________________
( २१६ ) अभिधान राजेन्द्रः ।
जाता
"
भीष्टत्वात् । रूप-रस- गन्ध-स्पर्शवत्वं सेति चेत्, न तादश मूर्तिमात्मनः सक्रियत्वं साधयति, व्याप्त्यभावाद् रूपादिमन्मूर्त्यभावे सक्रियत्वात् । 'यो यः सक्रियः स रूपादिमन्मूर्तिमान् यथा शरः, तथा चाऽऽत्मा, तस्माद्रूपादि - मन्मूर्तिमान्' इति कथं न व्याप्तिसंभवः ? असदेतत् मनलापि व्यभिचारात् । न च तस्याऽपि पक्षीकरणं, 'रूपादिविशेषाधिकरणं सद् मनो प्रकाशपति, शरी राद्यर्थान्तरत्वे सति सर्वत्र ज्ञानकारणत्वाद्, आत्मवद् इत्यनुमानविरोधप्रसङ्गात् । न च सक्रियत्वं रूपादिमन्मूर्त्यभायन विरुद्धं यतस्ततस्तन्निवर्तमानमात्मनि तथाविधां मूर्तियत्। न च तथा दर्श
नात्सिद्धो विरोधः, एकशाखाप्रभवन्वस्याप्यन्यत्र पक्षे अदर्श नाद्विगेधसिद्धिप्रसक्तः । पक्ष एवं व्यभिचारदर्शनात्सा तत्र नेति चेत्, नः सक्रियत्वस्याऽपि तथा व्यभिचारः समानः कृतात्मानमूर्तिरहिते त नाद । अनेनैव च तत्साधनान्न व्यभिचारः इत्येकशा
भवानुमानपि समानम् । प्रत्यक्षाधिकाि ईशानन्तरयुक्रवेग कालात्ययापदिए यमुभयत्र तुल्यम् । न समात्यो रूपादिमूर्तित्यं साधयनीतिस्थितम् ।
असकियत्येतस्यानित्यत्यम् । तथा हि यत्सकिय तदनित्यं यथा लोटादि तथा चाऽऽत्मा. तस्मादनित्यः इति एतदपि न सम्यक परमाणुभिरनैकान्तिकत्वात्। कथंचिदनित्यत्वपच
,
नित्यत्वस्य लोप्रादावप्यसिद्धत्वात्साध्यविकलता दृष्टान्तस्य । तन सर्वत्रोपलभ्यमानगुणत्वमात्मनः सिद्धम् ।
अपरे - सर्वोपलभ्यमानमात्मनोऽतोऽनुमानात्साधयन्ति-" देवदत्तोपकरणभूतानि मणिमुक्ताफलादीनि द्वीपारसंभूतानि देवदनगतानि कार्यसि दत्तोपकारकत्वात् शकटादिवत् । न च तद्देशे श्रसन्निहिता एव तद्गुणास्तान् व्युत्पादयितुं समर्थाः न हि पटदेशे असकुविन्दादयः पदमुत्पादयितुं क्षमाः । आत्मगुणानां च तद्देशसन्निधानं न तद्गुणसं निधिमन्तरेल संमधि अगुवा ततस्तस्थापि संदेशत्वम् " असदेतत् ; तत्कार्यत्वेऽपि तेषां न 'अवश्यतया कार्यदेशसनिधिमदनिमित्तकारणम् इति नियम उपलब्धगांवर अन्यदेशस्याऽपि ध्यानांदरम्यस्थितविषाद्यपनयन कार्यकर्तृत्वस्वत्वात् नम्र अनऽपि सर्वत्रोपलभ्यमानगुत्वसिद्धेः इत्यसिद्धो हेतुः ।
Jain Education International
विभुत्वान्महानाकाशः तथा चारमा निर स्तम् विभुत्वस्यात्मन्यसि। तथा हि-"सर्वमूलैर्युगपत्संयांग। विभुत्वम् " । न च सर्वमूर्तिमद्भिर्युगपत्संयोगस्तस्य सिद्धः अतिविशेषगुणाधारस्यानस्य सर्वमूर्तमंगयोग आकाशस्य सिद्धादेतत् एकदेशवृत्तिविशेषगुणाधिष्ठानस्य साधनस्य सर्वमूर्तिमा ऽऽधारत्वस्य च साध्यस्याकाशेऽपसिद्धेरुभयविकलो दृष्टान्तः । न चाऽऽत्मदृष्टान्तादाकाश साध्यसाधनोभयधर्मसंवसतिश तुम इरादो विभुला अरिमादानधिकरणत्वं सति
आता
नित्यत्वात् पचपरिमाणानधिति इव्यं तद् विभु यथा-आकाश तथा चाऽऽत्मा तम्माद्विभुः इति तदष्य सारं तत्त्वाऽसि अणुपरिमाणानधिकरणत्वस्य च विशेषणस्यात्मनो द्रव्यत्वासिद्धेरसिद्धिः, तदसिद्धिश्व इतरेतराश्रय दोषप्रसक्तेः । तथाहि श्रणुपरिमाणान्यगुणस्य गुणत्वं सिद्धे अनाधारस्य तस्यासंभवादात्मनां गुणवसिद्धिः तत्सिद्धी व तारापरिमाणान्यगुणास्य गुणत्वसिद्धिरिति उप क्रमितरेतरापत्यम् न वाऽऽकाशस्याध्यपरिमाणान किरत्ये सति नित्यत्वं विभुत्व सिद्धमिति साध्य-साधनविकलो दृष्टान्तः । न चाऽऽत्मदृष्टान्तबलात्तस्यतदुभयधर्म्मयोगित्वं सिद्धमिति वक्तुं युक्तम् श्रत्रापीतरंतरावदोषप्रसङ्गस्य व्ययात् । अपि च-अनुपरमा
नधिसत्व, विपक्षे हेतोर्वाधकप्रमाणाऽसत्वन ततो व्यावृत्तिसिद्धः सन्दि ग्यानैकान्तिक देन प्रमा
"
राम समन्धिनस्तस्थासिद्ध। नैकान्तिकत्वप्रतिपाद नाद् । अपि च श्रात्मनः स्वदेहमा व्यापकत्वेन सुखदुःखादिपाक्रान्तस्य स्वसंवदत्यादिभुत्वसाथकस्य हेतोरध्यक्षवाधितपक्षानन्तरप्रयुक्तत्वेन कालात्ययाप दिष्टत्वम् । अन्यस्य च 'अहम्' इत्यध्यक्षसिद्धस्य प्रमाणाविषयत्वेनाऽसत्त्वादाश्रयासिद्धो हेतुरिति । श्रनया दिशा
ऽपि साधनायोक्यस्यमाना तो निराक संख्याः अस्य निराकरणप्रकारस्य सर्वेषु तत्साधकतुषु समानत्वात् । तत् न नः कुतश्चित् विभुसिद्धिः । अथापि स्यात् यथाऽस्माकं तद्विभुत्वसाधकं प्रमाणं न संभवति तथा भवतामपि तद्विभुत्वसाधकप्रमाणाभाव सिद्धति इति मानुषमसुखस्थानोपगतिस्तेषां सति तद वस्थं चोद्यं न हि परपक्षे दोषोद्भावनमात्रतः स्वपक्षाः सिद्धिमुपगच्छति अन्यत्र स्वपसाधकत्वलक्षणपरमयुहेतुविरुतात् न चासो भवता प्रदर्शित न सम्यगतत्। तद्भावासिदेः तथाहि
,
शरीरमा व्यापकः, तत्रैव व्याप्त्योपलभ्यमानगुणत्वात् यो
"
यत्रैव व्याप्त्योपलभ्यमानगुणः स तन्मात्र व्यापकः, यथा देवदत्तस्य गृहे एव व्याप्त्योपलभ्यमानभास्वरत्वादिगुणप्रदीपः, देवदत्तशरीर पय व्याप्योपलभ्यमानगुणस्तदात्मा' इति । तदात्मनो हि ज्ञानाऽऽदयो गुणास्ते च तद्दद्द एव व्याप्त्योपलभ्यन्ते, न परदेद्दे, नाप्यन्तराले ।
66
अत्र विसोरसिद्धतामुद्भावयन्तः शरीरान्तरेऽपि नानि सद्गुख उपलभ्यन्ते इत्यभिति । तथाहि देवदत्ताङ्गनाङ्गं देवदत्तगुणपूर्वकं कार्यत्वे सति तदुपकारकत्वाद्, प्रासादिवत्' । कार्यदेशे च सन्निहितं कारणं तज्जनन व्यायासिदिति तदङ्गनाप्रादुपदेशे सत्कारसिद्धि तथा तदन्तराले 1 तथाहि विनम् सद्गुणपूर्वकं कार्यत्वे सति तदुपकारकत्वाद्यादिवत् । यत्र च तद्गुणास्तत्र तद्गुरायप्यनुमीयते इति, देवमा' इति प्रतिज्ञा अनुमानाचिता । ततोऽनुमानवाधितकर्मनिर्देशानन्तरप्रत्युक्तत्वेन कालाऽत्य
For Private & Personal Use Only
www.jainelibrary.org