________________
(२२२) अभिधानराजेन्द्रः।
भाता भवो या भवस्थशूभ्योऽस्तु-भवः-संसारः स वा भवस्थ- बनस्पतिरपि सात्मकः छेदादिभिर्लान्यादिदर्शनात् , पुशून्यः-संसारिभिजीवधिरहितः अस्तु-भवतु इति द्वितीयो रुपावत् । केषांचित् स्थापानोपश्लेषादिविकाराच अदोपप्रसनः । इदमत्रा कूतम्-यदि परिमिता एवाऽऽत्मानो पकर्षतश्चैतम्यावा सर्वेषां सात्मकत्वसिद्धिः, प्राप्तवचनाच। मन्यन्ते तदा तस्वज्ञानाभ्यासप्रकर्षादिक्रमेणापवर्ग गच्छत्सु असेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषांचित्सातेषु संभाव्यते खलु म कश्चित्कालो यत्र तेषां सर्वेषां नि- स्मकरवे बिगानमिति । यथा च भगवदुपक्रमे जीवानन्त्ये न तिः, कालस्याऽनादिनिधनत्वाद प्रात्मनां च परिमित्र- दोषस्तथा दिग्मात्रं भाव्यते । भगवन्मते हि पराणां जीवस्वारसंसारस्य रिकता भवन्नी केन यार्यताम् । समुन्नीयते निकायानामेतदपबहुत्वम्-सर्वस्तोकाखसकायिकाः । तेहि प्रतिनियतसलिलपटलपरिपूरिते सरसि वनतपनान- भ्योऽसंख्यातगुणास्तजस्कायिकाः । तेभ्या विशेषाधिका: पनजनोवश्शनादिना कालान्तरे रिक्तता । नचाऽयमर्थः प्रा- पृथ्वीकायिकाः। तेभ्यो विशेषाधिका अप्कायिकाः। तभ्यो माणिकस्य कस्यचिस्पसिद्धः संसारस्य स्वरूपहानिप्र- विशेषाधिका वायुकायिकाः । तेभ्योऽनन्तगुणाः वनस्पतिसात सरस्वरूपं होनद्यत्र कर्मवशवर्तिनः प्राणिनः संसर- कायिकाः; ते च व्यावहारिकाः, अव्यावहारिकाचति समासाघुः संसरिष्यन्ति अति सर्वेषां च मितत्वे
"गोला य असंखिज्जा, असम्बनिग्गोयगालो भणियो। संसारस्य वा रिकत्वं हठादभ्युपगन्तव्यम् । मुक्तर्वा पुन
इकिकनिगोयम्मि, अणंतजीवा मुणेयब्बा ॥१॥ भये भागन्तव्यम् । नच क्षीणकर्मणां भवाधिकार:-"दग्धे सिज्झसि जत्तिया खलु,इह संघवहारजीवरासीओ। कीजे यथाऽत्यन्तं, प्रादुर्भवति माङ्करः । कर्मबीजे तथा दग्धे, पंति प्रणाइवणस्सा, रासीओ तत्तिया तंमि ॥२॥" गरोहति भवाएरः" ॥१॥ इति वचनात् । प्राह च पत
इति वचनात् यावन्तश्च यतो गच्छन्ति मुक्ति जीवास्ताअलि:-" सति मूने तद्विपाको जात्यायु गाः" इति एन
वन्तोऽनादिनिगोदवनस्पतिराशेस्तत्रागच्छन्ति न हीका च-"सत्सु क्तशेषु कर्माऽऽशयो विपाकारम्भी भवति
सावता तस्य काचित्परिहाणिनिगादजीवाऽनन्त्यस्याऽक्षनोन्छिचक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुला -
यत्वात् । निगोदस्वरूपं च समयसागरायगन्तव्यम् , दग्धबीजभायाः प्ररोहणसमर्था भवन्ति , नापनीततुषा अनाद्यनन्तेऽपिकाले ये केचिनिर्वता निर्वान्ति निर्यास्यदग्धवीजभावा वा। तथा कलशावनद्धः कर्माशयो विपाक- न्ति च ते निगोदानामनन्तभागेऽपिन वर्तन्ते, नाऽवनिप्ररोही भवनि; नापनीतक्लेशा-न दग्धवीजभायो वा इति । षत, न वयन्ति । ततश्च कथं मुक्तानां भगमनप्रसङ्गः? सच विणाकत्रिविधो जातिरायुभोंगः" इति । अक्षपादो- कथं च संसारस्य रिकताप्रसक्किरिति अभिप्रेतं चैवतन्यउज्याह-"न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य" इति, एवं शूथ्यानामपि । यथाचोक्नं वार्तिककारेणविभासानिशिवराजर्षिमतानुमारिणा दूषयित्वा उत्तरार्दैन
"अत एव च विद्वत्सु, मुच्यमानेषु सन्ततम् । भगवदुषक्षमपरिमितात्मयादं निर्दोषतया स्तौति-पड्जीवे'
ब्रह्माण्डलोकजीवाना-मनन्तस्वादशून्यता ॥१॥ स्यादि त्वं तु हे नाथ! अनन्तसंख्यम्-अनन्ताख्यसंख्या
अन्त्यन्यूनातिरिक्तत्वै-युज्यते परिमाणवत् । विशेषयुक्त षड़जीवकायम् , अजीवन् . जीवन्ति, जी
वस्तुन्यपरिमेये तु, नूनं तेषामसंभवः " ॥२॥ विष्यन्ति चेति जीयाः-इन्द्रियादिक्षानादिन्द्रव्यभावप्राण
इतिकाव्यार्थः। स्या0। आव० धारणयुक्तास्तेषाम् "संघऽ(वा)नूर्व" ॥ ५॥३॥८०॥ इति
"एको निस्यस्तथा बद्धः, क्षम्यसत्त्वेह सर्वथा। चिनोतेपनि आदेश्व कत्व कायः-समूहो जीवकायः पृथि
आत्मेति निश्चयाद् भूयो, भवनैर्गुण्यदर्शनात् ॥४॥ ज्यादिः । षरणां जीवकायानां समाहारः षड्जीवकायम् ।
तस्यागायोपशान्तस्य, सद्वत्तस्यापि भावतः। पात्रादिदर्शनानपुंसकत्वम् , प्रथया-पराणां जीवानां कायः वैराग्यं तद्नं यत्त-म्मोहगर्भमुदाहतम् ॥५॥ प्रत्येकं सहातः षड्जीवकायः, तं षड्जीवकायं पृथिव्य- भूयांसो नामिनो बद्धा, बाह्ये नच्छादिना हामी। सजोवायुवनस्पतित्रसलक्षणषट्जीवनिकायं तथा तेन प्र- प्रात्मानस्तद्वशात्कष्ट, भवे तिष्ठन्ति दारुणे ॥६॥ कारण भास्था-मर्यादया प्ररूपितवान् , यथा-येन प्रकारेण एवं विज्ञाय तत्याग-विधि त्यागं च सर्वथा। न दोषो-न दूषणमिति, जात्यपेक्षमेकवचनम् । प्रागु- बैगग्यमाहुः सज्ञान-संगतं तत्त्वदर्शिनः ॥७॥" क्रदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुष्यन्ति अन. ३ अधि०। (आत्मन एकत्वाऽनेकत्व-सर्वगतत्वमथा स्वं जीवाऽनन्त्यमुपदिश्यानित्यर्थः। 'आख्यः' इति- सक्रियत्य-निस्क्रियत्वयकव्यता 'परलोग' शम्भे पञ्चमे आशूर्वस्य ख्यातरङि सिद्धिः । त्वमित्येकवचनं चेदं शा- भागे च वक्ष्यते) पति यज्जगद्गुरोरेबैकस्यहकपरूपणमामध्ये न तीथी- (२०) अथवा मनामनविशेषमपहाय सामान्यनामनः तरशास्तगामिति । पृथिव्यादीनां पुनर्जीवत्वमित्थं सा- सक्रियत्य साधयन्नाहधनीयम् यथा साऽस्मिका विद्रमशिलादिरूपा पृथिवी; छद कताइत्तणो वा, सकिरिश्रो यं ममो कुलालो व्व । समानधातूत्थानावर्भाडरवत् । भौममम्भाऽपि सात्मक
देहष्कंदणओ वा, पञ्चक्खं जंतपुरिसो व्य ॥१८४८॥ क्षनभूमजातीयस्य स्वभावस्य संभयात् : शालूरवत् । श्रामरिक्षमपि सात्मकम् : अभ्रादियिकारे स्वतः संभूय पा
विश० । (व्याख्या 'बंधमोक्खासद्धि शम्दे ५भागे वयते) तात् , मत्स्यादिवत् । तेजोऽपि सास्मकम्-श्राहारोपादा
२१) आत्मनो शानस्वरूपत्वम्मेन वृद्धयादिविकारोपजम्भात् पुरुषानयत् । वायुरपि सा
__अणुसंवेदणमप्पाणेणं जं हंतव्वं ति णाभि पत्थए । ऽऽत्मकः अपरग्रेरितत्वेऽपि तिर्यग्गतिमत्वात् , गोवत् ।। (सूत्र-१६४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org