________________
(२१७) प्राता अभिधानराजेन्द्रः।
प्राता मापदियो हेतुः" । ननु केऽत्र देवदत्तात्मगणा ये तदङ्गनाले गाम्यात्मा अनुमानात्सिद्धिमुपगच्छति तथा प्राक् प्रतिसदन्तराल च प्रतीयन्त ? यदि शान-दर्शन-सुखवीर्यस्खभा- पादितम् । सुखसाधनजलादिदर्शनानन्तरोद्भवस्मरणसहायेवाः-" सह वर्तिनी गुग्गाः" इति वचनाद्-टि क्षः, सन न्द्रियप्रभवप्रत्यभिज्ञानक्रमोपजायमानाभिलाषादेर्व्यवहारस्यैः युक्तः, शान-दर्शन-सुखानि संवेदनरूपाणि न तदङ्गनाङ्ग- ककवपूर्वकत्वेन प्राक प्रसाधितत्वात् नात्र प्रयोगे व्याजन्मनि व्याप्रियमामानि प्रतीयन्ते; नापि सत्तामात्रण त- प्स्यसिद्धिः । अत एव स्तनादिप्रवृत्तेरभिलाषः सिद्धिमाइंशे प्रतीनिगोचरापि । वीर्य तु शक्तिः क्रियानुमे या, साऽपि सादयन् सङ्कलनाबानं गमयति तदपि स्मरणम् , तव तहह एवानुमीयते, तत्रैव तल्लिङ्गभूतपरिस्पन्ददर्शनात् त
सुखादिसाधनपदार्थदर्शनम् । 'कारणव्यतिरेकेण कार्योंस्याश्च तदानादेनिष्पत्ती देवदत्तस्य भार्या दुहिता स्यात् । स्पसौ तस्य नितुकत्वप्रसक्तिः' इति अत्र विपर्ययबाधक ततस्तज्नानादस्तद्दह एव तत्कार्यजननविमुखस्य प्रतीतेः प्रमाणं व्याप्तिनिश्चायकं प्रदर्शितम् । अपूर्वप्राणिप्रादुर्भाये प्रत्यक्षतस्तद्वाधितकर्मनिर्देशानन्तरप्रयुक्तत्वन कालात्यया- च सर्वोऽव्ययं व्यवहारः प्रतिप्राणिप्रसिद्धः उत्सीदेत् , पविष्टः कार्यत्व सति तदुपकारकत्वाद्' इति हेतुः । तजन्मनि सुख साधनदर्शनादेरभावात् , न हि मातुरुदर अथ धर्माधौ तदानादिकार्यनिमित्तं तद्गुणः, तद
एव स्तनादेः सुखसाधनत्वेन दर्शनम् । यतः प्रत्यग्रजातस्य युक्त न धौधौ तदात्मना गुणी अचतनत्वात् , श
तत्र स्मरणादिव्यवहारः संम्भवदिति पूर्वशरीरसम्बन्धो
ऽप्यात्मनः सिद्धः । कदादिवत् । न सुखादिना व्यभिचारः, तत्र सोरवर्तनात्तद्विद्धन व संवेदनलक्षणचैतन्येन तस्य व्याप्तत्वात अभि
न च मध्यावस्थायां सुखसाधनदर्शनादिक्रमेणोपजायमानोमतपदार्थसंबन्धसमय एवं स्वसंबदनरूपाहादस्वभावस्य
ऽपि प्रवृत्यन्तो व्यवहारो जन्मादायन्यथा कल्पयितुं शक्यः । तदात्मनोऽनुभवात् , अन्यथा सुखादः स्वयमननुभवात्
विजानीयादपि गोमयादेः कारणाच्छालूकादः कार्यस्याअनवस्थादोपप्रसङ्गाद् अन्यज्ञाननाप्यनुभषे सुखस्य पर
स्पत्तिदर्शनादिति वक्त शक्यं, जलपाननिमित्ततृषाच्छदालोकप्रख्यताप्रशक्तिः । प्रसाधित चैतत् प्र.क् ।
दायप्यनलनिमित्तत्वसंभावनया तदथिनः पावकादी प्रवृ
त्तिप्रसङ्गात् सर्वव्यहारोच्छेदप्रसक्तः।। नव-श्रसिद्धता 'अचतनत्याद्' इति हेतोः । तथाहि-अ
अथ · दहिनो देहांदहान्तमनुप्रवेशस्तदभिलाषपूर्वकः चतनी तौ, अस्वसंविदितत्वात् , कुम्भवत् । न बुद्धया अस्य व्याभिचारः, अस्याः स्वसंवेदनसाधनात् -'स्वग्रहणात्मिका
गृहाद् गृहान्तरानुप्रवेशवद्' इत्यतोऽन्यथासिद्धो हेतुरिति बुद्धिा, अर्थग्रहगात्मकत्वात् , यत्स्वग्रहणात्मकं न भवति न
न द्रव्यविशषं साधयति । तदुनं सौगतैः-" दुःख विपर्यातद् अर्थग्रहणात्मकं, यथा घटः, इति व्यतिरेकी हेतुः।
समति-स्तृष्णा वाऽवन्ध्यकारणम् । जन्मिनो यस्य ते न
स्तो, न स जन्माधिगच्छति " ॥१॥ इति, असदनद् इह न च धर्माऽयर्मयोनिरूपत्वाद्वद्धदृष्टया ज्ञानस्य व
जन्मनि प्राणिनां ताभलाषस्य परलोकेऽभावात् न ततस्स स्थग्रहणात्मकत्वादसिद्धो हेतुरिति वक्तव्यं, तयोः स्वरूप
इति युक्तम् । नापि मनुष्यजन्मा हीनशून्यादिगर्भसंभवमग्रहणात्मकत्वे सुखादाविव विवादाभावप्रसक्तः । अस्ति
भिलपति यनस्तत्र तत्संभवः स्यात् । तदेवं धाऽधर्मचासौ अनुमानोपन्यासान्यथानुपपत्तेः तत्र । म च लौकि
योस्तदात्मगुणनिषेधानिषधानुमानबाधितमेतत् 'पाचकपरीक्षकयाः प्रत्यक्षं कर्मेति व्यवहारसिद्धम् । न चाविकल्पबाविषयत्वात्स्वग्रहणात्मकत्वेऽपि तयार्विवादः
कादृप्रज्वलनादिदेवदत्तगुणकारितम् ' इति । क्षणिकत्वादिवत् , तथा अनिश्चयात् द्विषय ऽतिप्रसङ्गात् ।
यत्पुनरुक्तम्-'गुणवद् गुणि अप्यनुमानतस्तद्देशे अस्तीत्य
नुमानबाधितम्वदेहमात्रव्यापकाऽऽत्मकर्मनिर्देशानन्तरप्रयु-- तथाहि-अविकल्पकाध्यक्षविषयं जगज्जन्तुमात्रस्य तथाअनिश्चयस्तु क्षणिकत्वयत् निर्विकल्पकाध्यक्षविषयत्वात् । न
कत्येनाद्यो हेतुः कालात्ययापदिष्ट.' इति तदपि निरस्ते तत्र
तन्सद्भावासिद्धेः । यच्चान्यत्कार्यत्वे सति तदुपकारकच मूषिकालकंविषविकारवत्तदनन्तरं तत्फलादर्शनान्न त
त्वाद् इति, नत्र किं तद्गुणपूर्वकत्वाभावेऽपि तदुपकारकत्वं द्दशनव्यवहारः इति, स्वसत्तासमय खकार्यजननसामध्ये
दृष्ट येन कार्यत्व सनि हात विशेषणमुपादीयत सांत संभव नस्य तदैव तत्कार्यमिति तदन्तरं तारप्रसक्नः अन्यदा
व्यभिचारे च विशषणापादानस्यार्थवत्त्वात् ? कालश्वरादौ तु स एव नास्तीति कुतस्ततस्तस्य भावः ?
दृष्टमिति चत् , नः कालेश्वरादिकमनद्गुणपूर्वकमपि यदि श्रथ तयोरचेतनत्वेऽपि तदात्मगुरगत्व को विरोधः अचे
तदुपकारकं कार्यमपि किंचिदन्यपूर्वकं तदुरकारकं स्यातनस्य चतनात्मगुग्णयमेव । चेतनश्च तदात्मा स्वपरप्रकाश- दिति संदिग्धविपक्षव्यावृत्तिकत्वादनकान्तिका हेतुः । कत्वात् अन्यथा तदयोगात् कुड्यादिवत् । न च धर्मा- सर्वज्ञवाभावसाधन वागादिवनिर्विशषणस्यैव नस्याभिधर्मयारभावादाथयासिद्धो हेतुः, अनुमानतस्तयोः सिद्धेः । धाने को दोषः ? व्यभिचारः कालेश्वरदिनति चत् , न; तथादि-चेतनस्य स्वपरज्ञस्य तदात्मनो हीनमातृगर्भस्था- नित्यैकस्वभावान्कस्यचिदुपकागभावाद्। अपि च-शत्रनप्रवेशस्तरसंबन्धान्यनिमित्तः, अनन्यनेयत्वे सति तत्प्रवे- शरीरप्रध्वंसाभावस्तद्विपक्षस्योपकारको भवति सोऽपि शात् , मत्तस्याशुचिस्थानप्रवेशवत् , योऽसावन्यः स तद्गणनिमित्तः स्यात् । तदभ्युपगमे या तत्र कार्यन्या - द्रविशा धम्मादिरिति । न च कस्यचित्पूर्वशरीरत्या- संभवेन सविशेषमास्य इनोरवर्तनाद्भागाऽसिद्धो हेनुः । गेन शरीरान्तरगमनाभावात्तत्प्रवशोऽमिशः. अनुमानात्त- श्रतद्गुणनिमित्तत्वे तस्यान्यदायतद्गुणपूर्वकं तदुपकारक निमद्धः । तथाहि-नदहर्यातम्य स्तनादौ प्रवृत्तिस्तदभिला- तहदेव म्यादिति न तद्गुगसिद्धिः । पपूर्षिका, नत्त्यात् , मध्यदशावत्। यथा च परलोका55- यन्पुनासादिवद् इति निदर्शनं, तत्र यदि तदात्मगुग्गो
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org