमादोहि ठाणेहिं आया अधोलोग जाणइ पासइ, तं जहा- या प्रोभासइ, सब्वेण वि पाया प्रोभासद १ । एवं समोहएणं चेव अप्पाणेणं आया अहेलोगं जागइ पासइ, पभासह २, विउब्बइ ३, परियावेइ ४, भासं भासइ ५, असमोहएणं चेष अप्पाणेणं आया अहेलोगं जाणइ पा- आहारेइ ६, परिणामेइ ७, वेएइ, ८, निजरेइ ह । (सूत्रसइ, आघोहिममोहतासमोहएणं चेव अप्पाणेणं पाया| ८०x) अहोलोगं जाणइ पासइ १, एवं तिरियलोगं २, उ लोगं ३, 'दोही' त्यादि, नव सूत्राखि सुगमानि, नवरं, अवभासतेकेवलकप्पं लोगं ४, दोहि ठाणेहिं पाया अहोलोग जा- द्योतते, देशेन-खद्योतकवत्, सर्वतः-प्रदीपवत् , अथ वाणइ पासइ, तं जहा-विउम्बिएण चेव अप्पाणेणं पाया
प्रयभासत-जानाति, १, स च देशतः फडकावधिज्ञानी,
सर्वतः-अभ्यन्तरावधिरिति, एवमिति-देशसर्वाभ्यां-प्रभाअहेलोगं जाणइ पासइ अविउधिएणं चेव अप्पाणेणं सते प्रकर्षेण द्योतते २, विकरोति देशेन-दस्तादिवैक्रिय
आया अहोलोग जाणइ पासइ, आहोहिविउब्धियाऽवि- करणन, सर्वेण सर्वस्यैव कायस्येति ३, 'परियारे' इतिउबिएम चेव अप्पाणणं आया अहोलोग जाणइ पा- मैथुन सेवते, देशन-मनोयोगादीनामन्यतमेन, सर्वेण-योगसइ १, एवं तिरियलागं २, उड़लोगं ३, केवलकप्पं
प्रयणागि ४, भाषां भापते दशन-जिहाग्रादिना, सञण
समस्तताल्वादिस्थामैः ५, आहारयति, देशेन मुखमात्रण, लोगं ४,
सर्वेण-बोजाहारापेक्षया ६ आहारमेव परिशमयति पदोही ' त्यादि सूत्रचतुष्टयं. द्वाभ्यां स्थानाभ्यां-प्रका- रिगाम नयति-खलरसविभागेनेति भक्कायदेशस्य प्लीहाराभ्यामात्मगताभ्यामात्मा-जीवोऽधोलोकं जानात्यवधि- दिना रुद्धत्वात् । दशतः, अन्यथा तु सर्वतः ७ वेदयनिमानन पश्यत्ययधिदर्शनेन 'समवहन' चैक्रियसमुद्घान- अनुभवति, देशन-हस्तादिना अवयवेन, सर्वेण सर्वागतेनात्ममा-स्वभावन, समुदघातान्तरगतन. वा, अस- वयवैराहारसत्कान्-परिणमितपुद्गलान् इनिएपरिणामचाहतेन त्वन्यथेति, पनदेव व्याख्याति-'आहाही' स्यादि मतः८, निज्जरयति-त्यजति पाहारिताम्-परिणामितान् बयत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृत- दितान् आहारपुद्लान् देशेन अपानादिना, सर्वेण सर्वशरीवात् , परमावधेऽयोवीवधिर्यस्य सोऽधोऽवधिरात्मा | रणव प्रस्वददिति । अथ वा-पतानि चतुर्दशापि सूत्रानियत क्षेत्रविषयावधिशानी स कदाचित् समवतन क- णि विवक्षितविषयवस्त्वपक्षया नयानि, तत्र देशसर्वयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org