________________
आता
इत्येतदेव पूर्वार्द्धनोत्क्षिप्योत्तराद्धेन परिहरन्नाहजर पुण सो एगो चिय, हवेज वोमं व सव्वपिंडेसु । गोयम ! तदेगलिंगं, पिंडेसु तहा न जीवोऽयं ।। १५८१ ॥ परः प्राह-यदि पुनर्दर्शितम्यायेन स भ्रात्मा सर्वेष्वपि नारकनिरामरपडे व्योमदेव भवेतु संसा तरादिभिः तईि कि नाम दूषयं स्याद् एवमुक्ते भगवानाह - गौतम ! तद्वयोम सर्वेष्वपि पिण्डेषु - मूर्तिचि शेषेषु स्थितमे कलिङ्गं वै सदृश्याभावादेकरूपमेव, झंत युक्तं तस्यैकरथम जीववर्ष विद्यार्थत्वेव प्रस्तुतो न तथा कलिङ्गः सर्वत्र दृश्यते प्रतिषिडं तस्य इत्यात् लक्षभदेव लक्ष्यभेदात् इति न तस्यैकत्यमिति । अत्र प्रयोगमाद
9
( २२१ ) अभिधानराजेन्द्रः ।
नाथा जीवा कुंभा-दमो म वि लक्खवाहमेयाश्रो । मुहदुक्थमोक्खाभावो व जो देमचे ।। १५८२॥ नानारूपा भुवि जीवाः परस्परं भेदभाज इत्यर्थः, लक्षखादिभेदादिति हेतुः, कुम्भादय इवेति दृष्टान्तः । यच्च न भिन्नं न तस्य लक्षणंभदः, यथा नभस इति । सुखदुःखवन्धमोक्षाभावश्च यस्मात्तदेकत्वे तस्माद्भिना एव सर्वेऽपि जीवा इति ।
-
कथं पुनस्तेषां प्रतिपिण्डं लक्षणभेदः ? इत्याहजेणोवओोगलिंगो, जीवो मित्रो य सो पहसरीरं । उपभोगो उरिसा-मरिस देख तेऽयंता । १४८३। येन शामदर्शनोपयोगलक्षणोऽसौ जीवः, स चोपयोगः प्रतिशरीरमुत्कर्षापकर्ष भेदादनन्तभेदः, तेन जीवास्तद्भेदादनन्तभेवा पंवति । तदेवं भावितम् 'नाणा जीवा' इत्यादि पूर्वार्द्धम् ।
इदानीं सुखदुःखेत्याद्युत्तरार्द्ध भावयश्चादएगते सव्वगय-तो य न मोक्खाऽऽदश्रो नभस्सेव । कत्ता भोचा मंता, न य संसारी जहाऽऽगासं ॥१५८४ ॥ एकत्वे जीवानां सुखदुःखबन्धमोक्षाद्द्यां नोपपद्यन्ते, सर्वगतत्वात्, नभस इव, यत्र तु सुखादयो न तत्सर्वगवं यथा देवदत्तः इति किं चन्न कर्त्ता, न भोक्ला, न मन्ता, न संसारी जीव एकत्वात् सर्वजीवानां यच्चेकं न तस्प कर्तृत्वादयः, यथा नभस इति ।
Jain Education International
अपि च
एगते नत्थि सुही, बहूवघाउ ति देसनिरुउ व्त्र । बहुतरबद्धचओ, न य को देसमुको व्व ।। १५८५ ॥ इदमत्र हृदयम्-नारकविर्यगादयोऽनन्ता जीवा नानाविधशरीरमायसोपघातसंखिता नामतिनस्तु सुखिनः, एवम् अनन्ता बद्धाः, तदनन्तभागवर्तिनस्तु मुक्का, • तेषां व सर्वेषामेकत्वे न कोऽपि सुखी प्रावि तरोषधातान्वितत्वात् यथा सर्वाङ्गरोगग्रस्त ल्येक देशेन नीरोगो यज्ञदत्तः एवं न कोऽपि मुक्तस्तत्सुखभाक् च न कोऽपि घटने बहुतरवत्वात् यथा सर्वाङ्गकीलितां ५६
जाता
ऽङ्गुल्येकदेशमुक्तस्तस्मादेकत्वे सुखाद्यनुपपत्तेर्नानात्वं जीवानामिति स्थितम् । विशे० ।
तथा च
एगे भव० जाव संबुद्धे सावगधम्मं पडिवजिता पडिगते । 'एगे भवं ' ति - एको भवान् इत्येकत्वाभ्युपगमे श्रात्मनः कते भगवता श्रोत्रादिविज्ञानानामपदानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धबा पर्यनुयोगो द्विजेन कृतः, यावच्छब्दात्- दुबे भवंति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्यविरोधन द्वित्वं दूषयिष्यामीति - या पर्यनुयोगो विहितः । अत्र भगवान् स्याद्वादपक्षं निविशेषगराविकान्तमयसम्म्यो तर माथिको उप कथं द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया ह्यनेकत्वात् ममेत्यवादिनामेकत्वोपलम्भो न बाधकः ज्ञानदर्शनार्थतया कदाचिद् द्वित्वमपि न विकमित्यत - द्वाप्यहं कि बैकस्यापि स्वभावमेदेनानेकधान्यं दृश्यते तथादिएको दि देवदत्तादिपुरुष एकदेव तदा पितृत्यपुत्रस्यभ्रातृम्पत्वमातुलभागिनेयत्वानका स्वभा वान् लभते । ' ता-अक्सर अव्यप निचे अवट्टिए आय सि यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतया असं
3
,
प्रदेशतामाथित्वाऽचयः सर्वथा प्रदेशानां दयाभावात्, तथा अव्ययः कियतामणि च व्ययत्वाभावात् असंख्येयप्रदेशना हि न कदाचनाप्यपैति, अतो व्यवस्थितस्वास्थिताभ्युपगमेऽपि न कधिदोषः इत्येवं भगवताभिहिते तेनापृष्ठे ऽप्यात्मस्वरूपं तद्बोधार्थ, व्यवच्छिन्नसंशयःसंज्ञानसम्यक्त्वः दुवालसविहं साधगधम्मं पडिया समुचयो सोमिलाइयो' नि० १ ० ३ वर्ग ३० ।
एगे भवं, दुवे भवं, अक्खए भत्रं, अव्वए भवं, अवट्ठिए भवं अगभूयभाव भविए भवं । एवं सूया एगे विहं दुबे व अहं जान अगभूयभावभविए वि अहं से केणऽट्टे भन्ते ! एगे वि श्रहं ० जाव सूया दब्बड्डाए एगे अहं, खाणदंसणट्टयाए दुबे अहं, परमदुयाए अक्ख अहं नए वि अहं उपयोगहुए अयेगभूयभावभविए वि अहं (सूत्र ५५ +)
ज्ञाता० ९ श्रु० ५ प्र० । ( अस्य सूत्रखण्डस्य व्याख्या 'पावचा शब्दे बतुवा २४०७ पृष्ठे करिष्यते ) थावच्चापुत्त मुक्कोsपि वाऽभ्येतु भवं भवो वा,
मवस्थशून्योऽस्तु मिताऽऽत्मवदि । पजीकार्य त्वमनन्त सदस्य
माख्यस्तथा नाथ ! यथा न दोषः ॥ २६ ॥ व्याख्या मितारयवादे संख्यातानामात्मनामभ्युपगम, दूषद्वयमुपतिष्ठते तत्क्रमेण दर्शयति-मुक्लोऽपि वा श्रभ्येतु भवमिति मुझे निर्वृतिप्रासः सोऽपि या प बाद उत्तरदोषांपेक्षा समुचयार्थः यथा देवोपादान वेति । भवतु संसारमभ्यगच्छतु इत्येको दासः ।
For Private & Personal Use Only
www.jainelibrary.org