________________
(२२०) अभिधानराजेन्द्रः।
आत्मनस्तु सप्रदेशवमवश्यमभ्युपगन्तव्यम् । निरवयवावे। करूणा इत्यसंकीर्णवस्तुव्यवस्था स्यादिति, अत्रोव्यतु हस्ताद्ययययानामेकत्वप्रसाः प्रत्यवयवं स्पर्शाचनुपल- ते-न ह्यस्माभिः सामान्यविशेषयारेकाम्तेन भेदाभेधिप्रसाश्चति ग्दश आत्मा प्रत्यवयवं चैतन्यलक्षणतद्- दो वाऽभ्युपगम्यते, अपि तु-विशेषा एवं प्रधानीकृतागुणोपलम्भात् , प्रति ग्रीवाद्यवयवमुपलभ्यमानरूपगुणघट- स्तुल्यरूपा उपसर्जनीकृततुल्यरूपाः विषमतया प्रशायमाना बदिति स्थापितमेतद् द्रव्यार्थतयेक आत्मा इति । अथ वा- विशषा व्यपदिश्यन्ते त एव च विशेष उपसर्जन कृताः एक श्रात्मा कथंचिदिति, प्रतिक्षण सम्भवदपगपरकाल- तुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रशायमानाः कृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि सामान्यमित्ति व्यपदिश्यन्त इति, प्राह च'द्रव्यार्थतयकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते
"निर्विशेष गृहीताश्च, भेदाः सामान्यमुच्यते । नश्यति च वस्तु तथाऽपि स्वपरपर्यायरूपानम्नधर्मात्म
ततो विशेषात्सामान्यं, विशिष्टत्वं न युज्यते॥१॥ कत्वात्तस्य न सर्वथा नाशो युक्त इति, भाह
वैषम्यसमभावेन, शायमाना इमे किल । ." न हि सव्यहा पिणासो, अदा पज्जायमित्तनासम्मि ।
प्रकल्पयन्ति सामान्य-विशेषस्थितिमात्मनि ॥२॥" इति । सरपरपजायागां-उतधम्मगो वाथुगो जुनो ॥१॥" इति ।
तंदवं सामान्यरूपेणात्मा एको विशेषरूपेण स्वनेकः, न किंच-प्रतिक्षण क्षयिणो भावा इत्यतस्माद्वचनाप्रतिपा
म-आत्मनां तुल्यरूपं नास्ति एकात्मम्यतिरकेण शेषात्मनाचस्य यत् क्षणभङ्गविज्ञानमुपजायते तदसंख्यातसमयैरेव
मनात्मन्वप्रसकादिति, तुल्यञ्च सरूपमुपयोगः - उपयोगवाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः प्रतिसमयं
लक्षणो जीव' इति वचनात् तदेवमुपयोगरूपैकलक्षणत्वाविनाश सति, यत एकैकमप्यक्षरं पदमकं संख्यातीतस
सर्व एवात्मानः एकरूपाः, एवं च एकलक्षणत्यादेक श्रामयसंभूतं, संख्यातानि चाक्षराणि पदं संख्यातपदं च
स्मेति, अथवा-जन्ममरणसुखदुःखादिसंबेदनध्यसहायचावाक्य, तदर्थग्रहणपरिणामाच सर्व क्षणभङ्गरमिति सं
देक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथंचिविज्ञानं भवेत् , तम्चायुक्त समय नष्टस्यति. श्राइच
दित्यनुम्मरणीयं, कचिद्वादस्याविरोधेन सर्ववस्तुव्यव"कद्द वा सव्वं खणियं. विनायं ?; जइ महसुयाओ ति।
स्थानिबन्धनत्वात् , उनं च-" स्याद्वादाय नमस्तस्मै, ये तदमनमयसुन-स्थगहणपरिणामा जुतं ॥१॥
विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव सातत्यन उपइसमयविणासे. जेणेक्केश्वरं पि य पथस्स ।
मिति ॥१॥" तथा-"नयास्तव स्यात्पदसत्त्वलाञ्छिना, संखाईयसमाइय, संखेज्जाई पयं ताई ॥२॥
रसोपविद्धा इव लोहधातवः । भषस्यभिप्रेतफला यतस्तसंखज्जपय वक, तदत्थगहणपरिणाम होपजा।
तो, भवन्तमार्याः प्रणताः हिनैषिणः॥१॥” इति । स्था०१ सम्वखरणभङ्गनाणं, तदजुन समयनट्ठस्स" ॥३॥ इति ।
ठा। एक आत्मा काश्चदिति गम्यते, इदं च सर्वसूत्रध्वनथा सर्वथोच्छदे तृप्त्यादया न घटन्ते पूर्वसंस्कारानु
नुगमनीयम् , तत्र प्रदेशार्थतया असंख्यातप्रदेशोऽपि जीयो चुनावेव तेषां युज्यमानत्वाद् , आह च-“तिमीसमो द्रव्यर्थतया एकः । अथ वा-प्रतिक्षणं पूर्वस्वभावक्षयाउपरकिलामा, सारिक्खायपक्वपञ्चयाइगि । अझयण झा, स्वरूंगात्पादयोगेनानन्तभेदोऽपि कालत्रयानुगामिचैतन्यभा-घरमा य का सब्बनासमि"॥१॥ इति । (अम्या गा- मात्रापेक्षया एक एव श्रात्मा, अथवा-तिसन्तानं चतथाया व्याख्या )-तत्र तृप्तिः-धाणिः श्रमः-अध्यादिखदः म्यभरना उनन्तत्वेऽप्यात्मनां संग्रहनयाऽश्रितसामान्य रूपाकलमा-लानिः सादृश्य-साधर्म्य विपक्षो-वैधय प्रत्ययः
पक्षयैकत्वमात्मन इति । तथा न आत्मा अनास्मा-घटाअवबोधः, शेषपदानि प्रतीनानि इत्यादि बहु वक्तव्यं तनु दिपदार्थः, सोऽपि प्रदेशार्थतया संख्ययाऽसंख्येयानन्तस्थानान्तरादवसंयमिति । तंदवम्-श्रान्मा स्थितिभवन- प्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्याथापेक्षया एक एव, भतरूपः स्थिररूपापेक्षया नि-यो नित्यत्वाच्चैको भवनभन- एवं सन्तानापेक्षयाऽपि तुल्यरूपापक्षया तु अनुपयोगलक्षपापेक्षया स्वनित्योऽनित्यत्वाचानक इति, प्राह च
कस्वभावयुक्तत्वात्कचिद्भिन्नस्वरूपाणामपि धर्मास्तिका" जमणंतपज्जयमयं, बत्थु भयगं च चित्तपरिभामं । यादीनामनात्मनामेकत्वमवसयमिनि । स० १ समल्टी। ठिइविभवभंगरूवं, सिच्चारिणच्चाइ तोऽभिमयं ॥२॥ इति ।। ननु बहुभेदत्वमान्मनोऽसिद्धं, तस्य सर्वत्रैकत्वात् , तदुक्तम्
" एक एव हि भूतात्मा. भूने भूते प्रतिष्ठितः। "सुहदुक्ख बंधमोक्खा, उभयनयमयाणुवत्तिणो जुत्ता। एकधा बहुधा चेव, दृश्यते जलचन्द्रवत् ॥१॥ एगयरपारश्चाप, सब्यव्यवहारवाञ्छित्ति ॥२॥" इति । यथा विशुद्धमाकाश, तिमिरापप्लुता जनः । अथ घा-एक आत्मा कथंचिदेवेति, यता जनानां न हि
संकीर्णमिव मात्राभि-मिन्नाभिरभिमन्यते ॥२॥ सर्वथा किंचिद्वस्तु एकमनकं चास्ति सामान्यविशेषरूप
तथदममलं ब्रह्म. निर्विकल्पमविद्यया। स्याद्वस्तुनः, अथ ब्रूयाद्विशेषरूपमेव वस्तु, सामान्यस्य
कलुषत्वमिवाने. भेदरूपं प्रकाशते ॥ ३॥ विशंपन्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात् , तथा- ऊर्ध्वमूलमधःशास्त्र-मश्वत्थ प्राहुरव्ययम् । हि-सामान्य विशेषेभ्यो भित्रममिन्नं वा स्यात् ?, न छन्दांसि यस्य पनि, यस्तं वद स बदवित् ॥४॥" भित्रमुपलम्माभावात् मयानुपलभ्यमानमपि सत्तया व्य- तथा 'पुरुष एवेद सर्वं यद् भूत यश्च भाव्यम् . उनावहतुं शक्यं खविणाणस्यापि तथा प्रसङ्गात् । अया- मृतावस्येशानः . यदन्येनातिरोहनि , यदेजांन. यग्नेजति, भित्रमिति पज्ञः, तथा च सामान्यमात्र वा स्या- यद् दूरे, यदन्तिक, यदन्तरस्य सर्वस्य, यत्सर्वस्यास्य बाविशेषमा धति. नवकस्मिन्सामान्यमेकं विशपायने । यतः " इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org